Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 86 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīśvetāyanavyāsa uvāca |
sanakādyā gurujanāḥ bhagavān kṛṣṇanandanaḥ |
bhaktakāryāṇi kṛtvaivaṃ svā''kṣarīṃ bhūmimāgataḥ || 1 ||
[Analyze grammar]

naranārāyaṇastvenāṃ kathāṃ badryai bhidhāya ca |
virarāma tathā badrī virarāma harismṛtiḥ || 2 ||
[Analyze grammar]

dadhyau dhyāne sadā badrīpriyā nārāyaṇaṃ patim |
tṛptā kathārasāsvādapūrṇā'bhavaddhi śāśvatī || 3 ||
[Analyze grammar]

athaitya kuṃkumavāpīmuvāsa svālaye hariḥ |
tataḥ kṛtvā sabhāṃ sarvaprajābhaktapriyānvitām || 4 ||
[Analyze grammar]

vṛttāntaṃ vijayasyā''ha vistareṇa sukhaśravam |
tatra nandibhillapatnī dilāvarīti vai satī || 5 ||
[Analyze grammar]

abhūd vṛttamimaṃ śrutvā prajñā padmāvatī priyā |
sahacaryau bhaginyau te patnyau śrīkṛṣṇasatprabhoḥ || 6 ||
[Analyze grammar]

papracchatuḥ sarvasabhyalābhārthaṃ vinayānvite |
praṇipatya patiṃ kāntaṃ svāminaṃ kṛṣṇamādhavam || 7 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ svāminamacyutam |
kuṃkumavāpikānāthaṃ virājantaṃ sabhāpatim || 8 ||
[Analyze grammar]

śrīpadmāvatīprajñe ūcatuḥ |
bhagavan bhavatā proktā dilāvarī satīti yā |
kathaṃ dilāvarī nandibhillapatnī satī hyabhūt || 9 ||
[Analyze grammar]

śrīkṛṣṇanārāyaṇa uvāca |
bhavatībhyāṃ śubhaṃ pṛṣṭaṃ śṛṇutaṃ sahacārike |
nandibhille mṛte rājñī dilāvaryāṃ sthitā'bhavat || 10 ||
[Analyze grammar]

patibhaktā vyapaśyat sā nārāyaṇasya mandire |
japapūjanakāle svapatyurjayavicintanā || 11 ||
[Analyze grammar]

sākaṃ kṛṣṇena patyuśca mūrteḥ pūjāparāyaṇā |
chatramukuṭayuktāyāḥ patanaṃ sahasā kṣitau || 12 ||
[Analyze grammar]

patyurmūrteḥ prapatanaṃ vinā pratihataṃ drutam |
chatrasya patanaṃ cāpi mukuṭasyāpi vīkṣya sā || 13 ||
[Analyze grammar]

śuśoca patidharmā sā viveda patipātanam |
nandibhillo raṇe nūnaṃ mṛto dilāvarīpatiḥ || 14 ||
[Analyze grammar]

yadarthaṃ yadvijayārthaṃ tyaktā''hārajalāśanā |
kṛṣṇavrataparā patyuḥ pūjāparā'smi jāpikā || 15 ||
[Analyze grammar]

sā sarvā satkriyā me'dya patyū rakṣākarī na vai |
na satyāḥ satyamevā'pi patyū rakṣākaraṃ tviha || 16 ||
[Analyze grammar]

na pūjāyāḥ phalaṃ me'dya patyuḥ kṛte sahāyadam |
aho daive viparīte sarvaṃ bhavati niṣphalam || 17 ||
[Analyze grammar]

yatnāḥ sarve'pi viphalā viphalā devamānatāḥ |
vrataṃ bādhā ca niyamāḥ sarvaṃ bhavati niṣphalam || 18 ||
[Analyze grammar]

atha śrīkṛṣṇabhaktasya drohapāpaṃ baliṣṭhakam |
yadagre bhagavānāste tasya droho bhayaṃkaraḥ || 19 ||
[Analyze grammar]

na tatra devakāryāṇi śatroḥ sāhāyyadāni vai |
nandibhillo kṛtavān vai drohaṃ makhābhiyoginaḥ || 20 ||
[Analyze grammar]

nāgasya ca hareścāpi tatra pūjā mṛṣā mama |
jātā'dya viphalā sarvā svāmī raṇe hato mama || 21 ||
[Analyze grammar]

yadyevaṃ śrīkṛṣṇanārāyaṇaviṣṇo jagatprabho |
jagadguro satīsatyaṃ samārohatu māmiha || 22 ||
[Analyze grammar]

ityuktvā sā kare dhṛtvā jalaṃ mumoca bhūtale |
tāvattasyāḥ pādatale kuṃkumākte babhūvatuḥ || 23 ||
[Analyze grammar]

bhūmau mudrāpite pādatale'paśyad dilāvarī |
vīkṣya satyaṃ vrataṃ satyāḥ sākṣi patyurmṛtau tadā || 24 ||
[Analyze grammar]

kṛṣṇadhyānaparā sādhvī paticintāparāyaṇā |
kṣaṇaṃ ruroda lokārthaprakāśanaparāyaṇā || 25 ||
[Analyze grammar]

tāvat putryaśca dāsyaśca bhṛtyavargāḥ samāyayuḥ |
rodanasya tu yāthārthyaṃ jñātvā te'pi vimūrchitāḥ || 26 ||
[Analyze grammar]

tāvadvimānamārgeṇa dūtaḥ śokaparāyaṇaḥ |
dhvajaśūnyād vimānādvai pṛthvyāmavātatāra ha || 27 ||
[Analyze grammar]

parājayaṃ mṛtiṃ rājño jñātvā dūtamukhādapi |
dilāvarīsatī satyaṃ vahnimutpādya pādataḥ || 28 ||
[Analyze grammar]

tatraiva devadevasya catvare mandirāgrataḥ |
kṛṣṇamūrtyā patimūrtyā sākaṃ jajvāla muktaye || 29 ||
[Analyze grammar]

tatputryaḥ pañca sarvāstāḥ satya āsan kumārikāḥ |
aputrasya bhillarājño jalapradāstadā sutāḥ || 30 ||
[Analyze grammar]

vyalokayan vimānaṃ vai svarṇaṃ samāgataṃ drutam |
yatra rājā nandibhillaḥ kṛṣṇanārāyaṇānvitaḥ || 31 ||
[Analyze grammar]

āyayau śrīsatī neṃtuṃ dilāvarīṃ prabhasmitām |
dilāvarī divyadehā candrānanā vibhūṣitā || 32 ||
[Analyze grammar]

patyā ca hariṇā sākaṃ niṣasāda vimānake |
uvāca putrikāḥ pañca saha netuṃ hariṃ patim || 33 ||
[Analyze grammar]

haristāḥ putrikāḥ pañca jalenā'bhyukṣya satvaram |
divyadehā vidhāyaiva vimāne tāḥ samagrahīt || 34 ||
[Analyze grammar]

jayakārastadā tatra mahānāsījjaneṣvatha |
riktā sā nagarī jātā rājapatnīvivarjitā || 35 ||
[Analyze grammar]

athā'nyā dāsikā dāsāḥ prajāḥ kṣatrādijātijāḥ |
tannimittaṃ dānayajñaṃ dvādaśāhādi cakrire || 36 ||
[Analyze grammar]

gṛhasthā api karmāḍhyā bhaktyā yāntyakṣaraṃ padam |
kāmadharmaparāścāpi cet kṛṣṇājñāparāyaṇāḥ || 37 ||
[Analyze grammar]

labhante te mahārājyaṃ svargaṃ dhāmā'kṣaraṃ tathā |
kṛṣṇājñā viparītā ye te tu kaṣṭaṃ prayānti vai || 38 ||
[Analyze grammar]

śrīpadmāvatīprajñe procatuḥ |
bhagavannau saṃśayo'tra taṃ nivartasva sarvathā |
gṛhastho dārasaṃyukto dārāḥ kāmasya bhūmikāḥ || 39 ||
[Analyze grammar]

kāmo doṣo vāsanāḍhyaḥ pāpātpāpataro hi saḥ |
kāmadharmā gṛhasthāśca kathaṃ muktiṃ prayānti te || 40 ||
[Analyze grammar]

devā ye kāmadharmāṇaḥ patnīyujo ratipriyāḥ |
kathaṃ te baddhadevā vai pareṣāṃ mokṣakāriṇaḥ || 41 ||
[Analyze grammar]

saṃśayaṃ nau kṛṣṇanārāyaṇasvāminnivāraya |
sarveṣāṃ hitalābhāya vijñe pracchāva īpate || 42 ||
[Analyze grammar]

iṣṭadevā devatābhiḥ sahitāḥ sarvapūjane |
pūjyante cāpyupāsyante svasvaśaktyaṃganāyutāḥ || 43 ||
[Analyze grammar]

te kathaṃ mokṣadā mokṣe sthitā vā strīsamanvitāḥ |
māyāyuktāḥ kathaṃ māyāpārāste pārayāyinaḥ || 44 ||
[Analyze grammar]

īśvarā īśvarībhiśca yuktāḥ kathaṃ nu mokṣadāḥ |
sarāgāṇāṃ na vai muktiḥ saṃśayaṃ nau nivāraya || 45 ||
[Analyze grammar]

śrīkṛṣṇanārāyaṇa uvāca |
tattvaṃ vadāmi samyag vāṃ śṛṇutaṃ sahacārike |
yajjñātvā saṃśayo naiva jāyetātra kadācana || 46 ||
[Analyze grammar]

sandeho'pi nivarteta sarvathā yasya śīlanāt |
yadā'nādikṛṣṇanārāyaṇaśrīkṛṣṇamādhavaḥ || 47 ||
[Analyze grammar]

ahamājñāmakṣarabrahmaṇe cakre tu sṛṣṭaye |
sā''jñā me śrīhareḥ śaktimūrtimatī svarūpiṇī || 48 ||
[Analyze grammar]

kṛṣṇanārāyaṇīrūpā muktānikeśvarī satī |
śrīmuktāśrīrdivyarūpā svāmisanmukhataḥ sthitā || 49 ||
[Analyze grammar]

sā patnī sā dharmapatnī sā śrutiḥ sā vidhāyinī |
sā rādhā śrīḥ ramā lakṣmīrlalitā mādhavī priyā || 50 ||
[Analyze grammar]

kamalā suguṇā padmā sāvitrī mañjulā ca sā |
haṃsā saṃjñā śivā nārāyaṇī brāhmī sarasvatī || 51 ||
[Analyze grammar]

sā''jñā nārī satīrūpā kṛṣṇecchāmūrtirūpiṇī |
sā līlā bhūrvibhūtiśca vāmāṃgaṃ sā maheśvarī || 52 ||
[Analyze grammar]

brahmapriyā māṇikī sā kārṣṇī kṛṣṇā haripriyā |
āgamī naigamī cidaṃśā sadyuktā''nandasaṃbhṛtā || 53 ||
[Analyze grammar]

tāḥ sarvā me harerājñāsvarūpāṇi bhavanti vai |
ājñā vidhisvarūpaśca vidhirdharmaśca satkriyā || 54 ||
[Analyze grammar]

ājñāyāṃ ye tu vartante muktā eva ta uttamāḥ |
ājñāyāṃ ye na vartante baddhāste dveṣarūpiṇaḥ || 55 ||
[Analyze grammar]

ājñā me mūrtayaḥ sarvā āvirbhavanti me hṛdaḥ |
hṛdaye me nivasanti tirobhavanti me hṛdi || 96 ||
[Analyze grammar]

ājñayā yoṣitā sākaṃ nityayukto'smi māpatiḥ |
ājñāyukto haristasmād divya eva na rāgavān || 557 ||
[Analyze grammar]

saṃkalpo divya evā'sti nārāyaṇasya me sadā |
ājñā saṃkalpasaṃbhāvyā divyā pumarthadāyinī || 58 ||
[Analyze grammar]

catvāraste pumarthā ca vai dharmārthakāmamuktayaḥ |
ājñayā pālyate dharmaścājñā dharmo vidhirmataḥ || 59 ||
[Analyze grammar]

gṛhasthadharmaḥ kāmāḍhyaścājñayā vidhinā kṛtaḥ |
na sa rāgāya bandhāya na dveṣāya prakalpyate || 60 ||
[Analyze grammar]

ājñādharmaḥ kāmadharmo devānāṃ nahi bandhakṛt |
ājñādharmo mānavānāṃ svadharme śreyasāṃ pradaḥ || 61 ||
[Analyze grammar]

ājñā dharmaśca nārīṇāṃ pātivratyaṃ paro mataḥ |
pātivratye sthitā nārī brahmalokaṃ prayāti vai || 62 ||
[Analyze grammar]

patnīvrate sthito nā ca brahmalokaṃ samaśnute |
avatārā īśvarāśca pitaro mānavāḥ surāḥ || 63 ||
[Analyze grammar]

anye'pi dehinaścājñāsthitāste mokṣabhāginaḥ |
prajārthamājñayā kāmasteṣāṃ pumartha eva saḥ || 64 ||
[Analyze grammar]

ājñādharmo dharmadevaścārthe prayojane śubhe |
pumarthe'nvayatāṃ yāti sattvasampatsvarūpiṇi || 65 ||
[Analyze grammar]

sattvārthaḥ kāmasaṃkalpe dharmiṇyanvayatāṃ tathā |
yāti tena hi saṃkalpaḥ kāmo niṣkāma eva ha || 66 ||
[Analyze grammar]

rāgadveṣarahitaḥ sa kāmo na vāsanāmayaḥ |
na bhogaparamaḥ kāmo na doṣaparamastathā || 67 ||
[Analyze grammar]

ājñāpālanamātrārthaḥ kāmo bhavati dharmadaḥ |
ṛtāvupeyād bhāryāṃ vai patiṃ gacchedṛtūttaram || 68 ||
[Analyze grammar]

evamājñā dharmarūpā kāmakriyā hi maithunam |
ratiḥ sā cā''nandadā'pi rāgadveṣavivarjitā || 69 ||
[Analyze grammar]

vidhinā gocarā sā tu tato bandhanavarjitā |
māyāhīnā pāpahīnā dharmāḍhyā sā ratikriyā || 70 ||
[Analyze grammar]

ājñādharmeṇa sahitaścā'rthaḥ kāmaśca muktaye |
sahāyāste prajāyante prayuktāścājñayā tu ye || 71 ||
[Analyze grammar]

bhavatyo yā dharmapatnyaḥ sarvā ājñāsvarūpikāḥ |
bhavatyo vidhayaḥ sarve hyājñāsvarūpasaṃbhavāḥ || 72 ||
[Analyze grammar]

bhavatyo yā vadhūḥ patnī bhāryā cājñāsthitāḥ sadā |
patyuścājñāsvarūpāstāḥ patyājñāmūrtayo hi tāḥ || 73 ||
[Analyze grammar]

ājñāsthā vartamānā yā nāryo kāmaprabhogadāḥ |
api cājñāvaśāstasmānnaiva bandhāya tāḥ kvacit || 74 ||
[Analyze grammar]

yatra bandho na cāstyeva tatra muktiḥ kare sthitā |
saṃkalpo dharmapautraḥ sa kāmaputraḥ pramuktaye || 75 ||
[Analyze grammar]

mānavānāṃ tu yā nārya ājñāsarvasvasaṃsthitāḥ |
tā eva mokṣadāyinyaḥ patyuḥ svāsāṃ kuṭumbinām || 76 ||
[Analyze grammar]

anājñāvartamānāstu māyābandhanadā hi tāḥ |
mokṣabhraṃśavidhāyinyo vidhiśūnyā yato hi tāḥ || 77 ||
[Analyze grammar]

devānāṃ devatā devyastattaddevāṃgasaṃbhavāḥ |
tattadājñāsvarūpiṇyo vedājñoktā'dhidevatāḥ || 78 ||
[Analyze grammar]

tāstathā strīsvarūpiṇyo vartamānāḥ surapriyāḥ |
surabhogapradātryastāḥ sarvā bandhanavarjitāḥ || 79 ||
[Analyze grammar]

yatrā''jñā tatra bandho na na rāgo dveṣa eva na |
kṛṣṇājñā nirguṇo dharmo naiṣkarmyaṃ bandhakṛnnahi || 80 ||
[Analyze grammar]

parabrahma strīsahitaścāvatārāḥ priyānvitāḥ |
īśvarā īśikāyuktā devāśca devatānvitāḥ || 81 ||
[Analyze grammar]

mānavā mānavīyuktā ye tvājñārthaparāyaṇāḥ |
ājñā nārāyaṇī hyeṣāṃ bahurūpā pravartikā || 82 ||
[Analyze grammar]

bhaktyājñā ca makhājñā ca vivāhājñā sadārikā |
sṛṣṭyājñā dharmakarmājñā vidhyājñā mokṣadā sadā || 83 ||
[Analyze grammar]

yadājñā sā tu vidyā'sti vidyā vai mokṣadā matā |
anājñā sā tvavidyā'sti māyā sā bandhatā matā || 84 ||
[Analyze grammar]

patidharmaparā nārī patyājñārūpavartinī |
mokṣasthaiva tu sā nārāyaṇīśrutisvarūpiṇī || 85 ||
[Analyze grammar]

mokṣadā sā sadā cājñārūpiṇī patidharmiṇī |
prajñā padmāvatī tvevaṃ cājñāsthā naiva kāmataḥ || 86 ||
[Analyze grammar]

kāmo na rāgajasteṣāṃ tato dveṣo na yujyate |
vāsanā naiva teṣāṃ ca dūṣaṇaṃ naiva bandhanam || 87 ||
[Analyze grammar]

śrīkṛṣṇecchānukūlyena vartanaṃ mokṣadaṃ bhavet |
vartanaṃ tādṛśaṃ kṛṣṇaprasannatāpradaṃ bhavet || 88 ||
[Analyze grammar]

prasannatā mokṣadā'sti harerme'tra na saṃśayaḥ |
ātmā prasannatāyukto mokṣaṃ vindati cā'śnute || 89 ||
[Analyze grammar]

na hyeṣā prakṛtirjaivī yā''jñā śrīparamātmanaḥ |
na vikāro na vā māyā svecchāśarīriṇaḥ prabhoḥ || 90 ||
[Analyze grammar]

patnī yā sā smṛtiścā''jñā prajñā vidyā kalā śrutiḥ |
dhṛtirniṣṭhā kriyā cecchā jñaptirjñā śaktirīśvarī || 91 ||
[Analyze grammar]

ātmaśaktiśca sā bhāryā muktiḥ sā vidhinoditā |
naiṣā māyā vikṛtirna vāsanā na na bandhanam || 92 ||
[Analyze grammar]

purā kṛṣṇamukhādājñā cāvirbhūtā sanātanī |
vedavaktrā mahābhāgā jagatāṃ sthitidāyinī || 93 ||
[Analyze grammar]

tāmājñāṃ saṃpraviśyaiva patnīvanto'pi mokṣiṇaḥ |
ājñātadāśrayayośca bhinnatā nāsti vastutaḥ || 94 ||
[Analyze grammar]

dvidhā'sau rūpamāsthāya sthita eva hariḥ prabhuḥ |
vijñāyetthaṃ na badhyante niḥsaṃśayā bhavantyapi || 95 ||
[Analyze grammar]

yadā vidvānnasaṃgaḥ syādājñayā paramātmanaḥ |
tadā muktiḥ kṣaṇādasya nānyathā karmakoṭibhiḥ || 96 ||
[Analyze grammar]

varṇāśramakramo loke kṛtaḥ śrīparameṣṭhinā |
bhūtavivṛddhaye tatra krame tiṣṭhanti mokṣiṇaḥ || 97 ||
[Analyze grammar]

akrame ye prayāntyeva te baddhā naiva muktaye |
ājñayā ca prasādena kṣaṇānmuktirna saṃśayaḥ || 98 ||
[Analyze grammar]

garbhastho jāyamāno vā bālo vā taruṇo'pi vā |
vṛddho vā mukta evā'sti prasādājñāsamanvitaḥ || 99 ||
[Analyze grammar]

udbhijaścāṇḍajaścāpi svedajo vā vidhisthitaḥ |
prasādānme śrīharervai mucyate nā'tra saṃśayaḥ || 100 ||
[Analyze grammar]

kṛṣṇājñaiṣā sthitā rādhā hyanayā muktirākṣarī |
ājñā lakṣmīsvarūpā ca nārāyaṇī nareśvarī || 101 ||
[Analyze grammar]

gāyatrī ca satī durgā sāvitrī vaiṣṇavīśvarī |
devyaḥ sarvāśca yā vedeṣvadhidevyaḥ prakīrtitāḥ || 102 ||
[Analyze grammar]

sarvāstā muktirūpā vai muktidāḥ samupāsitāḥ |
api jaivī priyā cājñāsthitā svāmivṛṣasthitā || 103 ||
[Analyze grammar]

kṛṣṇaprasannatāṃ prāpya mokṣadā sā prajāyate |
prajñe padmāvatī kāmakṣetraṃ nārīmayaṃ sadā || 104 ||
[Analyze grammar]

ājñāpālanamagnaṃ cenmokṣakṣetraṃ taducyate |
atra vāṃ saṃśayo mā'stu vāsanādveṣarāgajaḥ || 105 ||
[Analyze grammar]

ājñāṃ nītvā harirloke sapatnīkaḥ pravartate |
īśvarā devatāḥ santaścājñāpatnīyujo'malāḥ || 106 ||
[Analyze grammar]

naiṣkarmyabhāvamāpannā muktāste mokṣadāḥ sadā |
mokṣasthā bandhahīnāste līlā trayāvidhāyinaḥ || 107 ||
[Analyze grammar]

aśāstrajñāstamomagnā ye tu cājñāvikhaṇḍinaḥ |
te svakalpanakairmāṃ vai dūṣayantyadhamā janāḥ || 108 ||
[Analyze grammar]

devān śaktiyutān pāpā anājñākarmacāriṇaḥ |
paśuvṛttā mama cājñāṃ vihāya mattagāminaḥ || 109 ||
[Analyze grammar]

viraktavādinaścāpi tathā'raṇyanivāsinaḥ |
aparigrahamagnāśca dveṣaśūnyatvavādinaḥ || 110 ||
[Analyze grammar]

api bhavanti parameśvare ceśvariṇīyute |
rāgadveṣāḍhyavacanā yugaladrohakāriṇaḥ || 111 ||
[Analyze grammar]

svakalpitāśāvṛttāśca tatrāepyapūrṇavartinaḥ |
ato duṣṭāḥ pāśavanto na mucyante kadācana || 112 ||
[Analyze grammar]

ityevaṃ mādhavi vacmi prajñe nārāyaṇaḥ svayam |
yathārthaṃ lokahitakṛd ājñāpatnī na bandhadā || 113 ||
[Analyze grammar]

iṣṭadevā devatāścāpyupāsante svayambhuvaḥ |
ājñāmūrtisvarūpāste mokṣadā mokṣiṇo hi te || 114 ||
[Analyze grammar]

nārī yadyapi māyā'sti yā śāstrājñāvivarjitā |
vidhiśūnyā yato māyā sājñā nārāyaṇī tu sā || 115 ||
[Analyze grammar]

nārāyaṇānna mad bhedo nārāyaṇyā abhinnayoḥ |
nārāyaṇo mokṣado'haṃ nārāyaṇyapi mokṣadā || 116 ||
[Analyze grammar]

ājñāyāṃ vartamānānāṃ māyā sadā nivartate |
māyā divyā bhavatyeva mokṣadā bandhanāśinī || 117 ||
[Analyze grammar]

paṭhanācchravaṇādasya nāstikyaṃ vinivartate |
divyatā jāyate dṛṣṭyāṃ citte jīve nijātmani || 118 ||
[Analyze grammar]

ājñābhogo mokṣaṇaṃ ca svargametad dvayaṃ priye |
ājñā'ṅkitasya jāyeta mādhavi nātra saṃśayaḥ || 119 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne gṛhagītāyāṃ nandibhillapatnyā dilāvaryāḥ satītvaṃ sastrīkadeveśvarāvatārādīnāṃ parameśājñātmakastrīsvarūpasevināṃ mokṣasthitirmokṣadātṛtva |
mityādinirūpaṇanāmā ṣaḍaśītitamo'dhyāyaḥ || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 86

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: