Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 87 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpadmāvatīprajñe procatuḥ |
kṛṣṇanārāyaṇasvāmin yadyājñā mokṣadā matā |
ko viśeṣo bhogino vai tyāgino vada nau sphuṭam || 1 ||
[Analyze grammar]

śreṣṭho vede tathā loke tyāgāśramo gṛhāśramāt |
kimatrā''jñāṃkite tyāgāśrame śraiṣṭhye tu kāraṇam || 2 ||
[Analyze grammar]

gṛhāśramasya vai śraiṣṭhyaṃ vidyate vā na sarvathā |
tyāgāśramasya hīnatvaṃ vidyate vā na vā kvacit || 3 ||
[Analyze grammar]

gṛhāśrame ca ke doṣāstyāgāśrame ca ke guṇāḥ |
tyāgāśrame ca ke doṣā gṛhāśrame ca ke guṇāḥ || 4 ||
[Analyze grammar]

keṣāṃ saṃsāramagnatvaṃ svāśramasthāyināmapi |
ājñayā vartamānānāmapi naimnyaṃ na vā kvacit || 5 ||
[Analyze grammar]

kathaṃ dārā bandhanaṃ vai kathaṃ pumānna bandhanam |
pumān vā bandhanaṃ dārā na syāttu bandhanaṃ katham || 6 ||
[Analyze grammar]

mokṣaphalaṃ kadā kasya narasya vā striyā drutam |
gṛhasthasya tyāgino vā mokṣaḥ kasya mato drutam || 7 ||
[Analyze grammar]

gṛhasthasya tyāgino vā sādṛśyaṃ vidyate na vā |
vidharmitvaṃ sadharmitvaṃ kiyat tadvada nau prabho || 8 ||
[Analyze grammar]

dvayorvā gṛhadharmitvaṃ vidyate vā na vidyate |
dvayorvā tyāgadharmitvaṃ vidyate vā na vidyate || 9 ||
[Analyze grammar]

bhogyaṃ kiṃ kaśca bhoktā'sti ko'styabhoktā pṛthagjanaḥ |
kimabhogyaṃ tathā kṛṣṇa vada nau hitakṛdṛtam || 10 ||
[Analyze grammar]

śrīkṛṣṇanārāyaṇa uvāca |
śṛṇutaṃ hitakṛt sarveṣāṃ priye sahacārike |
pṛṣṭaṃ tattvaṃ samastaṃ vai yajjñātvā mokṣabhāg bhavet || 11 ||
[Analyze grammar]

vistareṇa pravakṣyāmi yathārthaṃ śṛṇutaṃ priye |
vakto badrīkaṇṭakaścaiko'paraḥ saralo'sti vai || 12 ||
[Analyze grammar]

vakro gṛhāśramo bodhyastyāgastu saralo mataḥ |
vakre bandhanamāpnoti sarale bandhanaṃ nahi || 13 ||
[Analyze grammar]

vakraḥ pāśasvarūpo'sti saralaḥ pāśavarjitaḥ |
samabhūsthitayoścāpi vaidharmyaṃ bahudhā matam || 14 ||
[Analyze grammar]

saralo'gādhatāmeti vakro nopaityagādhatām |
vakro vakti punarjanma saralastvapunarbhavam || 15 ||
[Analyze grammar]

vakraḥ svargāt patanaṃ ca saralaḥ śāśvatīṃ gatim |
vakro nārīsvarūpo'sti lajjayā''jñāprapālakaḥ || 16 ||
[Analyze grammar]

saralo'sti nararūpaḥ śāsakaśca sahāyadaḥ |
pattalādau saralaḥ prāk paścād viśati vakrakaḥ || 17 ||
[Analyze grammar]

bhajyate vā bahirvakraḥ saralaḥ pārago bhavet |
prajñe padmāvati dārāśramastyāgāśramāt pṛthak || 18 ||
[Analyze grammar]

uktadharmānuruddhaśca viśeṣabandhanapradaḥ |
vakraḥ praviṣṭaścaraṇe na niryāti nimajjati || 19 ||
[Analyze grammar]

saralaścākṛṣṭiyogānniryātyeva na majjati |
vakre bhaṃgā hi bahavaḥ sarale santi naiva te || 20 ||
[Analyze grammar]

saralastyāgamārgo vai vakro dārādilambanaḥ |
dāraśūnyastu tarati dāramagno nimajjati || 21 ||
[Analyze grammar]

dārāstu kilakaḥ sthūlo bandhanāya ca śṛṅkhalā |
gadā garvavināśāya dārā daraṃ bhayasya ca || 22 ||
[Analyze grammar]

dārā mattamanaḥśāstrī dārāḥ svātantryarodhikā |
sattāyā mārdavakartrī dārā ruddhaguhātmikā || 23 ||
[Analyze grammar]

dārā vai kaṇṭakī vallī dārā gavākṣikāphalam |
dārā miṣṭaviṣatulyā dārā phutkāramūṣikā || 24 ||
[Analyze grammar]

dārā dīrghapathe yāturvighnakartrī cirāyatiḥ |
dārāścāntargatā lagnā naiva niryāti vai kvacit || 25 ||
[Analyze grammar]

bahirdārā naraṃ śīghraṃ conmattayati bhāminī |
bhrāntidā digbhramakartrī tamasyeva yunakti tam || 26 ||
[Analyze grammar]

saṃsāre maline kṣiptvā karoti malinaṃ naram |
vīkṣaṇaṃ premayuk kṛtvā hāpayatyeva mokṣaṇam || 27 ||
[Analyze grammar]

grāhye dhārye tathā bhogye yoge jāgrati vā svapau |
dārā mūrtiḥ puraḥprāpyā kṛṣṇamūrtivirodhinī || 28 ||
[Analyze grammar]

āvaraṇasvarūpā sā dārā narasya sarvathā |
prajñe padmāvati tyaktvā vanaṃ yānti virāgiṇaḥ || 29 ||
[Analyze grammar]

virāgiṇyo vanaṃ yānti tyaktvā tyāginaraṃ hyataḥ |
dārā vā dārako vāpi rāgī bandhanavān mataḥ || 30 ||
[Analyze grammar]

dārā vā dārako vāpi rāgaśūnyo vimucyate |
śṛṇutaṃ sahacāriṇyau santyājñā gṛhamedhinām || 31 ||
[Analyze grammar]

bahvyastā naiva pātyante gṛhasthaiḥ karmajālibhiḥ |
nā''rcayanti surān dīnānatithīn sādhusādhvikāḥ || 32 ||
[Analyze grammar]

na vṛddhānna mahīmānān narṣīn na gā na jantukān |
yathādharmaṃ nārcayanti patiṃ patnīṃ ca bālakān || 33 ||
[Analyze grammar]

na pūjyānnāpi mānyāṃśca na gurūn kuladevatāḥ |
na pitṝn naiva mātṝśca nā'dhyātmikānna yajñajān || 34 ||
[Analyze grammar]

nā''gantukānnā'bhyāgatānna śreṣṭhānna kaniṣṭhikān |
na māṃ na pārṣadānme'pi na śaktīrna vṛṣaṃ satīm || 35 ||
[Analyze grammar]

nā'rcayantyāśritāṃścāpi viprān vā bhikṣukānapi |
na paśūn pakṣiṇaścāpi nārcayanti yathārthataḥ || 36 ||
[Analyze grammar]

svārthamātraparā ye ca paropakṛtivarjitāḥ |
gṛhasthāścājñayā hīnā hīnāste sarvathā sadā || 37 ||
[Analyze grammar]

yadgehe na satāṃ pādā yadgehe na surālayaḥ |
yadgṛhe nāpi naivedyaṃ haraye te śmaśāninaḥ || 38 ||
[Analyze grammar]

yatra brahmārpaṇaṃ nāsti yatra sādhvarpaṇaṃ na ca |
yatra bhaktirharernāsti te sarve vai śmaśāninaḥ || 39 ||
[Analyze grammar]

yatra dāramayaṃ rājyaṃ bhogā dāraprasaṃgajāḥ |
dāradhyānaṃ dārapūjā te he nirayavāsinaḥ || 40 ||
[Analyze grammar]

evamājñāhīnadāraprasakto niraye'sti saḥ |
dārāśramastato hīnastasmāt tyāgaḥ sadottamaḥ || 41 ||
[Analyze grammar]

dārāśrame ṛṇaṃ daivaṃ paitryamārṣaṃ pravartate |
pūjāputrā'dhyayanaiśca nivartante hi nānyathā || 42 ||
[Analyze grammar]

gṛhāśramo'napatyānāmapatyārthaṃ praśasyate |
tasmin kṛte'napatyatvaṃ nirayāya prakalpyate || 43 ||
[Analyze grammar]

jīvikābhāvanālakṣyaṃ dāragṛhaṃ tu dehinām |
samastānāṃ tu varṇānāṃ gṛhāśramo hi bhojyadaḥ || 44 ||
[Analyze grammar]

bhojyadāne cā'samartho gṛhāśramo vṛthāśramaḥ |
kaṇḍanī peṣaṇī cullī jalakuṃbhī ca mārjanī || 45 ||
[Analyze grammar]

pañcasūnāḥ sadārāṇāṃ svargarodhāḥ prapātinaḥ |
kāmo lobho rasāsvādaḥ paiśunyaṃ svārthagauravam || 46 ||
[Analyze grammar]

mānaṃ kaliścāvamānaṃ doṣā vasanti hāriṣu |
ahaṃkāraḥ pramohaścā''saktiśca vāsanā ratiḥ || 47 ||
[Analyze grammar]

mṛṣā''ḍambara udvego doṣā vasanti dāriṣu |
anaudārthaṃ saṃgrahaśca grahaṇaṃ cā'nivartanam || 48 ||
[Analyze grammar]

pravṛttiścā'pyasantoṣo doṣā vasanti dāriṣu |
mālinyaṃ sūtakaṃ hānirbhayaṃ muhuḥ pravāsanam || 49 ||
[Analyze grammar]

dāsyaṃ parāśrayatvaṃ ca doṣā vasanti dāriṣu |
mṛṣā praśaṃsanaṃ nindā svāyattīkaraṇaśramāḥ || 50 ||
[Analyze grammar]

āśāpāśā navanavā doṣā vasanti dāriṣu |
grahapitṛpretapīḍā kumelotthaprapīḍanam || 51 ||
[Analyze grammar]

rogakṣudhātṛṣājanyabalakṣayādiduḥkhitā |
bhogayogyopakaraṇānāmalābho daridratā || 52 ||
[Analyze grammar]

tiraskāro nṛpādīnāṃ karādānaṃ prasahya vai |
prasaṃgotsavamodādāvasāmarthyaṃ ca bhikṣutā || 53 ||
[Analyze grammar]

atiśayo nikaṭānāṃ saṃśayo dūravāsinām |
viyogo viprakṛṣṭānāṃ doṣā vasanti dāriṣu || 54 ||
[Analyze grammar]

aviśvāsaḥ svajanānāṃ pareṣāṃ dhanahāritā |
samūhā''vāsavaśatā doṣā vasanti dāriṣu || 55 ||
[Analyze grammar]

tato gṛhāśramo bhārye pade pade'ghaduḥkhakṛt |
svargasaṃśāyakaścāpi mokṣasaṃśāyako'pi ca || 56 ||
[Analyze grammar]

dārāśrame ye doṣāste tyāginaḥ prāyaśo guṇāḥ |
tyāgāśramastataḥ śreṣṭhaḥ savarṇavarjitaḥ śubhaḥ || 57 ||
[Analyze grammar]

dārāśrame prajāyante ṛṇinaḥ putraputrikāḥ |
ṛṇaṃ datvā ciramārgaṃ prayānti nā'bhiyanti te || 58 ||
[Analyze grammar]

dārāśrame'rpaṇabuddhiḥ saṃkocaṃ bhajate sadā |
ātmavivekavijñānaṃ sthitiṃ labhate vā na vā || 59 ||
[Analyze grammar]

ātmani śrīkṛṣṇanārāyaṇopāstirbhavenna vā |
mokṣo vā vṛṣa evāpi sandigdhā vai gṛhāśrame || 60 ||
[Analyze grammar]

tataḥ padmāvati prajñe nārāyaṇo narānvitaḥ |
tyāgāśramaṃ prabhajāmi sarvabandhanavarjitam || 61 ||
[Analyze grammar]

māyāraso gṛhasthānāṃ tyāgināṃ bhagavadrasaḥ |
ādyānāṃ sānta evā'sti tyāgināṃ śāśvato rasaḥ || 62 ||
[Analyze grammar]

niścintatā tyāgināṃ vai yātrāmātrajuṣāṃ bhuvi |
sātiśayādihīnatvaṃ sarvabhayādiśūnyatā || 63 ||
[Analyze grammar]

jīvane maraṇe sāmyā buddhistu tyāgināṃ yataḥ |
samaloṣṭāśmakanakasnehānāṃ cātmavartinām || 64 ||
[Analyze grammar]

nityānande citsadātmanyavatiṣṭhanti ye saṭā |
vrahmānandaparāstṛptāstyāginaścātmamūrtayaḥ || 65 ||
[Analyze grammar]

atra dehādimanto'pi dehasevāvivarjitāḥ |
jīvanto'pi harau magnā jīvanmuktā videhinaḥ || 66 ||
[Analyze grammar]

doṣaśūnyā guravaste paramokṣapradāyinaḥ |
līlāpravṛttimantaste māyātyāgātiśobhanāḥ || 67 ||
[Analyze grammar]

viśeṣo'yaṃ tyāgināṃ vai gṛhasthebhyo mama priye |
gṛhasthānāṃ tu yā ājñāstā yadi svalpakhaṇḍitāḥ || 68 ||
[Analyze grammar]

gṛhāśramastato nyūno yataḥ śakto na pālane |
tyāgāśramastu haryartho mokṣārthaḥ paramārthakaḥ || 69 ||
[Analyze grammar]

gṛhāśramastu bhogārthaścājñābhaṃgaparāyaṇaḥ |
kāmabhoge duṣṭapāne duṣṭāśane tu jantavaḥ || 70 ||
[Analyze grammar]

naisargāt sampravartante vimaryādā viśeṣataḥ |
mānavādīṃstādṛśān vai nivartayanti cājñayā || 71 ||
[Analyze grammar]

vedādyā vidhirūpā vai hyājñākarā nivartakāḥ |
ājñāmukhā niṣedhanti vidhivat tanniṣedhakāḥ || 72 ||
[Analyze grammar]

mā kurvantu viṣayāṇāṃ bhogāniti muhurmuhuḥ |
upadiśanti tān lokā avamatya patanti ca || 73 ||
[Analyze grammar]

dāragrahasvabhāvo'yaṃ yatrājñāpi prahīyate |
tasmād gṛhāśramācchreṣṭhastyāgaścājñāparāyaṇaḥ || 74 ||
[Analyze grammar]

śṛṇutaṃ sahacāriṇyau śraiṣṭhyaṃ gṛhāśramasya tu |
dampatī vā naro nārī tvekavāram ṛtūttaram || 75 ||
[Analyze grammar]

garbhārthaṃ bhogamādatte bālajanmottaraṃ punaḥ |
ṛtudharme samāpanne garbhārthaṃ gamanaṃ punaḥ || 76 ||
[Analyze grammar]

ekavāraṃ garbhadānaṃ yugāntare samāntare |
evaṃ tau vartamānau vai sādhvīsādhū prakīrtitau || 77 ||
[Analyze grammar]

putraputrīyutau dārāśramau śreṣṭhau sadā matau |
brahmacaryavratasthau ca brahmaśīlanatatparau || 78 ||
[Analyze grammar]

adhyātmacintakau hiṃsāsteyādidoṣavarjitau |
yathāptilābhasantuṣṭau yātrāmātraparāyaṇau || 79 ||
[Analyze grammar]

svalpasarvopakaraṇāvetau śreṣṭhau gṛhāśramau |
patraiḥ puṣpaiḥ phalairannaibrahmayajñaparāyaṇau || 80 ||
[Analyze grammar]

devayajñapitṛyajñaparau cātithipūjakau |
sādhusādhvīyatiyogisevāsatsaṃgaśīlinau || 81 ||
[Analyze grammar]

śaucavratatapastuṣṭiparau kleśavivarjitau |
brahmā'rpitakriyākāṇḍau kartavyavṛttiyojitau || 82 ||
[Analyze grammar]

ājñāmātrānusandhānau bhogavṛttivivarjitau |
japakīrtanamagnau ca navadhābhaktiśobhitau || 83 ||
[Analyze grammar]

ātmajñānaparāvātmasaṃśīlanaparāyaṇau |
dhyānamagnau kṛṣṇanārāyaṇasmaraṇajīvanau || 84 ||
[Analyze grammar]

sarvā'ciccitkṛṣṇabodhau kṛṣṇadṛṣṭiprakāśanau |
upārjanaparau yogyayatnakau saktivarjitau || 85 ||
[Analyze grammar]

rāgaśūnyau dveṣaśūnyau tryavasthāguṇavarjitau |
etādṛśau naro nārī śreṣṭhau dāragṛhāśramau || 86 ||
[Analyze grammar]

yadgṛhe bālakā bālāḥ satyaḥ sādhvyaśca sādhavaḥ |
bhikṣukā yatayaḥ siddhā bhuñjate dīnakiṃkarāḥ || 87 ||
[Analyze grammar]

anāthāśca mahīmānā āgantukāśca vaiṣṇavāḥ |
abhyāgatāścātithayo yātrālavo vanasthitāḥ || 88 ||
[Analyze grammar]

rājāno rājavargāśca prajāvargā narāḥ striyaḥ |
sūtamāgadhacārāśca dāsavargāścaturthakāḥ || 89 ||
[Analyze grammar]

paśavaḥ pakṣiṇaścāpi yādāṃsi jantavastathā |
bhuñjate yatpradattaṃ vai sarvādhāro gṛhāśramaḥ || 90 ||
[Analyze grammar]

dārāśrame mahādānaṃ śreṣṭhaṃ surārpaṇādikam |
bhūvastrasvarṇapātrānnakanyāgogṛhadānakam || 91 ||
[Analyze grammar]

sarvavastupradānaṃ ca śreṣṭhaṃ dārāśrame sadā |
sādhūnāṃ devatānāṃ ca ṛṣīṇāṃ pitṛyoginām || 92 ||
[Analyze grammar]

pūjanaṃ bhojanaṃ yatra śreṣṭho dārāśramastataḥ |
vaṃśavistārasantāno dāragṛhaiḥ pravartate || 93 ||
[Analyze grammar]

vaṃśe santo mokṣagāśca sādhvyo bhavanti bhāvini |
tadyogena gṛhasthānāmuddhāraḥ śreṣṭhatā tataḥ || 94 ||
[Analyze grammar]

vināvaṃśaṃ na vai sṛṣṭisthitiḥ sā strīsamudbhavā |
tasmānnārī vaṃśadā vai gṛhiṇaḥ śreṣṭhatā tataḥ || 95 ||
[Analyze grammar]

nārī cājñāmayī yasya tasya mokṣaḥ kare sthitaḥ |
śreṣṭho dārāśramo nityaṃ yadyājñāsṛpiṇī priyā || 96 ||
[Analyze grammar]

kṛṣṇanārāyaṇo yasya dārā'rpaṇaṃ dhanārpaṇam |
dehagṛhādyarpaṇaṃ ca sarvārpaṇaṃ narāyaṇe || 97 ||
[Analyze grammar]

sampadāmarpaṇaṃ sarvasādhanārpaṇamityapi |
kriyārpaṇaṃ tathendriyakṛtyarpaṇaṃ harau mayi || 98 ||
[Analyze grammar]

manaścittamatīnāṃ cārpaṇaṃ nijātmanā mayi |
pratyarpaṇaṃ harau yasyā ājñārpaṇaṃ tathā mayi || 92 ||
[Analyze grammar]

kāmaratyarpaṇaṃ kṛṣṇe putraputryarpaṇaṃ harau |
yasyāḥ sarvārpaṇaṃ śrīśe śreṣṭhau dārāśramau hi tau || 100 ||
[Analyze grammar]

evaṃ dārāśramaḥ śreṣṭhaḥ sarvecchāpūrako'smyaham |
pūrayitvā samastecchānivartakaśca śāntidaḥ || 101 ||
[Analyze grammar]

kṛṣṇo nārāyaṇaḥ svāmī bhavāmyaiśvaryadastathā |
prajñe padmāvati cāhaṃ tatra nirguṇatāpradaḥ || 102 ||
[Analyze grammar]

bhuktirmuktipradaḥ śreṣṭho vaiṣṇavaḥ sa gṛhāśramaḥ |
kānte dve tatpathāsaktā yānti dhāmā'kṣaraṃ param || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne gṛhagītāyāṃ gṛhāśramasya nikṛṣṭatotkṛṣṭate tyāgāśramasyotkṛṣṭatā cetyādinirūpaṇanāmā saptāśītitamo'dhyāyaḥ || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 87

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: