Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 70 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ mokṣakarīṃ tathā |
gṛhagodhā'bhavat tatra kathāmaṇḍapabhittigā || 1 ||
[Analyze grammar]

dūtī sā tvabhavat pūrvaṃ bhāṇavāṇīsahāyinī |
dineśvaryā mahārājñyāḥ kṛpāpātraṃ kriyākarī || 2 ||
[Analyze grammar]

jātyā khavāsinī nārī kuśalā svārthasādhane |
parārthacintāśūnyā ca dhūrteva śāṭhyaśālinī || 3 ||
[Analyze grammar]

rājñyā ādeśakartryeva tadanyājñā'vamāninī |
rājñyāḥ sahacarī nityaṃ rājñyagre dīnakiṃkarī || 4 ||
[Analyze grammar]

tadānyā'gre siṃhikeva vartamānā balādhikā |
adhṛṣyā bhṛtyavargasya varcasvinī tu sarvathā || 5 ||
[Analyze grammar]

pracchannasvārthakuśalā pracchannadravyasaṃgrahā |
krayavikrayavārtāyāṃ dānādau dharmakarmasu || 6 ||
[Analyze grammar]

rājñyā pradattadhanataścauryavṛttyā pratāriṇī |
dhananiṣkāsane nityaṃ kuśalā śāṭhyadharmiṇī || 7 ||
[Analyze grammar]

nityamevaṃ dattadhanānniṣkāsya svaṃ karoti sā |
tena pāpena sā dūtī nāmnā nāṇakinī mṛtā || 8 ||
[Analyze grammar]

yayau yāmyapuraṃ tatra kuṃbhīpāke gatā tataḥ |
niṣkāsitā tu janmārthaṃ gṛhagodhā'bhavaddhi sā || 9 ||
[Analyze grammar]

kathāyā maṇḍape dīpasannidhau jantubhakṣiṇī |
bhittibhāge toraṇasthā'vasad bhītivivarjitā || 10 ||
[Analyze grammar]

nityaṃ khādati kīṭāṃśca makṣikā bhittisaṃgatāḥ |
divā'niśaṃ toraṇe'pi viśrāntiṃ labhate mudā || 11 ||
[Analyze grammar]

athaikadā sā tvaritā kathāmaṇḍapikopari |
āgatya saṃsthitā śrīmatsaṃhitāyā vitānake || 12 ||
[Analyze grammar]

gṛhṇātyājyadīpadhūmaṃ sugandhi dhūpamuttamam |
puṣpapallavapatrāṇāṃ śaityaṃ śītajalodbhavam || 13 ||
[Analyze grammar]

pūjāvaśiṣṭasalilaṃ patrapuṣpādiṣu sthitam |
bindvātmakaṃ svedarūpaṃ pibatyapi sutṛptidam || 14 ||
[Analyze grammar]

guḍaṃ ca śarkarāṃ miṣṭamannaṃ pūjārthamarpitam |
jihvayā rasalubdhā sā lihatyātṛptidaṃ sukham || 15 ||
[Analyze grammar]

evaṃ prasādamāsādya jātā pāpavivarjitā |
jātismarā ca sā jātā smṛtvā smṛtvā ca duḥkhitā || 16 ||
[Analyze grammar]

śūhagodhāvapustyaktumīhamānā virāgiṇī |
abhavat tvaritā badri nimittasyā'bhikāṃkṣiṇī || 17 ||
[Analyze grammar]

vaiśākhaśuklatṛtīyādine prātaḥ kathāsane |
pūjanārthaṃ saṃhitāyā lomaśaḥ samupāyayau || 18 ||
[Analyze grammar]

dineśvarī rāyaharistathā'nye'pi samāyayuḥ |
candreśvarī koṭirāyastatharṣisādhavo dvijāḥ || 19 ||
[Analyze grammar]

sahasraśo janāścāpi darśanaśravaṇārthinaḥ |
sabhāmaṇḍapamāsādya tasthuryathocitaṃ tadā || 20 ||
[Analyze grammar]

pūjāmārārtrikaṃ cakre lomaśaḥ pustakasya ha |
vyāsapūjāṃ pracakre'pi patrapuṣpā'kṣatādibhiḥ || 21 ||
[Analyze grammar]

śaṃkhajalena ca nīrājanaṃ vyāvartayat tridhā |
śaṃkhajalaṃ tu cikṣepa lomaśaḥ parito'pi ca || 22 ||
[Analyze grammar]

prasādabindulābhārthaṃ sarveṣāmākṣipanmuniḥ |
dakṣakarāñjalau vāri dhṛtvā dhṛtvordhvavartinā || 23 ||
[Analyze grammar]

bhramatā svakareṇaiva vāri cikṣepa cābhitaḥ |
gṛhagodhā'pi sā vārispṛśā'bhavad vitānake || 24 ||
[Analyze grammar]

apibajjalabinduṃ sā lomaśasya karojjhitam |
tūrṇaṃ sā gatapāpā ca dagdhakalmaṣavāsanā || 25 ||
[Analyze grammar]

śuddhātmā sādhuvṛttirvai jātā prakṣīṇajīvanā |
mūrchāmāsādya bhūbhāge saṃhitā'gre'pataddhi sā || 26 ||
[Analyze grammar]

gṛhagodhāśarīrāttu nirgatā divyakanyakā |
pūrvarūpā'nurūpā sā'bhavad yathā khavāsinī || 27 ||
[Analyze grammar]

tatsarūpā'pi divyābhā divyasvarṇātisundarī |
ṣoḍaśavatsarā bālā devakanyeva cāparā || 28 ||
[Analyze grammar]

sarvaśṛṃgārasaṃśobhadvigrahā suvibhūṣitā |
tejaḥparidhiyuktā sā vyadyotata sabhāntare || 29 ||
[Analyze grammar]

aho kṛṣṇasya māhātmyaṃ badrike ca kṛpālutā |
lohāt svarṇaṃ kaṃkarācca hīrakaṃ mauktikaṃ jhaṣāt || 30 ||
[Analyze grammar]

ratnaṃ kṣiteḥ sutaṃ vīryānmokṣamucchiṣṭabhakṣaṇāt |
jantordevaṃ paśormuktaṃ jīvācchivaṃ karoti saḥ || 31 ||
[Analyze grammar]

badrike gṛhagodhāṃ tāṃ mṛtāṃ tu surakanyakām |
cakṣuṣāṃ gocarāṃ sarvatejaākarṣiṇīṃ śubhām || 32 ||
[Analyze grammar]

vīkṣya nāryo narāstatra lakṣaśo vismayaṃ gatāḥ |
svaprakāśo hi bhagavān puṣpahāraṃ dadau gale || 33 ||
[Analyze grammar]

lomaśastilakaṃ tasyā bhālamadhye cakāra ha |
candrakaṃ kuṃkumenāpi pracakāra sa lomaśaḥ || 34 ||
[Analyze grammar]

pṛṣṭavāṃstāṃ lomaśo vai kā tvaṃ purā'dhunā'pi ca |
kamalā vā satī bhaktiḥ sāvitrī kā'si kanyake || 35 ||
[Analyze grammar]

devatā vā saṃhitā vā gṛhagodhotthavigrahā |
kā tvaṃ kalyāṇasaṃsthānā vada sandehanāśini || 36 ||
[Analyze grammar]

pṛṣṭaivaṃ sā badrike saṃjagāda śṛṇvatāṃ satām |
sabhājanānāṃ sarveṣāṃ meghagaṃbhīrayā girā || 37 ||
[Analyze grammar]

namo vo'stu samastebhyo vyāsāya te namo'stu ca |
śrīsaṃhitāsvarūpāyai lakṣmyai devyai namo namaḥ || 38 ||
[Analyze grammar]

lakṣmīnārāyaṇāyā'tra kṛṣṇakāntāya vai namaḥ |
lomaśāya gurave ca mokṣadāya namo namaḥ || 39 ||
[Analyze grammar]

sarvarṣibhyaśca sādhubhyaḥ sādhvībhyaśca namo namaḥ |
namo mātre mahārājñyai mahārājāya vai namaḥ || 40 ||
[Analyze grammar]

vaiṣṇavebhyaḥ samastebhyaḥ kathāśrotṛbhya oṃ namaḥ |
namo maṇḍapadevebhyo devībhyaśca namo namaḥ || 41 ||
[Analyze grammar]

muktamuktānikābhyaśca sarvebhyaśca namo namaḥ |
kṣamadhvaṃ cāparādhānme doṣān kṣamadhvamīśvarāḥ || 42 ||
[Analyze grammar]

sādhavaḥ ṛṣayaḥ sarve rājā rājñī ca vaiṣṇavāḥ |
sakhījanāḥ sakhāyaśca kṣamadhvaṃ me'parādhakān || 43 ||
[Analyze grammar]

ahaṃ nāṇakinīnāmnī khavāsinī purā'bhavam |
bhāṇavāṇīsakhī rājñyā dineśvaryāśca kiṃkarī || 44 ||
[Analyze grammar]

svārthaparā stainyaparā dharmadhanā'vacorikā |
sā'haṃ mṛtā yāmyadūtairnītā yāmyapuraṃ tataḥ || 45 ||
[Analyze grammar]

bhuktvā pāpaphalaṃ tasmājjanmārthaṃ tviha cā''gatā |
gṛhagodhā karmavaśājjātā'vaśeṣabhoginī || 46 ||
[Analyze grammar]

pūjāvārispṛṣṭadehā mṛtā'tra kṛpayā muneḥ |
prasādāśanato naṣṭā vāsanā mama sarvathā || 47 ||
[Analyze grammar]

bahupuṇyā'smi sañjātā kathāyāḥ śravaṇādiha |
divyā devyasmi sañjātā kṛpayā lomaśasya ca || 48 ||
[Analyze grammar]

mokṣamicchāmi gantuṃ vai necchāmi svargamityapi |
mahyaṃ mantraṃ hareścāpi nāmadhunyaṃ prapattidam || 49 ||
[Analyze grammar]

lomaśo'yaṃ dadātvatra yena yāmi parā'kṣaram |
namāmi pādayorvaśca kiṃkarī devikā'smi ca || 50 ||
[Analyze grammar]

uktvaivaṃ badrike sā tu cakāra daṇḍavad bhuvi |
dhūliṃ ghṛṣṭvā śarīre sve cikṣepa ca prasādajām || 51 ||
[Analyze grammar]

aluṭhat pañcavāraṃ sā pṛthvyāṃ luṇṭhaccharīriṇī |
utthāya sahasā śrīmallomaśānmantramādadhe || 52 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
prabhonārāyaṇa padmāvatīkṛṣṇa hare prabho || 13 ||
[Analyze grammar]

jayākṛṣṇa lalitāśrīkṛṣṇa rādhāpate vibho |
evaṃ dhunyaṃ dadau tasmai lomaśaḥ sāpi jagṛhe || 54 ||
[Analyze grammar]

prasannahṛdayā śāntā jātā sā brahmarūpiṇī |
brāhmī śaktirhareḥ śaktirmuktānikā'bhavaddhi sā || 55 ||
[Analyze grammar]

oṃ namaḥ kamalāyai me mātre lakṣmyai namo namaḥ |
ityevaṃ sā nāmadhunyaṃ svayaṃ cakre samutsukā || 56 ||
[Analyze grammar]

tāvad vyomnā vimānaṃ tu lakṣmīnārāyaṇānvitam |
avātarattu sahasā maṇḍapasya samīpataḥ || 57 ||
[Analyze grammar]

jayanādā vaiṣṇavānāṃ pūjāyuktāstadā'bhavan |
nārāyaṇena kṛṣṇena lakṣmyā kamalayā tadā || 58 ||
[Analyze grammar]

āhūtā kanyake nāṇakinītyevaṃ punaḥ punaḥ |
sāpi sarvānnamaskṛtyoḍḍīya vimānamāyayau || 59 ||
[Analyze grammar]

sarveṣāṃ paśyatāṃ tāṃ tu nītvā'kṣaraṃ yayau hariḥ |
ityevaṃ badrike dūtī gṛhagodhā'pi devatā || 60 ||
[Analyze grammar]

muktānikā kṛpāyogād bhūtvā'kṣaraṃ yayau tadā |
kiṃ vacmyatra camatkārān kathāprasaṃgajān bahūn || 61 ||
[Analyze grammar]

makṣikā matsarāḥ kīṭāḥ pataṃgāśca pipīlikāḥ |
jantavo'pyakṣaraṃ yānti prasādocchiṣṭabhojinaḥ || 62 ||
[Analyze grammar]

athā'pyanyā kathāṃ badri camatkārānvitāṃ tava |
kathayāmi mūṣakāṇāṃ mokṣadāṃ pāvanīṃ parām || 63 ||
[Analyze grammar]

pūrvanārānadītīre grāme bhāgalake'vasat |
saṃghavāṭābhidhaḥ śūdraḥ śastradhārī balī tathā || 64 ||
[Analyze grammar]

dhanurdhārī gadādhārī saṃgarajñaḥ kalālayaḥ |
prasiddhaḥ saṃgare yuddhe vijaye parabhīpradaḥ || 65 ||
[Analyze grammar]

tathāpi tu svabhāvena cauryaṃ rātrau karotyapi |
annānāṃ kṣetrasasyānāṃ kvacittu paśudehinām || 66 ||
[Analyze grammar]

ekadā saṃghaśo bhūtvā vrīhīṇāṃ dīrghabhūmiṣu |
cauryārthaṃ pākayuktānāṃ rātrau kṣetreṣu so'gamat || 67 ||
[Analyze grammar]

vrīhīṇāṃ sañcayān bhṛtvā'nassu yāvat pragacchati |
tāvat kṣetrapatiḥ śastrasampannaḥ saṃghaśo'pi saḥ || 68 ||
[Analyze grammar]

samāyayau rakṣaṇārthaṃ tayoryuddhamabhūttadā |
saṃghavāṭo hatastatra khaḍgasya tīkṣṇadhārayā || 69 ||
[Analyze grammar]

parasparaṃ hatāścānye caurāśca svāmino'pi ca |
mṛtāste karmabhogārthaṃ yāmyaṃ puraṃ yayustataḥ || 70 ||
[Analyze grammar]

anubhūya kṛtānāṃ tu bhogān duḥkhāni sarvathā |
janma prāptā mayūrāṇāṃ kukkuṭānāṃ tataḥ param || 71 ||
[Analyze grammar]

tittirāṇāṃ tataścāpi ghūkānāṃ ca tataḥ param |
mūṣakāṇāṃ tato janma labdhavanto'tiduḥkhadam || 72 ||
[Analyze grammar]

kathāmaṇḍapasānnidhye utkarābhikṣitau ca te |
stabakānāṃ samūheṣu tṛṇaghāsādiṣu sthitāḥ || 73 ||
[Analyze grammar]

bilavāsāstṛṇaghāsasasyakaṇādino'bhavan |
te vaiśākhā'sitapakṣe tṛtīyāyāṃ kathottaram || 74 ||
[Analyze grammar]

mūṣakā dvātriṃśadeva prasādocchiṣṭabhojinaḥ |
nityabhojanapūtāśca kathāsthalaṃ niśāmukhe || 75 ||
[Analyze grammar]

ārārtrikottaraṃ yadṛcchayā''yayurhi maṇḍape |
saṃhitāpaṭṭikāmūle cāyayuḥ prasamutsukāḥ || 76 ||
[Analyze grammar]

prasādasya kaṇāṃstatra yavasasyāni yāni ca |
godhūmasyāpi sasyāni komalāni navānyapi || 77 ||
[Analyze grammar]

prācīnāni kaṇiśāni labdhavanto hi sadrasān |
miṣṭānnakhaṇḍakāṃścāpi prasādarūpiṇastadā || 78 ||
[Analyze grammar]

bhuktavantaśca te tatra ramamāṇā itastataḥ |
sarvathā pāvanā jātāḥ sarvakṣapitavāsanāḥ || 79 ||
[Analyze grammar]

niṣkalmaṣāḥ śuddhabhāvāḥ śuddhātmānaḥ surā yathā |
drutaṃ te mūṣakadehāṃstyaktvā vai maṇḍapāntare || 80 ||
[Analyze grammar]

sudivyā devavajjātā devā devyaśca śobhanāḥ |
sarve ṣoḍaśavarṣāśca bhāsamānāḥ prabhāviṇaḥ || 81 ||
[Analyze grammar]

tuṣṭuvuḥ paramātmānaṃ saṃhitāsthaṃ hariṃ prabhum |
namo mokṣapradānāṃ tu satāṃ lakṣyaikabindave || 82 ||
[Analyze grammar]

muktānāṃ dhyānalakṣyāya sarvāvatāriṇe namaḥ |
namaḥ kṛṣṇāya kṛṣṇādisvāmine paramātmane || 83 ||
[Analyze grammar]

bālakṛṣṇāya kāntāya sarvakāntāya rakṣiṇe |
śrīśāya kamaleśāya rādheśāya vihāriṇe || 84 ||
[Analyze grammar]

namo devādhivāsāya sarvāntaryāmiṇe namaḥ |
namo'nādinidhanāya mokṣadātre kṛpālave || 841 ||
[Analyze grammar]

namaḥ śrīlomaśāyā'pi sadbhyaścāpi namo namaḥ |
namo vyāsāya divyāya svayamprakāśine namaḥ || 86 ||
[Analyze grammar]

namaḥ padmāvatīlakṣmīprajñābhūpataye namaḥ |
namastasmai hṛdisthāya dhāmasthāya ca te namaḥ || 87 ||
[Analyze grammar]

prasādāya namaścāpi maṇḍapāya ca vai namaḥ |
namo maṇḍapadevebhyo namaḥ śravaṇibhyastathā || 88 ||
[Analyze grammar]

tārakebhyaḥ pāvakebhyaḥ sadbhyaḥ sadā namo namaḥ |
sādhvībhyaśca satībhyaśca vaiṣṇavebhyo namo namaḥ || 89 ||
[Analyze grammar]

vayaṃ pāpāḥ prasādenoddhṛtā yadṛcchayā tviha |
kṛpayā divyatāṃ prāptāḥ satāṃ darśanatastathā || 90 ||
[Analyze grammar]

jātismarāḥ sma sañjātāḥ kathāsthānaprabhāvataḥ |
punarjanma na cecchāmaścecchāmaḥ śāśvatā'kṣaram || 91 ||
[Analyze grammar]

svaprakāśo hi bhagavān dadātu mantramuttamam |
nāmadhunyaṃ pradadātu yena yāsyāma uttamam || 92 ||
[Analyze grammar]

akṣaraṃ paramaṃ dhāma parameśvararājitam |
ityevaṃ badrike te samprārthayāmāsurutsukāḥ || 93 ||
[Analyze grammar]

svaprakāśo hi bhagavān dadau tebhyo manuṃ tadā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 94 ||
[Analyze grammar]

prabhonārāyaṇa padmāvatīnārāyaṇa prabho |
jayākṛṣṇa lalitāśrīkṛṣṇa rādhāpate vibho || 95 ||
[Analyze grammar]

dhunyaṃ dadau tadā tebhyaste'pi cakruḥ prakīrtanam |
ekatānā abhavaṃśca śrīkṛṣṇevallabhe prabhau || 96 ||
[Analyze grammar]

tāvacchrīlalitāsvāmī badrīnāthaḥ samāyayau |
māṇikyāpadmajāprajñopetaḥ kṛṣṇo'tivallabhaḥ || 97 ||
[Analyze grammar]

rādhālakṣmīyutaścāpi vimānavarasaṃsthitaḥ |
tānsarvānpārṣadān muktān kṛtvā muktānikāstathā || 98 ||
[Analyze grammar]

vimāne tānupāgṛhya paśyatāṃ sarvadehinām |
jayanādaiḥ sahitaḥ śrīharirnināya cā'kṣaram || 99 ||
[Analyze grammar]

mahāścaryaṃ gatāḥ sarve praśaśaṃsuḥ prasādanam |
kṛpāṃ hareḥ praśaśaṃsurmantrabalaṃ ca kīrtanam || 100 ||
[Analyze grammar]

bhaktiṃ sevāṃ kathāṃ cāpi praśaśaṃsurhi mokṣaṇam |
dhanyavādāndaduścāpi bhūmaye maṇḍapāya ca || 101 ||
[Analyze grammar]

muktiṃ gatebhyaḥ sarvebhyo dhanyavādāndadurjanāḥ |
evaṃ badrīpriye muktiṃ gatāste mūṣakāstadā || 102 ||
[Analyze grammar]

vaiśākhaśuklatṛtīyādine vimānasaṃsthitāḥ |
na svargaṃ sampadasteṣāṃ bandhanāya tadā'bhavat || 103 ||
[Analyze grammar]

kṛpaikā paramo heturgamane cākṣaraṃ prati |
yayā''gatya svayaṃ kṛṣṇo nayatyevā'kṣaraṃ nijān || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne kathāśravaṇaprasādabhojanajalaprokṣaṇādibhiḥ pūrvajanmani nāṇakinīkhavāsinyāḥ paścād gṛhagodhāyāḥ tathā pūrvajanmani saṃghavāṭādidvātriṃśacchūdrāṇāṃ paścānmūṣakāṇāṃ ca mokṣaṇamityādinirūpaṇanāmā saptatitamo'dhyāyaḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 70

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: