Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 78 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi samājo'nantasaṃkhyakaḥ |
lakṣmīnārāyaṇasaṃhitāyāḥ kathāsamāpane || 1 ||
[Analyze grammar]

abhavaccharkarāpuryā sindhutaṭe samantataḥ |
mahodyāne viśāle vai daśayojanavistare || 2 ||
[Analyze grammar]

bhūtale drumasaṃkīrṇe gandhipuṣpādiśobhite |
svāgataṃ bhojanaṃ sarvasamājasya vyadhāt prabhuḥ || 3 ||
[Analyze grammar]

nivāsān pārṣadā dāsā dāsyaḥ sevāṃ pracakrire |
āṣāḍhasya site pakṣe tvekādaśyāṃ prage hariḥ || 4 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīvallabhaḥ prabhuḥ |
brahmapriyābhiḥ snapitaḥ śṛṃgāritaḥ priyājanaiḥ || 5 ||
[Analyze grammar]

vibhūṣito veṣitaśca pūjitaḥ sādhumaṇḍalaiḥ |
vandito bandisūtādyairnato'rcitaśca rājabhiḥ || 6 ||
[Analyze grammar]

vardhito vaiṣṇavībhiśca stuto bhāgavatairjanaiḥ |
nirīkṣitaḥ strīsamājaiḥ prasādito'ṅgasevakaiḥ || 7 ||
[Analyze grammar]

rājādhirājacihnādyairbṛṃhito divyapārṣadaiḥ |
kṛtapūjādisatkarmā vādyadhvaniṃ prakarṣayan || 8 ||
[Analyze grammar]

āyayau rājacihnāḍhyaḥ kathāmaṇḍapamacyutaḥ |
gajāsane svarṇamaṇihārāḍhye saṃvyarājata || 9 ||
[Analyze grammar]

āyayau bhagavān vyāsaḥ svataḥprakāśakāyanaḥ |
sabhājanaiḥ kṛtotthānaiḥ satkṛtaścāsanaṃ svakam || 10 ||
[Analyze grammar]

alaṃcakāra puṣpādipūjitaḥ śrāvito jayam |
lomaśādyāḥ ṛṣigaṇā lālāyanādisādhavaḥ || 11 ||
[Analyze grammar]

ramādyāḥ śaktayo maṇimāṇikyādyā haripriyāḥ |
devyaśca devatā īśvarāṇya īśvarakoṭayaḥ || 12 ||
[Analyze grammar]

viprā vedavidaḥ sarve vaiṣṇavāḥ pāvanāḥ śubhāḥ |
siddhāśca bhūpaśārdūlāḥ prajā nāryo narāstathā || 13 ||
[Analyze grammar]

āyayuḥ saṃhitāsthāne maṇḍape ca yathāyatham |
niṣeduśca kathāraṃbho vyajāyata samaṃgalaḥ || 14 ||
[Analyze grammar]

muhūrtānte saṃhitāyāḥ samāptau śrīharestathā |
nyāsasya pūjanaṃ cakruḥ kṛṣṇanārāyaṇādayaḥ || 15 ||
[Analyze grammar]

koṭirāyo rāyaharistathā'gnidhrādayo nṛpāḥ |
sarve nṛpāḥ sarvadevāḥ sarvarṣayaśca sādhavaḥ || 16 ||
[Analyze grammar]

ānarcuḥ śrīsaṃhitāṃ ca vyāsaṃ svataḥprakāśakam |
prajājanāḥ śreṣṭhinaśca patrapuṣpaphalairjalaiḥ || 17 ||
[Analyze grammar]

svarṇarūpyakamudrābhirhīrakādyaiḥ sumauktikaiḥ |
maṇibhiḥ svarṇabhūṣābhiḥ pupūjuścandanā'kṣataiḥ || 18 ||
[Analyze grammar]

rājārhāmbaravaryaiśca rājārhabhūṣaṇādibhiḥ |
mukuṭādyairamūlyaiśca pupūjurvyāsamacyutam || 19 ||
[Analyze grammar]

svāyaṃbhuvaḥ kṣiteḥ rājyaṃ priyavrato'pi vai tathā |
uttānapādaḥ pṛthivīkhaṇḍarājyaṃ hare tava || 20 ||
[Analyze grammar]

ityārpayat tathā''gnidhro hiraṇyādyāḥ samārpayan |
vimānāni kiṃpuruṣādyā ārpayan gajā'śvakān || 21 ||
[Analyze grammar]

svarṇakośānmahāpadmān kacchapānārpayanmudā |
asaṃkhyahīrakamauktikādīn svarṇāni cārpayan || 22 ||
[Analyze grammar]

bahūn dāsān dāsikāśca rājāno'pi samārpayan |
pārthivāḥ sārvabhaumāste svasvakhaṇḍān samārpayan || 23 ||
[Analyze grammar]

indrādyāḥ kāmadhenūśca divyaveṣān samārpayan |
sudhā'mṛtānyasaṃkhyāni divyabhūtīḥ samārpayan || 24 ||
[Analyze grammar]

mānavāśca yathāyogyaṃ dhanaṃ tatra samārpayan |
yadyad viśiṣṭaṃ svāyattaṃ tattat tatra samārpayan || 25 ||
[Analyze grammar]

amūlyopakaraṇāni dehopakaraṇānyapi |
paryaṃkā yatra tailokyaṃ dṛśyate pratibimbitam || 26 ||
[Analyze grammar]

tānārpayad vācakāya tathā śrīharaye mudā |
cintāmaṇīn kalpalatāḥ kalpapātrāṇi cārpayan || 27 ||
[Analyze grammar]

kalpaśastrāṇi divyāni kalpaveṣān samārpayan |
dehabhūṣāḥ samastāścārpayan yānāni vai tadā || 28 ||
[Analyze grammar]

pṛthvyāṃ svarge ca pātāle yadyacchreṣṭhaṃ tadā'bhavat |
tattadānīya devādyaiḥ sthānibhiścārpitaṃ tadā || 29 ||
[Analyze grammar]

viṣṇunā cārpito hāraḥ kaustubhānaikyaśobhanaḥ |
yena sabhā kṛtā divyā tejobhiḥ sūryavarcasā || 30 ||
[Analyze grammar]

brahmaṇā cā'rpitaṃ chatraṃ yatra nakṣatramaṇḍalam |
divyaṃ prakāśate naddhaṃ divyasvargamivā'param || 31 ||
[Analyze grammar]

śaṅkareṇā'rpitaścandro lokatimirahārakaḥ |
devībhiścāpi sarvābhiḥ śaktayaścārpitā nijāḥ || 32 ||
[Analyze grammar]

sādhubhiḥ puṣpamālādyaiḥ pūjito vyāsasattamaḥ |
muktairīśvarakoṭyādyaiḥ pūjito nijasampadā || 33 ||
[Analyze grammar]

jaitrān rathān divyavāhān pradadurdikprapālakāḥ |
āśīrvādān dadurdivyā mātaro lokamātaraḥ || 34 ||
[Analyze grammar]

gajasthāṃ saṃhitāṃ dāne daduryajvāna utsukāḥ |
ārārtrikaṃ pracakruśca vahnayo rājabhiḥ saha || 35 ||
[Analyze grammar]

nīrājanottaraṃ badri tatra bhūmau mahattamāḥ |
vastūnāmupadākhyānāṃ parvatā abhavaṃstadā || 36 ||
[Analyze grammar]

yadyad dravyaṃ hyabhūd yeṣāṃ tattattatrā'rpitaṃ hyabhūt |
pṛthivyāṃ nāmavad ratnaṃ divi pātālake'pi ca || 37 ||
[Analyze grammar]

sṛṣṭau śreṣṭhaṃ ca pūjārhaṃ dānārhaṃ yat prakīrtyate |
tat sarvaṃ cārpitaṃ tatra sarvasṛṣṭinivāsibhiḥ || 38 ||
[Analyze grammar]

amukaṃ tatra nāstīti nā'bhūt sarvasya sammatam |
ārārtrikottaraṃ pūjā satāṃ prājāyatottamā || 39 ||
[Analyze grammar]

viprarṣisurapūjyānāṃ lomaśasya gurostathā |
anādiśrīkṛṣṇanārāyaṇapūjottarā'bhavat || 40 ||
[Analyze grammar]

ākāśādabhavaṃstatra puṣpādīnāṃ suvṛṣṭayaḥ |
candanānāṃ sudhānāṃ ca vṛṣṭayaḥ prābhavan divaḥ || 41 ||
[Analyze grammar]

apsarasāṃ nartanāni gītayo brahmayoṣitām |
nāmadhunyāni bhaktānāmabhavaṃśca samantataḥ || 42 ||
[Analyze grammar]

kāvyāni ca tathā vyākhyānānyajāyanta vai tadā |
viduṣāṃ devagurūṇāṃ kavīnāṃ kāvyakānyapi || 43 ||
[Analyze grammar]

dānāni sarvaratnānāmabhavaṃstatra badrike |
asaṃkhyavasturūpāṇi dīnā'nāthādidehiṣu || 44 ||
[Analyze grammar]

annadānāni bahūni svarṇadānāni vai tathā |
gavāśvagajadānāni tadānīmabhavan khalu || 45 ||
[Analyze grammar]

kanyādānāni ca śreṣṭhakumāradānakānyapi |
kṣetravāṭīgṛhasampaddānāni cābhavaṃstadā || 46 ||
[Analyze grammar]

yajñārthaṃ dravyadānāni rājñāṃ tadā'bhavan kṣaṇe |
evaṃ kathāsamāptiścā'bhavad badrīprabhe tadā || 47 ||
[Analyze grammar]

lakṣmīnārāyaṇo devaḥ śrīmatkṛṣṇanarāyaṇaḥ |
rādhākṛṣṇastathā badri naranārāyaṇo'pyaham || 48 ||
[Analyze grammar]

vāsudevanrāyaṇaśca śeṣanārāyaṇastathā |
āśīrvādān dadustatra lokebhyo mokṣadānapi || 49 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitākathāśravaṇārthinaḥ |
prāpsyanti paramaṃ mokṣaṃ kṛpayā no'kṣare pade || 50 ||
[Analyze grammar]

saṃhiteyaṃ vedapatnī mahābhāgavatī satī |
vaiṣṇavīśrīḥ sāttvikī ca kārṣṇanārāyaṇī kathā || 51 ||
[Analyze grammar]

sarvatīrthāśrayā sarvadharmāśrayā pravartate |
sarvadānāśrayā sarvajñānāśrayā pramuktidā || 52 ||
[Analyze grammar]

sarvapuṇyāśrayā sarvasṛṣṭisādhvāśrayā varā |
sarvasādhvyāśrayā satyāśrayā kṛṣṇāṃgasaṃginī || 53 ||
[Analyze grammar]

sarvanārāyaṇayuktā sarvāvatāradhāriṇī |
sarvadevamayī sarvapūjādhyānamayī kathā || 54 ||
[Analyze grammar]

sarvastotramayī sarvavedabījakathāmayī |
sarvaśaktimayī sarvapumarthādiparāyaṇā || 55 ||
[Analyze grammar]

sarvasaubhāgyadā sarveṣaṇāpūraṇikā kathā |
sarveṣṭasādhikā sarvarakṣākarī hitāvahā || 56 ||
[Analyze grammar]

sarvaiśvaryādisaṃjuṣṭā sarvasiddhiniṣevitā |
sarvavighnādihartrīyaṃ kathā vijayate bhuvi || 57 ||
[Analyze grammar]

ye śroṣyanti tadadhyāyaṃ te yāsyanti parāṃ gatim |
vācakaṃ ye jalānnādyaistoṣayiṣyanti cāmbaraiḥ || 58 ||
[Analyze grammar]

dhanādyaiścopakaraṇaiste yāsyantyakṣaraṃ hi naḥ |
imāmādyāṃ sṛṣṭimūlāmāśritya ca kathāstataḥ || 59 ||
[Analyze grammar]

pravartiṣyanta ākhyānopākhyānagranthakoṭayaḥ |
vedaścaikaḥ parabrahmabhāṣitaḥ saṃhitā tathā || 60 ||
[Analyze grammar]

paranārāyaṇoktā ca dvitīyā vedinī hi sā |
vyāsā navanavā bhūtvā''śritya vedaṃ ca saṃhitām || 61 ||
[Analyze grammar]

likhiṣyanti granthakathā racayiṣyanti vārttikāḥ |
tata eṣā mokṣadā vai dhṛtā smṛtā śrutā'vitā || 62 ||
[Analyze grammar]

ityuktvā śrīsaṃhitāyā jayamuccārya saṃgatāḥ |
kathāsamāptiṃ kṛtvaiva sabhāvisarjanaṃ tathā || 63 ||
[Analyze grammar]

kurvan śrīkṛṣṇabhagavān badrike pūjanā''gatam |
yadyat sarvaṃ ca tat tatrotthāya svayaṃ pareśvaraḥ || 64 ||
[Analyze grammar]

dātṛbhya eva sarvaṃ vai prātyārpayat prasādajam |
rājyaṃ bhūmirgṛhakṣetrodyānavāhanayānakam || 65 ||
[Analyze grammar]

svarṇaṃ raupyaṃ vibhūṣāśca gavāśvavājimaṇḍalam |
tattaddātṛbhya evāpi dīnebhyaścāpi mādhavaḥ || 66 ||
[Analyze grammar]

prasādaṃ rūpaṃ cā''jñayaiva prātyarpayat pradātṛṣu |
dvijeṣu dīnavargeṣu dānaṃ ca vidhinā'karot || 67 ||
[Analyze grammar]

sarve prasannacittāste kṛṣṇājñayā prajagṛhuḥ |
kṛṣṇārthaṃ kṛṣṇapūjārthaṃ dharmārthaṃ jagṛhuśca te || 68 ||
[Analyze grammar]

viprebhyaścāpi sādhubhyaḥ sādhvībhyaḥ pradadau hariḥ |
yathāpekṣaṃ samastaṃ ca tato'vaśiṣṭameva yat || 69 ||
[Analyze grammar]

tattatra mandire naije koṭirāyādinirmitte |
sauvarṇe māṇikīlakṣmīrādhāprajñādisevite || 70 ||
[Analyze grammar]

ārpayajjīvikāsiddhyai kṣetravāṭīdhanādikam |
jayakāraṃ tataḥ sarve samuccārya visarjanam || 71 ||
[Analyze grammar]

sabhāyāḥ sampracakraste tadā nāryo narā janāḥ |
sabhādhuliṃ patrapuṣpā'kṣatān jagṛhurutsukāḥ || 72 ||
[Analyze grammar]

patitvopatya cotpatya prasādamṛttikāṃ śubhām |
jagṛhuśca jayanādānūcire muktakaṇṭhataḥ || 73 ||
[Analyze grammar]

parihāraṃ vidhāyaiva yajñabhūmiṃ hariryayau |
vyāsaśca lomaśādyāśca yayuyajñālayaṃ dvijāḥ || 74 ||
[Analyze grammar]

rājāno'pi yayuryajñasthalīṃ yojanavartulām |
yatra pravartate vipradvārā yajñakriyādikam || 75 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ padmāvatīyutaḥ |
prajñayā sahitaścāpi patiḥ śrīvallabhaḥ prabhuḥ || 76 ||
[Analyze grammar]

yajñāsane svarṇamaye hyupāviveśa karmaṇe |
saṃkalpaṃ lomaśo brahmā kārayāmāsa vai tataḥ || 77 ||
[Analyze grammar]

prāyaścittaṃ pradhānākhyasaṃkalpaṃ ca tataḥ param |
diśāṃ rakṣāṃ kalaśārādhanaṃ gaṇeśapūjanam || 78 ||
[Analyze grammar]

svastipravācanaṃ puṇyāhādipravācanaṃ tataḥ |
abhiṣecanamevātha mātṛkāpūjanaṃ tathā || 79 ||
[Analyze grammar]

nāndīśrāddhaṃ tathā''cāryadvijādivaraṇaṃ tataḥ |
arghadānaṃ vandanaṃ ca madhuparkaṃ cakāra ca || 80 ||
[Analyze grammar]

vardhinīkalaśasthāpanāṃ ca maṇḍapaprokṣaṇam |
vāstusthāpanamevāpi vāstumaṇḍapapūjanam || 81 ||
[Analyze grammar]

sarvatobhadradevānāṃ sthāpanaṃ pūjanādikam |
yatradevasthāpanaṃ ca pūjā'gnyuttāraṇaṃ tataḥ || 82 ||
[Analyze grammar]

pīṭhapūjāṃ kuṇḍapūjāmagnisthāpanamācarat |
gṛhasthāpanamevātha yoginīsthāpanā'rhaṇe || 83 ||
[Analyze grammar]

kṣetrapālasthāpanārhe kuṇḍamekhalikārcanam |
agneḥ prapūjanaṃ grahārhaṇā'nvādhānacintanam || 84 ||
[Analyze grammar]

āghārāvājyabhāgādihomaṃ cakāra viśvasṛṭ |
vāstumaṇḍapadevādihomaṃ cakāra mādhavaḥ || 85 ||
[Analyze grammar]

yoginīhomamevāpi pradhānahomamityapi |
vyāhṛtihomamevāpi balidānaṃ dadau tataḥ || 86 ||
[Analyze grammar]

yūpāropaṇamevāpi cakre'dhivāsanaṃ tataḥ |
jalamātṛprapūjāṃ ca jalapūjāmakārayat || 87 ||
[Analyze grammar]

śaṃkhaghaṇṭādipūjāṃ ca bhūtaśuddhimakārayat |
prāṇapratiṣṭhāṃ kṛṣṇasya ṣoḍaśādiprapūjanam || 88 ||
[Analyze grammar]

balidānaṃ tathā''hutīn sarvadevahavāṃstataḥ |
mahāpūrṇāhutihomaṃ ghṛtadhārābhirācarat || 89 ||
[Analyze grammar]

śrīphalaiśca rasaiḥ sarvavidhaiśca pāyasādibhiḥ |
candanaiḥ phalapuṣpādyaiścakāra parameśvaraḥ || 90 ||
[Analyze grammar]

nīrājanaṃ mahārārtrikaṃ cakāra hariḥ svayam |
puṣpāñjaliṃ dadau sarvayajamānābhiṣecanam || 91 ||
[Analyze grammar]

brahmā vyadhāttataḥ śreyodānaṃ ca dakṣiṇāḥ śubhāḥ |
bhūyasīḥ svarṇaratnāḍhyā āśīrvādān dadau tataḥ || 92 ||
[Analyze grammar]

parihāraṃ savādyaṃ ca kārayāmāsa viśvasṛṭ |
phalānāṃ kandamūlānāṃ bhojanānyabhavaṃstataḥ || 93 ||
[Analyze grammar]

pāyasādiprasādānāṃ bhojanāni śubhāni ca |
munyannānāṃ cāmṛtānāṃ śākānāṃ payasāṃ tathā || 94 ||
[Analyze grammar]

bhojanānyabhavaṃstatra yathāyogaṃ ca dehinām |
vratināṃ sarvalokānāṃ tṛptiryathāyathaṃ hyabhūt || 95 ||
[Analyze grammar]

tataḥ śrībadrike cā'vabhṛthaṃ sindhujale'bhavat |
avabhṛthamahātīrthaṃ khyātaṃ tattu vyajāyata || 96 ||
[Analyze grammar]

avabhṛthamahāsnāne mahāścaryāṇi cābhavan |
bahūni svarṇadivyāni vimānāni samāyayuḥ || 97 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇādyadhiṣṭhitāni ca |
ye ye tvāsan śuddhabhāvā janā mokṣādhikāriṇaḥ || 98 ||
[Analyze grammar]

narā nāryo nijāndehān tyaktyā'tha divyavigrahāḥ |
bhūtvā''ruhya vimānāni yayurdhāmā'kṣaraṃ hareḥ || 99 ||
[Analyze grammar]

yayuḥ kecana golokaṃ vaikuṇṭhaṃ kecanāpi vai |
avyākṛtaṃ yayuścāpi yayuḥ kecana cāmṛtam || 100 ||
[Analyze grammar]

śrīpuraṃ cāpare bhaktāḥ pare satyaṃ divaṃ yayuḥ |
badrīnāthaṃ śvetadhāma kṣīradhāma yayuḥ pare || 101 ||
[Analyze grammar]

kailāsaṃ brahmalokaṃ ca yathāśuddhi yayustadā |
mahāścaryamabhūttadvai badrike mokṣadāyakam || 102 ||
[Analyze grammar]

tataḥ svasvāvasathāṃśca yayuḥ kīrtanakāriṇaḥ |
pattane saṃhitāyāśca bhrāmaṇaṃ pūjanādikam || 103 ||
[Analyze grammar]

deśeṣu sārvabhaumeṣu tato'bhūt badrike bahu |
gṛhe gṛhe catvarādāvāpaṇeṣvālayeṣvapi || 104 ||
[Analyze grammar]

rājadvāre mandirādau pratyaṃgaṇaṃ prapūjanam |
vyāsasya saṃhitāyāśca prasthāpanamabhūcchubham || 105 ||
[Analyze grammar]

ārārtrikāni dānāni pūjanānyupadāstathā |
naivedyāni prajāyante badrike vai sthale sthale || 106 ||
[Analyze grammar]

mahāvādyāni vādyante kīrtyante tadyaśāṃsi ca |
kumārikābhiḥ saubhāgyavatībhiśca satījanaiḥ || 107 ||
[Analyze grammar]

pūjyante nāgarikābhiḥ rājñībhirgṛhiṇījanaiḥ |
śarkarānagare caivaṃ rājadvāre ca mandire || 108 ||
[Analyze grammar]

prapratiṣṭhāpanaṃ samyag vidhāya maṇḍapālayam |
saṃhitāyā ānayanaṃ jātaṃ mahotsavena ha || 109 ||
[Analyze grammar]

gajavājivimānānāṃ vāhanānāṃ ca sarvathā |
narayānottamānāṃ ca sammardo'bhūd divaṃ yathā || 110 ||
[Analyze grammar]

darśanaṃ puṇyadaṃ tasya smaraṇaṃ puṇyadaṃ hyapi |
cintanaṃ puṇyadaṃ badri dhyānaṃ tasya tu mokṣadam || 111 ||
[Analyze grammar]

evaṃ samutsavaṃ sarve'valambya bhuvi bhūmipāḥ |
kariṣyanti mahāyajñān dānavidhīn tathottamān || 112 ||
[Analyze grammar]

paṭhanācchravaṇādasya mokṣaḥ syānnātra saṃśayaḥ |
sakāmānāmiṣṭalabdhirbhavedeva na saṃśayaḥ || 113 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne āṣāḍhaśuklaikādaśyāṃ saṃhitāpārāyaṇasamāptau śrīkṛṣṇanārāyaṇena devai rājabhiḥ prajābhiḥ sarvasṛṣṭidehibhiḥ saṃhitāyā vyāsasya guroḥ sādhūnāṃ sādhvīnāṃ dvijānāṃ maharṣīṇāṃ ca kṛtapūjanopadārpaṇyā'' |
rārtrikādikaṃ svasvagṛhālayamandirasaudhādau bhrāmaṇaṃ prapratiṣṭhānaṃ cetyādinirūpaṇanāmā 'ṣṭasaptatitamo'dhyāyaḥ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 78

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: