Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 72 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ jyotirvidasya vai |
vikramanagare vipro nāmnā devamatīśvaraḥ || 1 ||
[Analyze grammar]

kulakuṭumbasahitaścāsīddharmavratādimān |
devasevāparaścāpi prajākalyāṇacintanaḥ || 2 ||
[Analyze grammar]

ātitheyaḥ śaraṇyaśca paraduḥkhaprabhañjanaḥ |
brahmakarmaparaścāpi jyotirvidyā'rdhapaṇḍitaḥ || 3 ||
[Analyze grammar]

badrike sarvalokeṣu cārdhajñaḥ sarvakarmasu |
na pāraṃ nirṇayaṃ yāti tato bhavati kleśabhāk || 4 ||
[Analyze grammar]

auṣadheṣu bhāgyavitsu jyotirvitsu kalāsu ca |
sarvathā pārago dīrghānubhavī ca bahuśrutaḥ || 5 ||
[Analyze grammar]

sādhaneṣvanukūleṣu dhruvaṃ phalaṃ samaśnute |
apāragastu yatnena daivānukūlavartmani || 6 ||
[Analyze grammar]

akasmāllabhate puṣpaṃ phalaṃ vā labhate kvacit |
prāyaśo na phalaṃ yāti viphalaṃ labhate sadā || 7 ||
[Analyze grammar]

asatyā''ḍambaradoṣairlipyate vijñagarvavān |
ardhadagdhena bhāvyaṃ na prāyaśaḥ kleśakāriṇā || 8 ||
[Analyze grammar]

ardhābhijño bhiṣaṅmadhya śatahiṃsottaraṃ varaḥ |
utkṛṣṭabhāvamāyāti hiṃsāpāpaśatānvitaḥ || 9 ||
[Analyze grammar]

ardhābhijñastathā jyotirvettā rekhāvidastathā |
bahūnāmanṛtānāṃ ca pāpavān jāyate sadā || 10 ||
[Analyze grammar]

asatyakathanaiścāpi sandigdhānāṃ pradarśanaiḥ |
niścitajñānavidhurā viśvāsaghātadūṣitāḥ || 11 ||
[Analyze grammar]

vipathe vartamānāste parān vipathayanti ca |
tena doṣeṇa jāyante mṛtāstiryañci rākṣasāḥ || 12 ||
[Analyze grammar]

upadeśakarā evaṃ vṛthā vācāṃ vihāriṇaḥ |
svayamuktārthaśūnyāste paropadeśapaṇḍitāḥ || 13 ||
[Analyze grammar]

tiraścāṃ yonimṛcchanti jāyante rākṣasā api |
badrike'to bhiṣaktvaṃ vidvattvaṃ jyotiḥpravetṛtā || 14 ||
[Analyze grammar]

satyena yuñjitāḥ sarve svargadā mokṣadā api |
asatyayuñjitāḥ sarve'dhogatau nirayapradāḥ || 15 ||
[Analyze grammar]

badrike sa tathā cārdhajyotiṣī grahadarśakaḥ |
bhāgyā'bhāgyapravaktā ca mithyācāro'bhavattadā || 16 ||
[Analyze grammar]

tena pāpena saṃlipto devagatīśvarābhidhaḥ |
galagaṇḍena rogeṇa kaṇṭhamālarujā tathā || 17 ||
[Analyze grammar]

gale karkaṭavṛddhyā ca pīḍitaścā'bhavattadā |
jihvāmūlaṃ rujā channaṃ jihvā hrasvā tato'bhavat || 18 ||
[Analyze grammar]

aspaṣṭavarṇā vāṇī ca śanairvai mūkatāṃ gatā |
evaṃ rogābhibhūtasya śiraso vedanā'bhavat || 19 ||
[Analyze grammar]

gaṇḍayoścā'bhavat pākastena duḥkhena pīḍitaḥ |
pūyapāko'bhavad bhāle pūyasrāvaśca karṇayoḥ || 20 ||
[Analyze grammar]

netrayorāndhyabhāvaśca bādhiryaṃ cāpyajāyata |
aho prārabdhaduḥkhaṃ vā sañcitaṃ tatsamāgatam || 21 ||
[Analyze grammar]

kṛtaṃ mithyāpracāraṃ yat samastaṃ bhujyate tviha |
tasmānmithyā na kartavyaṃ na kartavyaṃ mṛṣā kvacit || 22 ||
[Analyze grammar]

asatyaṃ nācaraṇīyaṃ nopadeṣṭavyamanṛtam |
ajñātaṃ nopadeṣṭavyaṃ darśanīyaṃ na cā'nṛtam || 23 ||
[Analyze grammar]

sandigdhaṃ viparītaṃ vā kathanīyaṃ na sarvathā |
nā'hitaṃ cintanīyaṃ ca svārthadoṣābhipātinā || 24 ||
[Analyze grammar]

nā'niṣṭaṃ karaṇīyaṃ ca kāraṇīyaṃ na kenacit |
nā'ndhamārge dhāvanīyaṃ nā''kṛṣṭavyāḥ pare'pi ca || 25 ||
[Analyze grammar]

na pātanīyā garte'ndhe patanīyaṃ na sarvathā |
dṛṣṭaṃ vācyaṃ na tvadṛṣṭaṃ vācyaṃ prāmāṇikaṃ tu yat || 26 ||
[Analyze grammar]

vaktavyaṃ phalavad badri niṣphalaṃ nā'nṛtaṃ mṛṣā |
āptaśrutaṃ pravaktavyaṃ hyāptaśrutyā svayā na tu || 27 ||
[Analyze grammar]

āśīrvādāḥ pradātavyāḥ kṛṣṇārpaṇavidhitsayā |
vacanaṃ tu pradātavyaṃ phalā''yatibhṛtaṃ sadā || 28 ||
[Analyze grammar]

ājñā kāryā vahyasahyā stutiḥ pramodakārikā |
nāṭakaṃ rasavat kāryaṃ samājāścaryakārakam || 29 ||
[Analyze grammar]

bhajanaṃ kīrtanaṃ gītaṃ kartavyaṃ tuṣṭaye hareḥ |
praśaṃsā tu mahatāṃ vai kartavyā pūjyabhāvataḥ || 30 ||
[Analyze grammar]

varṇanaṃ sarvathā kāryaṃ śataguṇaṃ tato'dhikam |
cintanaṃ tu vidhātavyaṃ sahasratarkitaṃ tathā || 31 ||
[Analyze grammar]

kintu roge grahe satyaṃ vācyaṃ viśvāsakarmasu |
vyavahāre yathāyogyaṃ vaktavyaṃ satyameva ha || 32 ||
[Analyze grammar]

prāṇatrāṇāya yad yogyaṃ tadvaktavyaṃ vijānatā |
badrike gaṇakaḥ so'yaṃ bhiṣaṅmithyābhidūṣaṇaiḥ || 33 ||
[Analyze grammar]

pīḍito bahudhā rogaistrātāraṃ na lalābha ha |
bahudhā'pi vyayaṃ kṛtvā prāpto nirdhanatāṃ punaḥ || 34 ||
[Analyze grammar]

anyāyopārjitaṃ sarvaṃ rogeṇa viniyāpitam |
athā'sya matirutpannā śrutvā śrutvā punaḥ punaḥ || 35 ||
[Analyze grammar]

kathāpraśaṃsāṃ bahudhā rogaghnīṃ mokṣadāṃ tathā |
kathāsthalaṃ tato gantuṃ rakṣituṃ svaṃ vratādibhiḥ || 36 ||
[Analyze grammar]

patnyai nivedayāmāsa vicāraṃ gamanātmakam |
badrike duḥkhabhāk prāṇī bhajate śrīprabhumpatim || 37 ||
[Analyze grammar]

sukhe naiva smaratyenaṃ sukhadaṃ mādhavīprabhum |
vipadyeva smaratyenaṃ svārthī prāṇī budho'pi san || 38 ||
[Analyze grammar]

mānuṣyaṃ sarvathā prāptaṃ smṛtyarthaṃ śrīhareḥ sadā |
tad vismṛtya dhane patnyāṃ yāpayanti kṣaṇaṃ khalāḥ || 39 ||
[Analyze grammar]

pūrvakṛtaṃ bhakṣayanti navīnaṃ nārjayantyapi |
puṇyaṃ tyaktvā pāpamevā''caranti nirayāya te || 40 ||
[Analyze grammar]

asatyaṃ hṛdaye yasya vāci tvasatyatā bhavet |
karmasvasatyatā tasya trīṇyatra nirayāṇi vai || 41 ||
[Analyze grammar]

tatphalaṃ ghorapāpaṃ ca nirayaṃ nirayapradam |
phalaṃ ca narakaṃ duḥkhaṃ sarvamasatyakāriṇaḥ || 42 ||
[Analyze grammar]

prathamaṃ narakaṃ dehe rogaḥ samparikīrtitaḥ |
dvitīyaṃ narakaṃ cā'nnā'mbaralabdhistvatuṣṭidā || 43 ||
[Analyze grammar]

tṛtīyaṃ narakaṃ bhāryā duṣṭā duṣṭaḥ patiśca vā |
caturthaṃ narakaṃ dāsyaṃ kaiṃkaryaṃ paravaśyatā || 44 ||
[Analyze grammar]

pañcamaṃ narakaṃ nityaṃ kalahaḥ svajaneṣu vai |
ṣaṣṭhaṃ tu narakaṃ grāme deśe ca bahuśatrutā || 45 ||
[Analyze grammar]

saptamaṃ narakaṃ rājadaṇḍaścātiprayāsitā |
aṣṭamaṃ narakaṃ tṛṣṇā vāsanā cā'nivartinī || 46 ||
[Analyze grammar]

navamaṃ narakaṃ ceṣṭā'lābhastathā'vamānanam |
daśamaṃ narakaṃ nityadāridryaṃ sarvato'dhikam || 47 ||
[Analyze grammar]

ekādaśaṃ tu naraka sarvatraivā'rdhadagdhatā |
dvādaśaṃ tu narakaṃ yannityaṃ narakakṣālanam || 48 ||
[Analyze grammar]

trayodaśaṃ tu narakaṃ navadvāramalāni vai |
caturdaśaṃ tu narakam udarasthaṃ sadā malam || 49 ||
[Analyze grammar]

malakuṇḍaḥ śarīraṃ vai nityaṃ narakasaṃbhṛtam |
pañcadaśaṃ tu narakaṃ paśuvanmalinā sthitiḥ || 50 ||
[Analyze grammar]

ṣoḍaśaṃ narakaṃ yāmyaṃ sahasradhā tu vistṛtam |
ityevaṃ badrike loke bhavanti narakāṇi hi || 51 ||
[Analyze grammar]

duṣṭaputro duṣṭaśiṣyo rājā duṣṭaśca bhakṣakaḥ |
rakṣako bhakṣakastrātā hanteti narakāṇi vai || 52 ||
[Analyze grammar]

prātikūlyaṃ tathā'niṣṭaprāptirvighnāni yānyapi |
sarve te nirayā loke durbhāgyānāṃ bhavanti hi || 53 ||
[Analyze grammar]

kārāgāre nivāsaśca tathā'rāteradhīnatā |
durbhikṣe bhikṣukī vṛttirnarakāṇi bhavanti hi || 54 ||
[Analyze grammar]

lobho mānaṃ ca ruṭ kāmo dveṣo rāgo'pyasūyikā |
īrṣyā matsara udvegaḥ sākṣātte nirayāstviha || 55 ||
[Analyze grammar]

ajñānaṃ ca tamo mohaścauryaṃ śāṭhyamapūrṇatā |
pratāraṇaṃ ca viśvastaghātanaṃ nirayāstvime || 56 ||
[Analyze grammar]

unmattatvaṃ vicittatvaṃ śītoṣṇāgama ulbaṇaḥ |
chedyabhedyā'ṅgahīnatvaṃ narakāste sadā matāḥ || 57 ||
[Analyze grammar]

malamūtrāśayāḥ sarve narakā deharūpiṇaḥ |
garbhavāso janmamṛtyū narakāste sadā matāḥ || 58 ||
[Analyze grammar]

yāvantaḥ kardamāḥ svedā durgandhā narakā hi te |
apakīrtiśca narakaṃ śokāgnirnirayo mahān || 59 ||
[Analyze grammar]

ādhayo vyādhayaścopādhayaste narakāḥ sadā |
badrike yasya santoṣastasya svargamanuttamam || 60 ||
[Analyze grammar]

tṛṣṇākṣayasukhaṃ svargaṃ nirīhatā sukhaṃ param |
pratiṣṭhāṃ śaukarīṃ viṣṭhāṃ gauravaṃ rauravaṃ tathā || 61 ||
[Analyze grammar]

abhimānaṃ surāpānaṃ tyaktvā trīṇi sukhī bhavet |
necchānāṃ vilayaścāsti bhogānāṃ viratirna hi || 62 ||
[Analyze grammar]

karmaṇāṃ śūnyatā nāsti trīṇi tyaktvā sukho bhavet |
tṛptirnāsti rasānāṃ vai śāntirnāsti ca karmiṇām || 63 ||
[Analyze grammar]

nivṛttirdehināṃ nāsti triguṇaḥ sarvadā sukhī |
adhyātmajñāne divaso rātriryasya narāyaṇe || 64 ||
[Analyze grammar]

nidrā brahmātmasandhāne sa vai syāt sarvathā sukhī |
duḥkhadā sukhatṛṣṇāpi tāṃ tyaktvā syāt sukhī sadā || 65 ||
[Analyze grammar]

śarīraṃ narakaṃ sarvaṃ navadvāraṃ malairbhṛtam |
puṣṭaṃ malātmakairbhāvairātmano nirayātmakam || 66 ||
[Analyze grammar]

are prapaśya badari nāsikāyāḥ pragartayoḥ |
pūyabhāgaḥ prasravati durgandhaścauṣṭhalepakaḥ || 67 ||
[Analyze grammar]

lālājālaṃ mukhe nityaṃ kaphaścāntaḥpradeśataḥ |
mukhamāyāti nityaṃ ca dantamūleṣu pūyakam || 68 ||
[Analyze grammar]

durgandhaṃ dantamūleṣu pakvaṃ pūyaṃ pravardhate |
prātarmukhaṃ hi durgandhaṃ śvāso durgandhasaṃbhṛtaḥ || 69 ||
[Analyze grammar]

svedaḥ sarveṣu sarvatra romasvabhisravatyapi |
durgandhaḥ kṣārabhṛt sarvaḥ sugandho yatra durlabhaḥ || 70 ||
[Analyze grammar]

śreṣṭhāṃgamevaṃ durgandhamanyāṃ'gānāṃ tu kā kathā |
manuṣyāṇāṃ viḍālānāṃ siṃhānāṃ rakṣasāṃ tathā || 71 ||
[Analyze grammar]

piśācānāṃ sūkarāṇāṃ kākānāṃ dehasāmyatā |
badrike sarvathā nityadurgandhā'śuddhisaṃbhṛtām || 72 ||
[Analyze grammar]

naisargā'śuddhadeho'yaṃ kathaṃ śuddhimavāpnuyāt |
tasmād yogijanā nityaṃ kṣālayantyāntaraṃ sadā || 73 ||
[Analyze grammar]

dhyānena cetanaṃ dehasthitamātmānamutsukāḥ |
samādhinā''pnuvantyenaṃ satyaṃ satyātmanā'nvitam || 74 ||
[Analyze grammar]

paramātmā nityaśuddhaḥ kṛṣṇanārāyaṇo hariḥ |
yatrāste cāsane taccāsanaṃ śuddhaṃ sadātmakam || 75 ||
[Analyze grammar]

sannātmā cetano nityasaccidānandatattvakaḥ |
taṃ santaṃ sāttvataṃ bhaktaṃ bhāvayanti budhāḥ sadā || 76 ||
[Analyze grammar]

hṛdaye vartamānaṃ taṃ svāminā saṃvirājitam |
prakāśitaṃ śritaṃ nityaṃ śrīkṛṣṇaparamātmanā || 77 ||
[Analyze grammar]

dhyāyanti jñānavimalā dehabhāvavivarjitāḥ |
vivekalabdhavairāgyāḥ santaḥ santaṃ hṛdi sthitam || 78 ||
[Analyze grammar]

yatrā'satyamanṛtaṃ ca phalgumithyāmṛṣātmatā |
aṇutulyā'pi nāstyeva santo dhyāyanti taṃ nijam || 79 ||
[Analyze grammar]

te pāraṃ samprayāntyasya kardamasya hi varṣmaṇaḥ |
sarvamalāni santyajya prayānti parameśvaram || 80 ||
[Analyze grammar]

māyā malātmikā nityaṃ tatrāpi rājaso guṇaḥ |
tamastu malinaṃ nityaṃ malaṃ sarvaṃ hi tāmasam || 81 ||
[Analyze grammar]

tata utpannatattvāni mahadahaṃ ca māyikau |
indriyāṇi viṣayāśca bhūtāni malināni vai || 82 ||
[Analyze grammar]

bhautikāni samastāni malināni malāni ca |
badrike tāpasāḥ santastasmāt tyajanti bhautikam || 83 ||
[Analyze grammar]

śāśvataṃ cintayantyeva bhajante śāśvataṃ harim |
tiṣṭhanti brahmabhāve ca modante cātmagahvare || 84 ||
[Analyze grammar]

pariharantyasatyaṃ tajjagat pāpaughasaṃbhṛtam |
mokṣārthaṃ ca yatante te sadgurvāśrayamāsthitāḥ || 85 ||
[Analyze grammar]

evaṃ badrīpriye devagatīśvarastu bhūsuraḥ |
satyā'satyamayaṃ vīkṣya parabhāgyaṃ grahāṃstathā् || 86 ||
[Analyze grammar]

satyā'nṛtamayaṃ sarvaṃ sandigdhaṃ bhāvi dehinām |
nivedayati dehibhyaḥ pāpamardhaṃ yathātatham || 87 ||
[Analyze grammar]

tena pāpena pīḍāvān patnyai saha pramuktaye |
patnī dharmavatī śrutvā patyuḥ priyacikīrṣayā || 88 ||
[Analyze grammar]

patiṃ nītvā'nasā sādhvī jagāma śarkarāpuram |
kathāsthalaṃ muniṃ vyāsaṃ dadarśa ca pupūja ca || 89 ||
[Analyze grammar]

nyavedayat svāmiduḥkhaṃ muktaye prārthayanmunim |
vyāsaṃ svataḥprakāśākhyaṃ vyāso'pi dayayā tadā || 90 ||
[Analyze grammar]

bhūsurāya dadau mantraṃ nāmadhunyaṃ dadau vratam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 91 ||
[Analyze grammar]

prabhonārāyaṇa padmāvatīnārāyaṇa prabho |
jayākṛṣṇa lalitāśrīkṛṣṇa rādhāpate vibho || 92 ||
[Analyze grammar]

patnī cāpi prajagrāha mantraṃ dhunyaṃ vrataṃ tathā |
papatustau hareḥ pādāmṛtavāri śubhapradam || 93 ||
[Analyze grammar]

cakhadatuḥ prasādaॆ ca śuśruvatuḥ kathāmṛtam |
māsānte śrīharistābhyāṃ darśanaṃ pradadau prabhuḥ || 94 ||
[Analyze grammar]

pasparśa taṃ karāgreṇa rugṇaṃ nīrogiṇaṃ vyadhāt |
divyabhāvaॆ vyadhāccāpi bhāryāṃ divyāṃ vyadhāttathā || 95 ||
[Analyze grammar]

tatastābhyāṃ prārthitaśca harirmokṣārthamatyati |
hariḥ kṛtvā divyadehau tau tu nije vimānake || 96 ||
[Analyze grammar]

nyasya vaiśākhapūrṇāyāṃ ninye dhāmā'kṣaraṃ nijam |
paśyatāṃ sarvalokānāṃ jyotirvit prāpa mokṣaṇam || 97 ||
[Analyze grammar]

puṇyavatyā striyā sākaṃ paraṃ mokṣamavāpa saḥ |
badrike mahadāścaryamabhūt tat sarvadehinām || 98 ||
[Analyze grammar]

māsamātreṇa viprasya roganāśaśca mokṣaṇam |
praśaśaṃsurjanā viprabhāryā pativratāṃ śubhām || 99 ||
[Analyze grammar]

yayā svāmī prāpito vai mokṣaṃ cājñāpravṛttayā |
dhanyā sā gṛhiṇī loke yā''jñākarī varasya vai || 100 ||
[Analyze grammar]

dhanyo nārāyaṇaścāpi śaraṇyo mokṣado varaḥ |
badrike jīvaloke'tra snehaḥ svargaḥ sadottamaḥ || 101 ||
[Analyze grammar]

paropakāraḥ snehena sevā snehena jāyate |
sukhadatvaṃ premabhāvairjāyate śraddhayā tathā || 102 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇādvartanāttathā |
bhuktirmuktirbhaveccāpi kṛpā kṛṣṇasya vai bhavet || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne devagatīśvarasya viprasyā'rdhajyotirvido'satyapāpādināśena kathāśravaṇakāriṇaḥ puṇyavatībhāryāsahitasya mokṣa ityādinirūpaṇanāmā dvāsaptatitamo'dhyāyaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 72

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: