Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 71 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ nakulamokṣadām |
prasādocchiṣṭasampanne cotkare tu bubhukṣitaḥ || 1 ||
[Analyze grammar]

nakulaḥ kaścidāyātaḥ kathāmaṇḍapasannidhau |
bhuktavān sa tadocchiṣṭaṃ satāṃ prasādamiśritam || 2 ||
[Analyze grammar]

tāvat sa mūrchitastatra tatyāja nijavigraham |
devasvarūpaḥ sañjāto vaiśākhapañcamīdine || 3 ||
[Analyze grammar]

śuklapakṣe tadā sarvairdṛṣṭaḥ surottamaḥ sa tu |
pṛṣṭaścovāca vṛttāntaṃ naijaṃ pūrvabhavasya tu || 4 ||
[Analyze grammar]

śṛṇvantu vaiṣṇavā lokā acchodarapure purā |
ahamāsaṃ jñānivaryo vāruṭaḥ sāgarābhidhaḥ || 5 ||
[Analyze grammar]

lokāḥ sāgaradāneti vidurmāṃ jñānināmbaram |
itihāsakathābhijñaṃ samāhūya nijālayān || 6 ||
[Analyze grammar]

kārayanti kathākhyānaṃ śṛṇvanti mānavāstadā |
pūjayanti prasannāste'rpayanti me dhanādikam || 7 ||
[Analyze grammar]

ahaṃ tṛpto dhanaṃ labdhvā prayāmi sma svamandiram |
kathāsu dānavārtāṃ vai karomi pūrvabhūbhṛtām || 8 ||
[Analyze grammar]

dharmavārtāṃ gavāṃ sevāṃ pitṛsevāṃ vadāmi ca |
tīrthasevāṃ vratarakṣāṃ devapūjāṃ samutsavān || 9 ||
[Analyze grammar]

niyamāṃśca yamāṃścāpi janānupadiśāmi ca |
snānadharmādikaṃ sarvaṃ copadiśāmi sarvathā || 10 ||
[Analyze grammar]

nāhaṃ kiṃcinmanāg vāpi pālayāmi tu tattathā |
mṛṣāvādī miṣṭavādī svārthasiddhiparāyaṇaḥ || 11 ||
[Analyze grammar]

duṣṭātmā'haṃ dhanadhūrto dhanaṃ harāmi vārtayā |
na dharmaṃ na niyamaṃ yamaṃ vrataṃ karomyapi || 12 ||
[Analyze grammar]

āsīt sarvaṃ vacane me na kriyāyāṃ tu kiñcana |
ācārahīnaḥ satataṃ tadā'bhavaṃ pratārakaḥ || 13 ||
[Analyze grammar]

gavāṃ pitroḥ surāṇāṃ ca sevayā hīna ityapi |
abhavaṃ sarvathā āryā asatpralāpagarjanaḥ || 14 ||
[Analyze grammar]

tena pāpena me vidyā kuvidyā samajāyata |
vyākhyānāni samastāni śāṭhyapāpaphalāni ca || 15 ||
[Analyze grammar]

vākchalairgrathitānyeva pāpadāni mamā'bhavan |
evaṃ pāpātibhāreṇa naṣṭāyuṣyo mṛto'bhavam || 16 ||
[Analyze grammar]

yāmyapuraṃ gatastatra yāmyaiḥ saṃdaṃśakuṇḍake |
kṣipto jihvā kartitā me bahiḥ kṛṣṭā cipīṭakaiḥ || 17 ||
[Analyze grammar]

saṃdaṃśaistīkṣṇadhāraiśca niṣkāsitā muhurmuhuḥ |
bheditā cheditā cāpi prajvālitā ca kūrcitā || 18 ||
[Analyze grammar]

vidāritā kaccaritā tanurme kardamīkṛtā |
bahūni tatra kaṣṭāni bhuktvā nakulatāmiha || 19 ||
[Analyze grammar]

gato'smi kṣudhayā tvatrotkarocchiṣṭaṃ prajagdhivān |
tena naṣṭāni pāpāni mamā'vaśeṣakāṇyapi || 20 ||
[Analyze grammar]

pūtātmā pūṇyavānasmi sañjāto'dya divaṃgamaḥ |
suro'smi cā'dya sampannaḥ prayāmi svargamuttamam || 21 ||
[Analyze grammar]

ityuktavān badrike sa neme sarvān suvaiṣṇavān |
atha tatra suraṃ taṃ tu jagāda lomaśo muniḥ || 22 ||
[Analyze grammar]

śṛṇu tvaṃ suravaryā'dya devatvaṃ gatavānapi |
maraṇaṃ te punaścā'sti deve'mṛtatvamasti na || 23 ||
[Analyze grammar]

tasmāt sādhaya puṇyātmannamṛtatvaṃ tu śāśvatam |
apunarbhavasaṃjñaṃ ca brahmalokamanāmayam || 24 ||
[Analyze grammar]

śrutvetathaṃ lomaśaṃ so'pi papraccha kuśalaṃ dhruvam |
kathaṃ mune'mṛtadhāmaprāptiḥ syād vada me drutam || 25 ||
[Analyze grammar]

lomaśaḥ pratyuvācainaṃ kathāṃ śṛṇu sthiro bhava |
prasādaṃ śrīharerbhuṃkṣva naivedyaṃ haraye'rpitam || 26 ||
[Analyze grammar]

vrataṃ rakṣa satāṃ sevātmakaṃ bhaktiṃ kuru prabhau |
kṛṣṇārpaṇaṃ samastaṃ vai vidhehi parameśvare || 27 ||
[Analyze grammar]

mantraṃ dhunyaṃ gṛhāṇā'pi vaiṣṇavo bhava uttamaḥ |
mahābhāgavato bhūtvā'kṣaraṃ dhāma prayāsyasi || 28 ||
[Analyze grammar]

ityuktaśca tadā devasvarūpaḥ sa kathālaye |
devānāṃ maṇḍale divyarūpastatra tiro'bhavat || 29 ||
[Analyze grammar]

saṃhitāyāḥ kathāṃ śrotuṃ devagaṇe sthiro'bhavat |
vrataṃ cakre prasādānnabhojanaṃ saptavāsarān || 30 ||
[Analyze grammar]

satāṃ sevāṃ mānavena svarūpeṇa karotyapi |
pādasaṃvāhanaṃ dehamardanaṃ darśanādikam || 31 ||
[Analyze grammar]

vaiśākhaśuklaikādaśyāṃ prātaḥ kathāśravottaram |
lomaśaḥ kṛpayā tasmai mantraṃ dhunyaṃ dadau drutam || 32 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
prabhonārāyaṇa padmāvatīnārāyaṇa prabho || 33 ||
[Analyze grammar]

jayākṛṣṇa lalitāśrīkṛṣṇa rādhāpate vibho |
so'pi devo manuṃ labdhvā nāmadhunyaṃ cakāra ha || 34 ||
[Analyze grammar]

naivedyabhojanaṃ kṛtvā yāvad devagaṇe sthitaḥ |
akasmādāyayau tāvanmadhyāhne śrīnarāyaṇaḥ || 35 ||
[Analyze grammar]

divyaśvetahayārūḍhaḥ śrīpatiḥ kamalāpatiḥ |
anādiśrīkṛṣṇanārāyaṇaśrīpativallabhaḥ || 36 ||
[Analyze grammar]

taṃ netumāyayau pakṣiturage chatraśobhite |
āhvayāmāsa taṃ devaṃ bhagavān kambharātmajaḥ || 37 ||
[Analyze grammar]

sarveṣāṃ paśyatāṃ devaścā'śvā''rūḍho babhūva ha |
nītvā taṃ bhagavān kṛṣṇanārāyaṇo'kṣaraṃ yayau || 38 ||
[Analyze grammar]

kṛpaiṣā śrīhareścāti lomaśasyā'pi bhūyasī |
sāntamamarabhāvaṃ taṃ śāśvatā'maratāmitaḥ || 39 ||
[Analyze grammar]

nakulaḥ sakulaścāpi bhagavatkulavān kṛtaḥ |
badrike sā kathā cātra prabhūtā kathitā parā || 40 ||
[Analyze grammar]

athā'nyaṃ te pravadāmi camatkāraṃ hareḥ prabhoḥ |
bhāṭaḥ kaścitkathāṃ śrotuṃ samāyātaḥ kathāsthalam || 41 ||
[Analyze grammar]

nārāyaṇahare kṛṣṇanārāyaṇeti saṃjapan |
ślokaṃ kṛtvā stutiṃ cakre saṃhitāyāḥ sabhāsthale || 42 ||
[Analyze grammar]

kathā kalyāṇadā ceyaṃ śrīkṛṣṇaḥ karuṇāpradaḥ |
kīratārābhidho bhāṭaḥ śreyase'ta upāgataḥ || 43 ||
[Analyze grammar]

namo vyāsāya kṛṣṇāya saṃhitāyai namo muhuḥ |
vaiṣṇavānāṃ sabhāyai ca lomaśāya namo muhuḥ || 44 ||
[Analyze grammar]

namaḥ sadbhyo maharṣibhyaḥ sādhvībhyaśca namo muhuḥ |
pāvanebhyo'tra devebhyaḥ sarvebhyaśca namo muhuḥ || 45 ||
[Analyze grammar]

śrūyante bahavaḥ pāpāstāritāḥ kṛpayā khalāḥ |
kṛṣṇanārāyaṇenātra kīratāraṃ samuddhara || 46 ||
[Analyze grammar]

hṛdaye vartate yaśca vyāse ca pustake'pi yaḥ |
sadasyeṣu ca bhāṭe yaḥ sa māmuddharatu prabhuḥ || 47 ||
[Analyze grammar]

bahūnāṃ janmanāmante prāpto'smi parameśvaram |
śaraṇyaḥ sa harirbhāṭaṃ prapannaṃ pātu pāmaram || 48 ||
[Analyze grammar]

prāptamadya mayā svarṇaṃ ratnaṃ pīyūṣamamṛtam |
pītvā pītvā dṛḍho bhūtvā prayāsyāmi paraṃ padam || 49 ||
[Analyze grammar]

uddhartā'nādiśrīkṛṣṇanārāyaṇaḥ prabheśvaraḥ |
paraṃ dhāma prayāsyāmi mantradhunyādilābhavān || 50 ||
[Analyze grammar]

evaṃ tuṣṭāva ca namaścovāca daṇḍavattathā |
cakre svātmārpaṇaṃ tatra dhūliṃ dehe'pyagharṣayat || 51 ||
[Analyze grammar]

atha śrīvyāsadevaśca svataḥprakāśakāyanaḥ |
dadāvasmai manuṃ nāmadhunyaṃ salilasākṣikam || 52 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
prabhonārāyaṇa padmāvatīnārāyaṇa prabho || 53 ||
[Analyze grammar]

jayākṛṣṇa lalitāśrīkṛṣṇa rādhāpate vibho |
bālakaṣṇāya vidmahe'nādikṛṣṇāya dhīmahi || 54 ||
[Analyze grammar]

tanno hṛtsthaḥ pracodayāditi mantraṃ ca jagṛhe |
bhāṭaḥ pavitratāṃ prāpto'bhavad vigatakalmaṣaḥ || 55 ||
[Analyze grammar]

badrike sa prasādaṃ ca jagdhvā pītvā padāmṛtam |
dadhāra taulasīṃ kaṇṭhīṃ cakre tilakacandrakau || 56 ||
[Analyze grammar]

dhunyaṃ cakre mudā nṛtyan kathāṃ śuśrāva līnavat |
brahmarasaṃ papau nityaṃ sādhusevāṃ cakāra ca || 57 ||
[Analyze grammar]

māsamātraṃ sthitastvevaṃ bhajan śrīkāntavallabham |
kathārthāṃścintayan dhyāyan hṛdaye parameśvaram || 58 ||
[Analyze grammar]

gopālanandanaṃ divyaṃ dhārayan kambharātmajam |
vaiśākhaśuklaikādaśyāṃ muktasaṃsārabandhanaḥ || 59 ||
[Analyze grammar]

kīratāraḥ kathāṃ śrūtvā samādhiṃ prāpa maṇḍape |
yāvattatra samāyātaṃ vimānaṃ kṛṣṇaśobhitam || 60 ||
[Analyze grammar]

divyaṃ tejāṃsi paritaḥ prāsṛjat svarṇakāntimat |
kīratāro'bhavanmuktastadā vai divyavigrahaḥ || 61 ||
[Analyze grammar]

caturbhujaḥ surūpaśca pārṣadaḥ paramātmanaḥ |
svarṇakuṇḍalamukuṭasragāpīḍādibhūṣitaḥ || 62 ||
[Analyze grammar]

āruroha vimānaṃ tat samāhūto dayālunā |
paśyatāṃ tu sadasyānāṃ yayau dhāmā'kṣaraṃ hareḥ || 63 ||
[Analyze grammar]

śṛṇu badrīpriye cātra kṛpaiva kāraṇaṃ hareḥ |
ya icchati mokṣaṃ taṃ drutaṃ nayati mādhavaḥ || 64 ||
[Analyze grammar]

śāśvatānandalabdhestu sādhanaṃ śaraṇāgatiḥ |
tavā'smīti yācakāya sa dadāti paraṃ padam || 65 ||
[Analyze grammar]

dehī divyo bhavatyeva prārabdhaṃ parivartate |
kṛṣṇamandiravāsārho jāyate kṛpayā hareḥ || 66 ||
[Analyze grammar]

naro muktaḥ pārṣadaḥ syānnārī lakṣmīḥ prajāyate |
kṛṣṇena saha ramate'śnute kṛṣṇasya sadrasān || 67 ||
[Analyze grammar]

na nyūnaṃ vidyate tasya tādātmyadravatāṃ labhet |
svāmināthāt sarvakāmān bhuṃkte kṛṣṇāsanāsanaḥ || 68 ||
[Analyze grammar]

sparśānandān samastāṃśca kṛṣṇamāliṅgya so'śnute |
rūpānandān rasānandān jihvāsvādān samastakān || 69 ||
[Analyze grammar]

gandhānandān girānandān samastā''śleṣamodakān |
śayyānandān samastāṃśca kṛṣṇakāntāt samaśnute || 70 ||
[Analyze grammar]

kvaciddhāmni nijaṃ kṛṣṇaṃ kāntaṃ rahaḥ prasevate |
kvacid ramyāṇi puṣpāṇi bhūtvā gandhaiḥ prasevate || 71 ||
[Analyze grammar]

kvacit phalaṃ svayaṃ bhūtvā kṛṣṇaṃ rasena sevate |
kvacidbhūtvā kāmadhenuḥ kṛṣṇaṃ dugdhena sevate || 72 ||
[Analyze grammar]

kvacidbhūtvā ramā rāmaṃ vakṣasyārāmamicchati |
kvacicchrīmāṇikī bhūtvā vahate kāntamuttamam || 73 ||
[Analyze grammar]

kvacid bhramarikā bhūtvā kṛṣṇagandhaṃ samaśnute |
kvacid rādhā sakhī bhūtvā tāmbūlaṃ pradadātyapi || 74 ||
[Analyze grammar]

bhūtvā lakṣmīrhareroṣṭhatāmbūlarasameti ca |
āndhasikī kvacid bhūtvā pācayatyasya bhojanam || 75 ||
[Analyze grammar]

dāsī bhūtvā''plavanaṃ sā kārayatyacyutasya vai |
dehasaṃvāhanaṃ dāso bhūtvā karoti sevanam || 76 ||
[Analyze grammar]

yaṣṭiḥ svarṇamayī bhūtvā karasparśaṃ suvindati |
naktakaśca kvacid bhūtvā mukhasparśaṃ pravindati || 77 ||
[Analyze grammar]

pādukārūpamāsādya pādacūmbanamṛcchati |
ādarśarūpamāsādya kṛṣṇaṃ svasmin dadhātyapi || 78 ||
[Analyze grammar]

gendukatāṃ samāsādya kṛṣṇapṛṣṭhaṃ dadhātyapi |
kuṃkumaṃ candanaṃ bhūtvā bhālasukhaṃ pravindati || 79 ||
[Analyze grammar]

kajjalaṃ ca kvacid bhūtvā netrasparśaṃ pravindati |
dugdhaṃ dugdhāmṛtaṃ bhūtvā jaṭhare saṃviśatyapi || 80 ||
[Analyze grammar]

jalaṃ bhūtvā tathā dhautraṃ kaṭisparśaṃ ca vindati |
tailaṃ bhūtvā romamūlasparśasukhaṃ ca vindati || 81 ||
[Analyze grammar]

manobhavaḥ svayaṃ bhūtvā kṛṣṇānandaṃ samaśnute |
rādhā bhūtvā'sya ramate yānaṃ bhūtvā vahatyapi || 82 ||
[Analyze grammar]

siṃhāsanaṃ kvacid bhūtvā rājate svāminā''śritam |
kambalaśca kvacid bhūtvā paritaḥ sevate harim || 83 ||
[Analyze grammar]

sugandhipavano bhūtvā sevate śītalo'pi san |
ūrmikā vāṃ'garakṣaṃ ca bhūtvā'ṅguliṃ ca varṣma ca || 84 ||
[Analyze grammar]

kaustubho raśanā bhūtvā vakṣaḥ kaṭiṃ ca sevate |
bhuktipātraṃ kvacid bhūtvā prasādaṃ sarvamaśnute || 85 ||
[Analyze grammar]

snānakuṇḍaṃ kvacid bhūtvā sparśaṃ vindati sarvataḥ |
kvacit kāntā pramā bhūtvā kāntamāśliṣyati prabhum || 86 ||
[Analyze grammar]

kvacittu garuḍo hastī bhūtvā vājī vimānakam |
vāhanaṃ narayānādi bhūtvā dhārayati prabhum || 87 ||
[Analyze grammar]

kvacit pāśaṃvatī bhūtvā sarvasevāṃ karoti hi |
muktā muktānikā premṇā'stuvate harijaṃ rasam || 88 ||
[Analyze grammar]

badri dhāmnyakṣare premṇā muktāḥ pibanti tadrasam |
goloke gopikā gopā pibanti kṛṣṇajaṃ rasam || 89 ||
[Analyze grammar]

vaikuṇṭhe pārṣadāḥ pārṣadānyaḥ pibanti tadrasam |
avyākṛte'mṛte dhāmni śrīpure badarīvane || 90 ||
[Analyze grammar]

śvetadvīpe kṣīravārdhau pibanti sevino rasam |
kuṃkumavāpikākṣetre brahmapriyā haripriyāḥ || 91 ||
[Analyze grammar]

pibantyanādikṛṣṇasya rasaṃ rādhāramāśriyaḥ |
jayā ca lalitā lakṣmīḥ mālatī māṇikī priyā || 92 ||
[Analyze grammar]

padmāvatī sukhadāśrīrnārāyaṇī ca bhārgavī |
tulasī padminī padmā pibanti tā hareḥ rasam || 93 ||
[Analyze grammar]

badarī ca vikuṇṭhā ca muktiḥ śaktiḥ sarasvatī |
tā etāḥ śrīkṛṣṇakāntarasaṃ pibanti śāśvatam || 94 ||
[Analyze grammar]

sanakādyāḥ sādhavaśca nāradādyā maharṣayaḥ |
vyāsādyāḥ śaṃsakāścāpi kārṣṇaṃ rasaṃ pibanti hi || 95 ||
[Analyze grammar]

balirājādayo daityā vibhīṣaṇādirākṣasāḥ |
īśvarāḥ śaṃkarādyāśca pibanti śrīhareḥ rasam || 96 ||
[Analyze grammar]

agnyādayo devatāśca kāśyapā garuḍādayaḥ |
mānavā dhruvamukhyāśca pibanti śrīhareḥ rasam || 97 ||
[Analyze grammar]

bhoginaḥ śeṣasarpādyā gāvastu kāmadhenavaḥ |
ātmanivedino bhaktāḥ pibanti śrīhareḥ rasam || 98 ||
[Analyze grammar]

badrike śaraṇaṃ prāptāḥ sāmastyena samarpitāḥ |
dāsā dāsyaḥ priyavargāḥ pibanti śrīhareḥ rasam || 99 ||
[Analyze grammar]

ye ye dhāmā'kṣaraṃ prāptāḥ parabrahmarasaṃ tu te |
pibanti satataṃ badri parabrahmakṛpāśrayāḥ || 100 ||
[Analyze grammar]

kṛpayā ca gatau muktiṃ sāgaraḥ kīratārakaḥ |
pāṭhako vācakaḥ śrotā saṃhitāyā hi mokṣadāḥ || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne sāgaradānavāruṭasya kīratārabhāṭasya ca kathāśravaṇasādhusevādibhirmokṣaṇamityādinirūpaṇanāmaikasaptatitamo'dhyāyaḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 71

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: