Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 79 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrībadarīpriyovāca |
nārāyaṇahare kṛṣṇa tataḥ kiṃ samajāyata |
kva kva yānaṃ tataḥ kuṃkumā'kṣarāgamanaṃ kadā || 1 ||
[Analyze grammar]

śrīnaranārāyaṇa uvāca |
āṣāḍhaśukladvādaśyāṃ kṛtasnānaprapūjanaḥ |
anādiśrīkṛṣṇanārāyaṇo naije gajāsane || 2 ||
[Analyze grammar]

padmāvatīpriyāyukto vyarājata svadarśanam |
prātardātuṃ svataḥprakāśo'pi vai lomaśo muniḥ || 3 ||
[Analyze grammar]

śrīmadgopālakṛṣṇādyā patnīvratāśca bhūsurāḥ |
vyarājanta sabhāyāṃ te kṛṣṇanārāyaṇāntike || 4 ||
[Analyze grammar]

viprāḥ satyaḥ sādhavaśca siddhāśca yatayo'malāḥ |
virejire sabhāmadhye sūryavarcasvino'naghāḥ || 5 ||
[Analyze grammar]

śrīharerdarśanārthaṃ vai svāyaṃbhuvādisṛṣṭipāḥ |
brahmādyā bhagavantaśca mahendrādyāśca devatāḥ || 6 ||
[Analyze grammar]

maharṣayaśca rājāno rājñyaśca devikāgaṇāḥ |
śreṣṭhinaśca prajāvargā mahābhāgavatottamāḥ || 7 ||
[Analyze grammar]

āyayuścopadā hastā pupūjuḥ parameśvaram |
vyāsaṃ guruṃ lomaśaṃ ca natvopāviviśuśca te || 8 ||
[Analyze grammar]

lomaśaḥ śrīguruṃ sarvān dhanyavādānavāsṛjat |
vidāyaṃ pradadau yogyottamebhyo hi yathāyatham || 9 ||
[Analyze grammar]

sādhubhyaśca satībhyaśca maharṣibhyo vidāyakam |
mahīmānebhya evāpyāgantukebhyo vidāyakam || 10 ||
[Analyze grammar]

surebhyaḥ pitṛdevebhyaḥ siddhebhyaḥ pradadau tathā |
gāndharvasūtabandibhyaḥ sevakebhyo dadau mudā || 11 ||
[Analyze grammar]

karmacārebhya utkṛṣṭavidāyāni dadau muniḥ |
pāritoṣikarūpāṇi svarṇādīni dadau mudā || 12 ||
[Analyze grammar]

viprebhyo dakṣiṇādānottamāni kānakāni ca |
hīrakān ratnabhūṣāśca dhanāni pradadau muniḥ || 13 ||
[Analyze grammar]

devībhyaḥ strībhya evāpi kanyābhyaḥ pradadau muniḥ |
bālebhyo brahmacāribhyo yatinībhyo vidāyakam || 14 ||
[Analyze grammar]

sāṃkhyayoginībhyo brahmacāriṇībhyo dadau muniḥ |
yathāyogyaṃ vidāyaṃ vai pūrṇasantoṣakārakam || 15 ||
[Analyze grammar]

svarṇahārān svarṇabhūṣāḥ svarṇāmbarāṇi mudrikāḥ |
suveṣān svarṇapātrāṇi dehopakaraṇānyapi || 16 ||
[Analyze grammar]

śṛṃgārottamarūpāṇi kalpapātrāṇi yānyapi |
kalpacintāmaṇīn mauktikādihārān dadau muniḥ || 17 ||
[Analyze grammar]

yānāni gṛhasāmagrīrdadau śrīlomaśo guruḥ |
āśīrvādān dadau cānte mahotsavibhya ādarāt || 18 ||
[Analyze grammar]

vihāyaṃ pradadau puṣpahārān kaṇṭheṣu dehinām |
atha bhūpāḥ sabhāyāṃ te jagadurlomaśaṃ munim || 19 ||
[Analyze grammar]

nijālayānnijarājyaṃ pavitrayitumāgamaiḥ |
anādiśrīkṛṣṇanārāyaṇo vyāsaśca saṃhitāḥ || 20 ||
[Analyze grammar]

lomaśaḥ pitarau cānyāḥ śrīlakṣmyādyāśca devatāḥ |
yathāyogyaṃ samāyāntu pavitrayantu naḥ kṣitīḥ || 21 ||
[Analyze grammar]

rāṣṭrāṇi naḥ pradeśāṃśca prajāśca mandirāṇi naḥ |
pavitrayantu cāgatya bhagavantaḥ pareśvarāḥ || 22 ||
[Analyze grammar]

svāyambhuvo manuścāpi priyavrato nṛpastathā |
uttānapādaścāpyāha prāhā''gnidhro nṛpastathā || 23 ||
[Analyze grammar]

prārthayaṃśca tadā khaṇḍeśvarā hiraṇyakādayaḥ |
pāvayituṃ nijāvāsān nijaprajādibhūmikāḥ || 24 ||
[Analyze grammar]

tathā'stvitikṛṣṇanārāyaṇastebhyo dadau vacaḥ |
koṭirāyo rāyaharistato vidāyakaṃ mahat || 25 ||
[Analyze grammar]

yathāyogyaṃ nṛpādīnāṃ cakratuḥ sevakāviva |
sabhāvisarjanaṃ badri jayanādaistato'bhavat || 26 ||
[Analyze grammar]

bhojanānyabhavaṃstatra lakṣā'yutādhidehinām |
sajjatā prasthānakāni gamanāni tato'bhavan || 27 ||
[Analyze grammar]

prajāḥ svasvarāṣṭradeśān yayuḥ prasannamānasāḥ |
mahīmānā yayuścāpi nṛpabhinnāḥ prajājanāḥ || 28 ||
[Analyze grammar]

devā yayuśceśvarāśca tadā kṛṣṇājñayā dine |
devairabhyarthitaḥ kṛṣṇo gantuṃ svargādikālayān || 29 ||
[Analyze grammar]

hariḥ kālāntare gantuṃ svīkṛtyatānavāsṛjat |
īśvarānapi sarvān vai prārthanākāriṇastathā || 30 ||
[Analyze grammar]

kālāntare prayātuṃ svīkṛtyeśvarānavāsṛjat |
pitṝnapi tathoktvaiva pātālavāsinastathā || 31 ||
[Analyze grammar]

kālāntare pragantuṃ ca svīkṛtya tānavāsṛjat |
omityāha haristatra bhūpebhyastaddine khalu || 32 ||
[Analyze grammar]

pṛthvyāmeva nṛpāṇāṃ tu gantuṃ gṛhāṇi bhūstarān |
svīcakāra kṛpāsindhurlomaśasyānumantraṇāt || 33 ||
[Analyze grammar]

atha sarvasamājo dvādaśyāṃ visṛṣṭa eva ha |
kevalāśca nṛpāḥ sajjā bhūtvā pratīkṣaṇe sthitāḥ || 34 ||
[Analyze grammar]

tadā vyacintayat kṛṣṇaḥ sarveṣāṃ lābhakāṃkṣayā |
naikarūpadharatvaṃ vai sarvaiḥ saha pramāṇakam || 35 ||
[Analyze grammar]

athaivaṃ saṃvicāryaivā'nādikṛṣṇanarāyaṇaḥ |
badrike'dhārayannaikarūpāṇi sadṛśāni saḥ || 36 ||
[Analyze grammar]

svataḥprakāśavyāsātmā lomaśātmā'bhavatprabhuḥ |
tāvadrūpaśca pitrātmā mātrātmā cā'bhavatprabhuḥ || 37 ||
[Analyze grammar]

rādhāramādiśaktyātmā dāsadāsīsvarūpavān |
yāvanto rājanyavaryāstāvadrūpāṇyadhārayat || 38 ||
[Analyze grammar]

teṣāṃ tāvadvimāneṣu samāruroha mādhavaḥ |
tāvatsarvasvarūpātmā sarvasvavargarūpavān || 39 ||
[Analyze grammar]

śarkarānagaraṃ tyaktvā'mbare vimānakāni vai |
abhavan badrike kṛṣṇājñayā tatsvāmijūṃṣi vai || 40 ||
[Analyze grammar]

tadā vādyānyavādyanta jayaśabdāstadā'bhavan |
oṃ namo bālakṛṣṇāyā'nādikṛṣṇāya te namaḥ || 41 ||
[Analyze grammar]

namaskārāścābhavaṃśca puṣpā'kṣatā'bhivardhanam |
cakrurlokā devatādyāścandanādyabhivarṣaṇam || 42 ||
[Analyze grammar]

kṛṣṇājñayā vimānāni niryayuḥ sindhumaṇḍalāt |
prathamaṃ koṭirāyasyā''layaṃ prati yayau drutam || 43 ||
[Analyze grammar]

dvitīyaṃ tu rāyaharimandiraṃ prati tad yayau |
tṛtīyaṃ tu yayau svāyambhuvamandiramujjvalam || 44 ||
[Analyze grammar]

caturthaṃ tu yayau divyaṃ priyavratālayaṃ prati |
paṃcamaṃ tu yayau divyamuttānapādamandiram || 45 ||
[Analyze grammar]

ṣaṣṭhamāgnīdhrarājyaṃ vai saptamaṃ tu hiraṇyakam |
aṣṭamaṃ ketumālaṃ ca navamaṃ tu kuruṃ prati || 46 ||
[Analyze grammar]

daśamaṃ kāśikārājaṃ yayau vimānamuttamam |
śāvadīnaṃ lakṣmaṇaṃ ca jummāsemlaṃ nṛpaṃ prati || 47 ||
[Analyze grammar]

dakṣajavaṃgaraṃ śibidevaṃ prati pṛthak pṛthak |
tharkūṭasthaṃ vīrajāraṃ śaktyakṣikaṃ nṛpaṃ prati || 48 ||
[Analyze grammar]

kālimāśaṃ bālakāśaṃ kathakaṃ prati vai pṛthak |
pṛthurājaṃ pratyuralaketumuṣṭrālarājakam || 49 ||
[Analyze grammar]

tīrāṇaṃ cāpi haṃkāraṃ jayakāṣṭhalakaṃ prati |
pṛthak kṛṣṇasya yānāni yayustaistaiḥ sahaiva ha || 50 ||
[Analyze grammar]

alvīnaraṃ jīnavarddhimalpaketuṃ pṛthak pṛthak |
jayakṛṣṇavanṛpatiṃ parīśānanṛpaṃ prati || 51 ||
[Analyze grammar]

indurāyaṃ ca mudrāṇḍaṃ gaṇḍarājaṃ pṛthak prati |
vṛhaccharaṃ ca līnorṇaṃ balalīnaṃ pṛthak pṛthak || 52 ||
[Analyze grammar]

rāyagāmalabhūpaṃ ca varasiṃhaṃ pṛthag yayuḥ |
phenatantunṛpaṃ stokahomaṃ ca kolakaṃ prati || 53 ||
[Analyze grammar]

kāṣṭhayānaṃ dinamānārkaṃ pṛthag rāyakinnaṭam |
rāyarokīśvaraṃ rāyaraṇajīvaṃ pṛthag yayuḥ || 54 ||
[Analyze grammar]

rāyavākakṣakaṃ cāpi rāyamārīśakaṃ prati |
rāyabaleśvaraṃ rāyalambaraṃ prati vai pṛthak || 55 ||
[Analyze grammar]

rāyanavārkabhūpaṃ ca rāyahuṇḍeśakaṃ prati |
rāyakūpeśabhūpaṃ ca kālimāṇḍalikaṃ prati || 56 ||
[Analyze grammar]

vanajeleśabhūpaṃ ca pārāvārapibaṃ pṛthak |
harervimānavaryāṇi yayustān prati vai pṛthak || 57 ||
[Analyze grammar]

koṭīśvaraṃ śrīsatīśaṃ tretākarkaśabhūpatim |
āṇḍajaraṃ bālyarajaṃ rāyasomanakaṃ pṛthag || 58 ||
[Analyze grammar]

ūrugavākṣakaṃ parāṅvratamīśānapānakam |
rājārāyapatiṃ cāpi vimānāni pṛthag yayuḥ || 59 ||
[Analyze grammar]

yajñaṃ dharmaṃ ca dhātāraṃ vidhātāraṃ pṛthak pṛthak |
nābhiṃ kimpuruṣaṃ cānyaṃ ramyakaṃ prati vai pṛthak || 60 ||
[Analyze grammar]

umārāyaṃ kṣīrapuruṃ nāgavikramaṇaṃ prati |
jayādityaṃ vikramārkaṃ kṛṣṇadurgaṃ ca pāñcalam || 61 ||
[Analyze grammar]

prabhālākṣaṃ lakṣasenam āmraśālaṃ śrīlambhanam |
prapatpālaṃ prāṇipātaṃ nandibhillaṃ pṛthag yayuḥ || 62 ||
[Analyze grammar]

rāyapāraṃ cendragṛtsaṃ gavayendraṃ janāstrakam |
karṇaputsamavadhyābhaṃ yāgadevaṃ paṭāsanam || 63 ||
[Analyze grammar]

dārābhāgyaṃ rājamānaṃ mādhavaṃ brahmapānakam |
śīlahāraṃ māṇikābhaṃ cittamāṃgeyakaṃ prati || 64 ||
[Analyze grammar]

candranāgaṃ medakośaṃ purukutsaṃ pṛthag yayuḥ |
bālasaṃghaṃ pārvateśaṃ nāgavijayakaṃ prati || 65 ||
[Analyze grammar]

rājamāruṃ mahendrābhaṃ madāśanaṃ nṛpaṃ prati |
śararaṃgaṃ madhurājaṃ virāmāsaṃ pṛthag yayuḥ || 66 ||
[Analyze grammar]

trikūṭārkaṃ mahāsāraṃ citralāsyaṃ nṛpaṃ prati |
kalikāñcanamāpāṇḍamakkalāryaṃ vivardhanam || 67 ||
[Analyze grammar]

maṇḍalāraṃ javalīnamindradyumnaṃ nṛpaṃ prati |
māṭharasiṃhaṃ nṛpaṃ kuṭidharaṃ cicintanaṃ pṛthag || 68 ||
[Analyze grammar]

udaṅprabhaṃ śrīnāgāriṃ dharaṇidhraṃ rajidhvajam |
mūradhvajaṃ kuṃkumāsyaṃ nṛpaṃ prati pṛthak pṛthak || 69 ||
[Analyze grammar]

yayurharervimānāni badrike saha taiḥ pṛthak |
tathā khaṇḍanṛpaiścāpi dvīpeśaiścābdhitīragaiḥ || 70 ||
[Analyze grammar]

raṇeśairadribhūpaiśca copabhūpaiḥ pṛthag yayuḥ |
tattaddeśān samullaṃghya tattadrāṣṭrāṇi saṃyayuḥ || 71 ||
[Analyze grammar]

tattannṛpālayodyānabhūmyādau tānyavātaran |
jalapānaṃ bhojanādi kārayitvā'mṛtādanam || 72 ||
[Analyze grammar]

nagare bhrāmayāmāsuḥ svasvasmin bhūmipāstataḥ |
saṃhitāyāḥ pūjanaṃ ca vyāsasya pūjanaṃ guroḥ || 73 ||
[Analyze grammar]

sve sve divye mahāramye prāsāde cakrurutsukāḥ |
upadāścārpayāmāsū ratnahīrakamālikāḥ || 74 ||
[Analyze grammar]

sarvotkṛṣṭaṃ gṛhe yadyad rājye rāṣṭre tathottamam |
tattacchrīkṛṣṇasevāyāṃ nyadhuste rājasattamāḥ || 75 ||
[Analyze grammar]

ārārtrikaṃ pracakruśca papuḥ pādāmṛtaṃ hareḥ |
prasādaṃ bhakṣayāmāsuḥ śrīsvāmikṛṣṇahastataḥ || 76 ||
[Analyze grammar]

sevayāmāsuratyarthaṃ pādasaṃvāhanādibhiḥ |
enaṃ prasādayāmāsurbhaktyā padmāvatīpatim || 77 ||
[Analyze grammar]

jagṛhuste mahāmantrān prajñānārāyaṇānanāt |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 78 ||
[Analyze grammar]

śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā |
kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt || 79 ||
[Analyze grammar]

śūlamīnadhvajadhanuścakrasvastivānava |
brahmā'haṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvataḥ || 80 ||
[Analyze grammar]

brāhmyahaṃ śrīkṛṣṇanārāyaṇadāsī bhavāmi om |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 81 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me |
bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ || 82 ||
[Analyze grammar]

pitā bandhuḥ suhṛnmitraṃ rakṣakaḥ poṣako'stu saḥ |
bālakṛṣṇāya vidmahe'nādikṛṣṇāya dhīmahi |
tannaḥ śrīśaḥ pracodayāt || 83 ||
[Analyze grammar]

oṃ śrīlakṣmyai mahālakṣmyai duḥkhabhaṃktryai śriyai namaḥ |
oṃ māṃ śrībālakṛṣṇāya samarpayāmi oṃ namaḥ || 84 ||
[Analyze grammar]

kṛṣṇanārāyaṇabhakto'haṃ śrīhariḥ śaraṇaṃ mama |
śrīkṛṣṇo vallabhaḥ svāmī śrīsvāmī śaraṇaṃ mama || 85 ||
[Analyze grammar]

śrīkṛṣṇaḥ śrīhariḥ svāmī śrīpatiḥ śaraṇaṃ mama |
śrīkṛṣṇo vaiṣṇavācāryaḥ prabhuḥ padmāvatīpatiḥ || 86 ||
[Analyze grammar]

svāmī me śāśvataḥ kāntastasyā'haṃ svāminī priyā |
prabhuḥ kṛṣṇaḥ pārameśaḥ śrīkṛṣṇaḥ śaraṇaṃ mama || 87 ||
[Analyze grammar]

prabhuḥ kṛṣṇaḥ pārvaṇo nārāyaṇaḥ śaraṇaṃ mama |
etānmantrān dadau kṛṣṇanārāyaṇaḥ svayaṃ hariḥ || 88 ||
[Analyze grammar]

kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa |
anādiśrīkṛṣṇanārāyaṇa rādhāramāyaṇa || 89 ||
[Analyze grammar]

prabho nārāyaṇa mādhavīśrīnārāyaṇa prabho |
jayānārāyaṇa śrīlalitānārāyaṇa vibho || 90 ||
[Analyze grammar]

kaṃbharāgopālalālaḥ svāmī patiśca māmava |
evaṃ mantrān nāmadhunyaṃ dadau cāpi svayaṃ hariḥ || 91 ||
[Analyze grammar]

tulasīkaṇṭhikāṃ cāpi tilakaṃ candraśobhitam |
dadau svacaraṇau teṣāṃ vakṣaḥsthaleṣu mādhavaḥ || 92 ||
[Analyze grammar]

jagṛhuste hare raktacaraṇau raṃgaśobhitau |
mudrāpitau śubhau sarvapādacihnasuśobhitau || 93 ||
[Analyze grammar]

dakṣahastatalasyāpi sacihnamudrikāṃ śubhām |
jagṛhuste tu pūjārthaṃ darśanārthaṃ tu rañjitām || 94 ||
[Analyze grammar]

pratikṛtiṃ pratimāṃ ca pratirūpaṃ ca jagṛhuḥ |
citraṃ kṛtvā hariṃ gehe rakṣayāmāsuranvaham || 95 ||
[Analyze grammar]

badrike dvādaśīrātriṃ sarvageheṣu mādhavaḥ |
uṣitvā tu tataḥ prātaḥ kṛtasevādarā'śanaḥ || 96 ||
[Analyze grammar]

kṛtapūjaḥ samastaiśca toṣitastoṣitaiśca taiḥ |
savādyagītayaśasā jayanādaiḥ samantataḥ || 97 ||
[Analyze grammar]

prasthāpito vimāne sve pṛthak samāruroha ca |
tadā sarve'ntimāṃ naijāṃ prārthanāṃ cakru'rīśinaḥ || 98 ||
[Analyze grammar]

hare svāmin kṛpāsindho pāvitāḥ kṛpayā vayam |
tathaiva cāntakāle'pi pāvanān svākṣaraṃ naya || 99 ||
[Analyze grammar]

madhye sadā mūrtirūpo rakṣayā'smān tavāśritān |
hṛdaye svaṃ divyarūpaṃ sadā cedaṃ pradarśaya || 100 ||
[Analyze grammar]

tavā'smīti tava smaśca tathā pālaya sarvadā |
evaṃ māyāvimoho na bhavannaiveti cintaya || 101 ||
[Analyze grammar]

ityevaṃ badrike sarve cakruścābhyarthanāṃ prabhoḥ |
pūjāyāmāgataṃ yadyat sarvaṃ prasādarūpi tat || 102 ||
[Analyze grammar]

haristebhyaḥ pradātṛbhyaḥ pratyārpayat kṛpāvaśaḥ |
āśīrvādān śubhān datvā svīkṛtya prārthanāṃ tataḥ || 103 ||
[Analyze grammar]

prāpya vidāyamevā'sau paśyan bhaktānnṛpādikān |
prajājanāḥ prapaśyaṃśca premṇā vimānamairayat || 104 ||
[Analyze grammar]

ambare sahasā kṛṣṇavimānāni samauḍḍayan |
tiro'bhavan cidākāśe kṛṣṇātmakāni tāni vai || 105 ||
[Analyze grammar]

ekībhūtāni sarvāṇi saurāṣṭre'śvasaro'ntike |
kuṃkumavāpikākṣetre vimānamekamāyayau || 106 ||
[Analyze grammar]

avātiracchanaiḥ kṣetre dyotayan sarvatodiśaḥ |
bhagavān vyāsadevādyā lomaśādyā maharṣayaḥ || 107 ||
[Analyze grammar]

pitarau dāsikā dāsā viviśuḥ svasvamandiram |
evaṃ śrībadrike pārāyaṇasyā'sya mahotsavaḥ || 108 ||
[Analyze grammar]

abhūt sarvotsavāgryaśca pārāyaṇāgrya eva saḥ |
tatastu cakrire tvanye makhān bhāgavatottamāḥ || 109 ||
[Analyze grammar]

svārociṣastathā bhūpā uttamastāmaso'pi ca |
raivataścākṣuṣaścāpi vaivasvato'pi tannṛpāḥ || 110 ||
[Analyze grammar]

ete ca manavaḥ pārāyaṇotsavān pracakrire |
anye cāpi vidhāsyanti mahābhāgavatottamāḥ || 111 ||
[Analyze grammar]

mokṣaśāstramidaṃ badri dharmārthakāmanāphalam |
sarveṣṭadāyakaṃ cātmaparamātmaprasaṅgadam || 112 ||
[Analyze grammar]

paṭhanācchravaṇādasya kathotsavasya cintanāt |
sarveṣṭasiddhiḥ sulabhā sulabhā divyasampadaḥ || 113 ||
[Analyze grammar]

mokṣalābho bhaveccāpi sarveṣaṇāprapūrttayaḥ |
kalpavṛkṣasamāstasya saṃkalpāḥ saphalā drutam || 114 ||
[Analyze grammar]

manaścintāmaṇiprakhyaṃ prajāyeta na saṃśayaḥ |
kathānāṃ dhāraṇāllakṣmītulyā nārī bhavedapi || 115 ||
[Analyze grammar]

naro nārāyaṇaḥ syācca kathānāṃ dhāraṇādiha |
badrike sarvasṛṣṭau tat pārāyaṇaṃ jayatyati || 116 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne'khilanṛpārthitaḥ śrīharirnaikarūpadharaḥ san sarvanṛparāṣṭramandirāṇi yayau pūjāṃ pragṛhya pāvayitvā tirobhūyā'śvapaṭṭasaraḥ pratyāyayāvityādinirūpaṇanāmā navā'dhikasaptatitamo'dhyāyaḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 79

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: