Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 85 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi vahnirāto gururnṛpam |
hitamuvāca saṃgamya śeṣajīvanahetave || 1 ||
[Analyze grammar]

rājannandibhilla bhūpa nāśo'smākaṃ prajāyate |
kṛṣṇarakṣitasainyānāṃ nāśo nāsti na jāyate || 2 ||
[Analyze grammar]

ekena kubareṇaiva camūpā nava no hatāḥ |
daśasāhasrasainyaiśca navā'yutāni no hatāḥ || 3 ||
[Analyze grammar]

paśya nāśaṃ tato yuddhaṃ kuru vā śaraṇaṃ vraja |
mā garvaṃ vaha rājendra nāgavaśe'sti mādhavaḥ || 4 ||
[Analyze grammar]

nivartasva prajānāśāt sutarāṃ rājyanāśataḥ |
atitarāṃ svanāśācca nivartasva padaṃ vraja || 5 ||
[Analyze grammar]

ityevaṃ bodhitaścāpi nandibhillo'tigarvavān |
guro'nte'haṃ svayaṃ yuddhvā hatvā sarvān samantataḥ || 6 ||
[Analyze grammar]

vairaniryātanaṃ cāntaṃ kariṣye'haṃ kṣitīśvaraḥ |
jito bhokṣyāmi pṛthivīṃ mṛto bhokṣye'kṣaraṃ padam || 7 ||
[Analyze grammar]

bhayād yuddhāt kathañcittu nivartiṣye na sarvathā |
yuddhaṃ bhavatu satataṃ dharmavajro vijeṣyati || 8 ||
[Analyze grammar]

ityuktvā sahasā cājñāṃ dharmavajro cakāra saḥ |
daśasāhasrasainyāḍhye jayāśāprerito'budhaḥ || 9 ||
[Analyze grammar]

yāhi māraya tānsarvān dharmavajra mahattamān |
jahi nārāyaṇaṃ pūrvaṃ tatastu nāgavikramam || 10 ||
[Analyze grammar]

nandakubaraṃ paścācca bhindhi chindhi camūstataḥ |
eṣo'haṃ vratamāsthāyopasthito havane'nale || 11 ||
[Analyze grammar]

śatrunāśāya havanaṃ karomi yāhi ghātaya |
ityuccārya drutaṃ vahniśālāṃ viveśa bhillakaḥ || 12 ||
[Analyze grammar]

vahniṃ prajvālya cāvāhya svamāṃsaiḥ saṃjuhāva tam |
bāhumāṃsaṃ sakthimāṃsaṃ nikṛtyotkṛtya cā'nale || 13 ||
[Analyze grammar]

cikṣepa śatrunāśārthaṃ svāhā vahne sthiro bhava |
vadannevaṃ nandibhillaścakāra havanaṃ tadā || 14 ||
[Analyze grammar]

prasannā vahnayo mūrtāḥ saśastrāḥ sṛṣṭidāhakāḥ |
samutpeturanalādvai dudruvurnāgavikramam || 15 ||
[Analyze grammar]

nārāyaṇaṃ ca kubaraṃ sainyāni prati dudruvuḥ |
hāhākāro'bhavannāgasainyeṣu vīkṣya cānalān || 16 ||
[Analyze grammar]

jvālābhirvyāptadehāṃśca parasainyapradāhakān |
bhasmībhūtāni sainyāni rathān vāhān prakurvataḥ || 17 ||
[Analyze grammar]

mahākālastathārudraḥ śaktayaścājñayā hareḥ |
utpannānāgatān mūrtānagnīn dikṣu vidikṣu ca || 18 ||
[Analyze grammar]

bhakṣayāmāsuratyarthaṃ mahātejaḥsvarūpiṇaḥ |
vahnayo mūrtimantaste bhakṣyamāṇāstu cakriṇā || 19 ||
[Analyze grammar]

mahākālena rudreṇa śaktibhirbhakṣitāstathā |
parāvṛtyaiva bhillasyā'bhakṣayan pṛtanā'yutam || 20 ||
[Analyze grammar]

bhītāste vahnayaḥ kṛṣṇāt pradhāvya dūrato yayuḥ |
bhillasainyeṣu saṃkruddhā dāvānalaṃ pracakrire || 21 ||
[Analyze grammar]

bhillo viveda havane śālāyāṃ nijavahnijam |
nijasainyavināśaṃ vai tadā hatamanā drutam || 22 ||
[Analyze grammar]

babhūva vahniṃ pādena tāḍayitvā krudhā''have |
śastrāstrabāṇabhūśuṇḍīgadāmudgarakhaḍgakaiḥ || 23 ||
[Analyze grammar]

sahitaḥ saratho yuddhe puro gatvā'hanad bahūn |
nāgayoddhṝn jaghānā'sau bāṇavṛṣṭyā'tighaṭṭayā || 24 ||
[Analyze grammar]

dharmavajrastadā caindrajālikaṃ rūpamādadhāt |
nāgarūpaṃ samagṛhya nārāyaṇarathaṃ yayau || 25 ||
[Analyze grammar]

āruroha rathaṃ natvā śrīkṛṣṇaṃ vallabhā''ryakam |
tāvacchrīdurgayā devyā gadayā prahato rathāt || 26 ||
[Analyze grammar]

nipapāta kṣitau tūrṇaṃ samutthāya gadādharaḥ |
khaḍgahasto dadhāvā'ti hantuṃ tu nāgavikramam || 27 ||
[Analyze grammar]

mahākālo gadayā taṃ pothayāmāsa tatkṣaṇam |
samutthāya drutaṃ khaḍgaṃ dhṛtvā drudrāva kūbaram || 28 ||
[Analyze grammar]

rudrastatra sthitastvenaṃ jaghāna mudgareṇa ha |
tasmāttāḍanavegācca kṣitāvuttānato'patat || 29 ||
[Analyze grammar]

samutthāya yayau naijaṃ rathaṃ yāvattu tāvatā |
kūbareṇa hataḥ sūto hatā aśvāḥ śarāṣṭakaiḥ || 30 ||
[Analyze grammar]

dagdho rathaśca vahnisrakśarairdharmavrajasya ha |
dharmavajro rathāttūrṇaṃ tvapasṛtya vimānake || 31 ||
[Analyze grammar]

vyomavāṭe copaviśya nāgasainyāni cā'hanat |
adhomukhairvahniśastrairgolārdhasāyakādibhiḥ || 32 ||
[Analyze grammar]

nandibhillo'pi sahasā vimānamadhiruhya ca |
śastravarṣāmakaroddhi vyomamārgāt samantataḥ || 33 ||
[Analyze grammar]

anye'pi śeṣayoddhāro vaimānikā vimānakaiḥ |
nandibhillājñayā śastravṛṣṭiṃ cakrustadā'mbarāt || 34 ||
[Analyze grammar]

atha vīkṣya kṛṣṇanārāyaṇo vimānayodhanam |
sahasā svavimānaiḥ svān yoddhumājñāṃ dadau tu khe || 35 ||
[Analyze grammar]

tadā badrīpriye nāgavikramo nandakūbaraḥ |
sainyeśvarā bhaṭāścāpi vimāneṣvadhiruhya ca || 36 ||
[Analyze grammar]

vaimānikaṃ mahāyuddhaṃ cakrire sarvanāśakam |
haristadā vicāryaiva durgāṃ tu gatirodhinīm || 37 ||
[Analyze grammar]

prāha śatruvimānānāṃ gatirodhān samācara |
nipātaya kṣitau śatruvimānāni samantataḥ || 38 ||
[Analyze grammar]

ityuktā rodhinīdurgā cādhyātmadevatātmikā |
nandibhillavimānānāṃ gatiṃ rurodha sarvathā || 39 ||
[Analyze grammar]

garimānāmadurgā ca gurvī gurvītamā svayam |
vimāneṣu mahābhāraṃ dadhāra teṣu vai drutam || 40 ||
[Analyze grammar]

avaterurnipetuśca kṣitau vimānakāni vai |
gantuṃ naiva samarthāni bhārākrāntāni sarvataḥ || 41 ||
[Analyze grammar]

tadgatā yoddhṛvargāśca hatāḥ śastrādibhistadā |
nāgavaimānikairbadri tataste śaraṇaṃ yayuḥ || 42 ||
[Analyze grammar]

dharmavajro'pi śaraṇaṃ cāyayau nāgavaikramam |
nandibhillo'sahamānaḥ khaḍgamādāya dīrghakam || 43 ||
[Analyze grammar]

hantuṃ nāgaṃ pradudrāva vimānamāruroha ca |
tāvattu kālakālena mahākālena vidhṛtaḥ || 44 ||
[Analyze grammar]

keśeṣu mastake vahni nāgavikramarūpiṇā |
khaḍgena tatkarau chitvā pātitau khaḍgabhūṣaṇau || 45 ||
[Analyze grammar]

gadayā pothitaḥ so'pi papāta raṇamūrdhani |
mahāśaktyā bhinnavakṣā mumurṣuḥ stavanaṃ vyadhāt || 46 ||
[Analyze grammar]

nandibhilla uvāca |
namo namaste nijarakṣakāya namo namaste'nyavināśakāya |
namo namaste śivasaṃgrahāya kalādhināthāya namonamaste || 47 ||
[Analyze grammar]

namo namaste bahumohanāya namo'tigarviṣṭhasuśāsakāya |
namo hṛdisthāya pareśvarāya cā'nādinārāyaṇa te namo'stu || 48 ||
[Analyze grammar]

namo'kṣareśāya parāvarāya namo namaste'khilakāraṇāya |
namaḥ samastāṃgajatattvagarbhaprapūrakāyācyuta te namo'stu || 49 ||
[Analyze grammar]

namo'vatārinnavatāradhartre hyanantamuktā'bhiniṣevitāya |
anādikṛṣṇāya pareśvarāya nārāyaṇāyeti namo'stu tubhyam || 50 ||
[Analyze grammar]

śrīkāntarūpāya rameśvarāya rādhādhināthāya namo namaste |
namo'stu te śrīpurapālakāya bhūmannamaste laliteśvarāya || 51 ||
[Analyze grammar]

sarveśvarīśāya samastasarveśvareśvareśāya namo'stu tubhyam |
vairājanāthāya jaganniyantremāyeśvarāyā'cyuta tenamo'stu || 52 ||
[Analyze grammar]

pitṝrṣidevarṣiśarīrakāya carācarāntaḥstha ca te namo'stu |
śrīmāṇikīpāśavatīścarāyapraśādhināthāya namo'stu tubhyama || 53 ||
[Analyze grammar]

brahmapriyāvāmanivāsakāya haripriyādyābhirabhiṣṭutāya |
kṛtasthalī kuṃkumavāpikāya gopālabālāya namo namaste || 54 ||
[Analyze grammar]

śrīkaṃbharāmātṛbhavāya kṛṣṇanārāyaṇaśrīśa ca te namo'stu |
sādhusvarūpāya makhātmakāya svāminnamaste raṇarañjanāya || 55 ||
[Analyze grammar]

janmasthitibhraṃśakarāya viṣṇo jiṣṇo namaste parameśvarāya |
sadbhaktalabhyāya kṛpāvaśāya śaktāya kālāya namo bhavāya || 56 ||
[Analyze grammar]

rudrāya bāṇāya rathāya śāstre yamāya dharmāya namo dvijāya |
prāṇāyajīvāya tadātmanete'nvitāyariktāyanamo'vyayāya || 57 ||
[Analyze grammar]

nāgasvarūpāya madantakāya hṛdyāya nirvāṇakarāya dhātre |
śīghraṃ śaraṇyaṃ tvamabhiprapadya nayā'kṣaraṃ mokṣapadaṃ hare mām || 58 ||
[Analyze grammar]

kṛtāparādhaṃ bahugarvadṛbdhaṃ paraśriyaṃ vīkṣya sadā jvalantam |
raṇe sthitaṃ prāṇagatiṃ tyajantaṃ kṣamāpya sarvaṃ naya mokṣaṇaṃ te || 59 ||
[Analyze grammar]

sarvajña sarveśa samastacakṣuḥsamastakarṇā'tmamanassu saṃstha |
divyaṃnijaṃ darśanamatra dehi mṛtānsamastāṃśca samuddharā'tra || 60 ||
[Analyze grammar]

hare'gnirātena vibodhitena mayāpi garvādavamānitastvam |
atoṣadāvānalamadhyamāptaṃ samuddhara śrīśa vidhehi divyam || 61 ||
[Analyze grammar]

svargaṃ yathā vā narakaṃ madarthaṃ yadasti tatte'rpitamatra kṛṣṇa |
prapannajīvaṃ paralokayānaṃ nayā'kṣaraṃ dhāma vināśya pāpam || 62 ||
[Analyze grammar]

hare kṛṣṇa hare viṣṇo kṛṣṇanārāyaṇa prabho |
tavāsmīti tavāsmīti mokṣaṃ mā naya mādhava || 63 ||
[Analyze grammar]

ityuktvā maunamādāya kṛtāñjalirhṛdantare |
viveśa nandibhillo vai smaran dhyāyan prabhuṃ patim || 64 ||
[Analyze grammar]

badrike'tha tadā kṛṣṇanārāyaṇo nijād rathāt |
utplutya nandibhillāya dātuṃ darśanamāyayau || 65 ||
[Analyze grammar]

netrayorgocaraḥ kṛṣṇo'bhavad divyasvarūpavān |
hastena kalpitaṃ vāri nandibhillamukhe'dadāt || 66 ||
[Analyze grammar]

dagdhapāpastadā nandibhillaḥ pītvā harerjalam |
tyaktvā dilāvarīṃ pṛthvīṃ vimānenā'kṣaraṃ yayau || 67 ||
[Analyze grammar]

divyadeho harerdāso dhāmnyakṣare vyarājata |
tathā tatra raṇe naṣṭā hatā ye tān kṛpāvaśaḥ || 68 ||
[Analyze grammar]

kṛṣṇanārāyaṇo mokṣe ninye vaikuṇṭhaprabhṛtau |
nandibhillasya nāśena tatsainyāni drutaṃ hareḥ || 69 ||
[Analyze grammar]

śaraṇaṃ tvāyayuḥ śeṣamānavā bhayavihvalāḥ |
vijayasya mahāśaṃkhanādaṃ cakāra kūbaraḥ || 70 ||
[Analyze grammar]

nāgavikrama evā''jau dhvajaṃ cakāra cāmbare |
kṛṣṇanārāyaṇastatra dadhmau śaṅkhaṃ jayārthadam || 71 ||
[Analyze grammar]

sainyāni śrīkṛṣṇarakṣitāni dadhmurhi vārijān |
bherīśca tāḍayāmāsurvyadhurmahotsavāṃstathā || 72 ||
[Analyze grammar]

jayo nāgasya ca harerjayo'pi kubarasya ca |
kālarudrā'jaśaktīnāṃ vijayo'stītyaghoṣayan || 73 ||
[Analyze grammar]

viremuryuddhataḥ sarve badrike lūnikātaṭe |
viśaśramuryathāsthānaṃ śavānāṃ mārgaṇaṃ tathā || 74 ||
[Analyze grammar]

mṛtānāṃ jīvatāṃ cāpi vyavasthāṃ cakrire bhaṭāḥ |
sajīvāḥ śrīkṛṣṇanārāyaṇena kṛpayā drutam || 75 ||
[Analyze grammar]

spṛṣṭāḥ kareṇa yugapat tāvatsvarūpadhāriṇā |
naurujaścā'kṣatāścāpi svasthāḥ pūrṇā'savo'bhavan || 76 ||
[Analyze grammar]

atha ye tu śavāstatra nadyāṃ garteṣu gahvare |
bhūtale raṇabhūmau ca teṣāmantyavidhiḥ kṛtaḥ || 77 ||
[Analyze grammar]

athotsavaṃ nāgarājaścakāra yuddhapattane |
vijayotsavamāsādya dadau dānāni sarvaśaḥ || 78 ||
[Analyze grammar]

prajāḥ pradadurupadā rājñe jayanimittikāḥ |
kṛṣṇasya pūjanaṃ cakrurjayapradāya cakriṇe || 79 ||
[Analyze grammar]

atha badrīpriye kṛṣṇanārāyaṇaḥ pumuttamaḥ |
iyeṣa nāgarājāya dātuṃ dilāvarīṃ purīm || 80 ||
[Analyze grammar]

nāgavikramarājānaṃ prāha kṛṣṇastathecchayā |
rājan rājyaṃ himaśailād vindhyācalāntakaṃ śubham || 81 ||
[Analyze grammar]

nandibhillasya sāmrājyaṃ tvayi nyastuṃ hi kāṃkṣaye |
bhava sajjastatastūrṇaṃ yuddhasainyasamastakaḥ || 82 ||
[Analyze grammar]

āyāmi yāmunīṃ ramyāṃ purīṃ dilāvarīṃ prati |
tatrā'bhiṣeko bhavataḥ kartavyo'sti mayā nṛpa || 83 ||
[Analyze grammar]

badrike kṛṣṇavacanaṃ prāpyeva nāgavikramaḥ |
tūrṇaṃ sainyayutaḥ kṛṣṇayuto dilāvarīṃ purīm || 84 ||
[Analyze grammar]

yayau tatra nandibhillīsabhāsamājamāhvayat |
prakāśaṃ prāha rājā'sau sarvasamājasannidhau || 85 ||
[Analyze grammar]

yuddhe kṛṣṇasahāyena mayā prāptā dilāvarī |
nagarī madhyakhaṇḍasthā yāmunīsadṛśī purī || 86 ||
[Analyze grammar]

himavadvindhyayormadhye rājyaṃ śrīkṛṣṇasātkṛtam |
mayā bhaktena vai kṛṣṇo rājyaṃ karotu sarvathā || 87 ||
[Analyze grammar]

ityevaṃ nāgarājo vai bhillīsabhāsamājake |
vyājahāra tadā kṛṣṇaḥ prakāśaṃ pratyabodhayat || 88 ||
[Analyze grammar]

śṛṇvantu sarvarājyeṣṭāḥ prajā rājā sukhāvaham |
mayā bhaktasya nāgasya yajñaḥ prakāritaḥ śubhaḥ || 89 ||
[Analyze grammar]

aprasahya yaśastasya nandibhillo raṇaṃ vyadhāt |
jito nāgena sahasā nāgarājyaṃ tatastvidam || 90 ||
[Analyze grammar]

dilāvarīpurīrājye sāmrājye nāgavikramam |
abhiṣiñcāmi kṛṣṇo'haṃ sa samrāḍasti vo'dhunā || 91 ||
[Analyze grammar]

ityuktvā śrīkṛṣṇanārāyaṇo bhillisabhāsane |
sāmrājyamukuṭaṃ kṛṣṇo dadau nāgāya mastake || 92 ||
[Analyze grammar]

mahāsāmrājyamāsādya nāgarājo'pi badrike |
dadau dānāni viprebhyo grāmān deśāṃśca vāṭikā || 93 ||
[Analyze grammar]

svarṇaratnagṛhakṣetradhenuvājigajādikān |
kanyādānāni ca dadau tathā dhanāni sampadaḥ || 94 ||
[Analyze grammar]

mṛdhe mṛtānāṃ śreyo'rthaṃ śrāddhayajñaṃ cakāra saḥ |
evaṃ rājyadhvajaṃ rājālaye cā''ropya mādhavaḥ || 95 ||
[Analyze grammar]

kṛtvā samrāṇmahābhūpaṃ nāgavikramaṇaṃ nṛpam |
vyavasthāṃ kārayāmāsa rājyasya śobhanāṃ hariḥ || 96 ||
[Analyze grammar]

sainyapebhya upadādi dadau bhaṭebhya ityapi |
toṣayāmāsa bhagavān sarvadehibhya āpaṇaiḥ || 97 ||
[Analyze grammar]

parihāraṃ cakāraiva nāgāhvaye pure prabhuḥ |
nāganāmnā purī nāgāhvayā khyātiṃ gamiṣyati || 98 ||
[Analyze grammar]

bhillīsabhābhidhānena bhillīnāmnā'pi sā purī |
dilāvarīsatīnāmnā dilāvarī bhaviṣyati || 99 ||
[Analyze grammar]

tannāmnā nagarī sāpi dilāvarīti yāmunī |
rājadhānī śāśvatīyaṃ kalpāntā saṃbhaviṣyati || 100 ||
[Analyze grammar]

ityevaṃ badrike sarvaṃ vyavasthāpya narāyaṇaḥ |
vimānenā''yayau naijāṃ kuṃkumavāpikāpurīm || 101 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāt pāpasaṃhṛtiḥ |
bhuktirmuktistathā śāntirmiledante'kṣaraṃ padam || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne dharmavajrādisenāpatīnāṃ nāgavikramaśaraṇāgamaḥ vimānayuddhaṃ nandibhillanṛpamṛtyukālīnastavanam śrīkṛṣṇanārāyaṇakṛtamokṣaṇam dilāvarīsāmrājyaṃ nāgavikrame bhagavatā nihitaṃ cetyādinirūpaṇanāmā pañcāśītitamo'dhyāyaḥ || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 85

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: