Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 66 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ gṛdhrasya mokṣadām |
pārāyaṇasthale nityaṃ satāmucchiṣṭabhojanam || 1 ||
[Analyze grammar]

gṛdhro jagdhvā tu madhyāhne muktimavāpa śāśvatīm |
nyagrodhaṣaṇḍe jaraṭhā gṛdhrā āsan śatādhikāḥ || 2 ||
[Analyze grammar]

ābālavṛddhāḥ sarve sma vaṭaṣaṇḍe vasanti vai |
uḍḍīyoḍḍīya gagane mārgayanti sma bhojanam || 3 ||
[Analyze grammar]

dūraṃ dūraṃ parākramya bhakṣayanti sma mārgitam |
teṣāṃ pārāyaṇakāle mahotsavaḥ sadā'bhavat || 4 ||
[Analyze grammar]

nityaṃ yatra bhojanāni kurvantyasaṃkhyamānavāḥ |
tatra pārāyaṇakṣetre bhojanānāṃ tu bhūmiṣu || 5 ||
[Analyze grammar]

ucchiṣṭāni patanti sma vividhānnāni badrike |
bharjitānnāni śākāni miṣṭānnāni patanti ca || 6 ||
[Analyze grammar]

vaiṣṇavānāṃ paṃktayo vai yatra bhavantyaharniśam |
sādhvīnāṃ paṃktayaścāpi sādhūnāṃ paṃktayastathā || 7 ||
[Analyze grammar]

bhavanti bhuñjate tatra prasādānnāni sādhavaḥ |
taducchiṣṭāni pātrebhyaḥ patitāni tu yāni vai || 8 ||
[Analyze grammar]

pātrocchiṣṭāni cānnāni gṛdhrāste śataśaḥ sadā |
paṃktyante bhuṃjate sarve tṛptā bhavanti cānvaham || 9 ||
[Analyze grammar]

ucchiṣṭakṣepaṇasthāne mahotkare'pi pakṣiṇaḥ |
prakṣiptocchiṣṭaparyuṣitānnaśākāni bhuṃjate || 10 ||
[Analyze grammar]

śṛṇu badrīpriye caitraśukladvādaśikādine |
svataḥprakāśo bhagavān vyāso madhyāhnake śubhe || 11 ||
[Analyze grammar]

bhuktvocchiṣṭaṃ pracikṣepa pārśve kṣetre sapātrakam |
gṛdhrastveko hi jaraṭho vaṭāduḍḍīya cāgamat || 12 ||
[Analyze grammar]

abhakṣayat taducchiṣṭaṃ kṛṣṇaprasādamiśritam |
tāvattasya samastāni naṣṭāni pātakāni vai || 13 ||
[Analyze grammar]

puṇyātmā tvabhavattūrṇaṃ karmāśayo'sya bhasmitaḥ |
bahūnāṃ paśyatāṃ pakṣī papāta bhūtale drutam || 14 ||
[Analyze grammar]

nirgatya pakṣidehāt sa divyadehaścaturbhujaḥ |
śrīhareḥ pārṣado bhūtvā'dṛśyata tatra cā'mbare || 15 ||
[Analyze grammar]

vismitāḥ sādhavaḥ sarve tathā'nye vaiṣṇavā api |
vīkṣya taṃ pārṣadarūpaṃ papracchuḥ sādhavastu tam || 16 ||
[Analyze grammar]

ko bhavān pakṣirūpo'pi pārṣadaṃ rūpamāptavān |
vada sarvaṃ yathātathyaṃ nivartaya kutūhalam || 17 ||
[Analyze grammar]

ityevaṃ pārṣadaḥ śrutvovāca sādhūn samutsukaḥ |
abhuvaṃ pūrvadeho'haṃ kauliko mānavo bhuvi || 18 ||
[Analyze grammar]

nāmnā daṇḍāraṇiścāsaṃ hiṃsācauryaparāyaṇaḥ |
khādake nagare cāsaṃ mahākuṭumbavānaham || 19 ||
[Analyze grammar]

mama vṛddhasya vṛddho yastasya putrā daśā'bhavan |
daśānāṃ śataśaścāsan śatānāṃ tu sahasrakam || 20 ||
[Analyze grammar]

kanyakāśca tathā hyāsaṃstāsāṃ vaṃśāḥ sahasrakam |
khādakaṃ nagaraṃ sarvaṃ prāyaḥ kaulikaveśitam || 21 ||
[Analyze grammar]

te sarve'pi vayaṃ nityaṃ gṛhasthāḥ sukuṭumbinaḥ |
akaravāma vṛttyarthaṃ kṛṣikarmāṇi nityadā || 22 ||
[Analyze grammar]

duṣkāle coṣṇakāle vā kurmaścauryaṃ prasahya vā |
luṇṭanaṃ cāpaharaṇaṃ dhanā'nnā'mbarasampadām || 23 ||
[Analyze grammar]

viprāṇāṃ vāpi sādhūnāṃ kṣatrāṇāṃ cānyadehinām |
bhakṣayāmastadannādi dhārayāmo'mbarādikam || 24 ||
[Analyze grammar]

tena pāpena pāpiṣṭhā mṛtā vayaṃ tu ye ca ye |
vṛddhā bālā yuvāno vā narā nāryaśca te khalu || 25 ||
[Analyze grammar]

sarve vayaṃ vaṭe gṛdhrā ime jātāḥ sma vaṃśajāḥ |
yāmyaduḥkhānyanubhūya gṛdhrā jātā vaṭe tviha || 26 ||
[Analyze grammar]

teṣu sarveṣu vṛddho'haṃ cauro'bhavaṃ viśeṣataḥ |
corayitvā muhusteṣāṃ poṣaṇaṃ saṃvyadhāṃ tadā || 27 ||
[Analyze grammar]

tena yāmyamahākaṣṭaṃ muktvā'tra gṛdhratāṃ gataḥ |
vṛddhaḥ prācīnatamaśca bhavāmi bahuvatsaraḥ || 28 ||
[Analyze grammar]

vyāsasyocchiṣṭamāsādya hareḥ prasādamuttamam |
dagdhapāmā'bhavaṃ naṣṭavāsanaśca drutaṃ tviha || 29 ||
[Analyze grammar]

muktadaśāṃ gataścāsmi muktaḥ pakṣiśarīrataḥ |
prayāmi tvadya badarikāśramaṃ pāvanaṃ tataḥ || 30 ||
[Analyze grammar]

śvetadvīpaṃ prayāsyāmi vaikuṇṭhaṃ ca tataḥ param |
evaṃ me mokṣaṇaṃ jātaṃ prasādasyaiva bhakṣaṇāt || 31 ||
[Analyze grammar]

prasādasya tu māhātmyaṃ mayā vaktuṃ na śakyate |
mahāpāpāḥ prasādena mucyante cādhamā api || 32 ||
[Analyze grammar]

prasādasya tu māhātmyamati jānantyajādayaḥ |
matsyo bhūtvā svayaṃ brahmā cakhāda suprasādakam || 33 ||
[Analyze grammar]

surāḥ prasādamicchanti pitaraḥ sutarāṃ sadā |
pāpaghnaṃ puṇyadaṃ sattvavardhanaṃ mokṣadaṃ tathā || 34 ||
[Analyze grammar]

prāṇā yeṣāṃ na niryānti mṛtyuduḥkhajuṣāṃ yadi |
teṣāṃ prasādalābhena prāṇā niryānti vai drutam || 35 ||
[Analyze grammar]

bhūtapretapiśācānāṃ chāyā tasya na lumpati |
na bādhante ḍākinīśākinīpiśācikāśca tam || 36 ||
[Analyze grammar]

prasādabhakṣabhaktānāṃ nirmalānyāntarāṇyapi |
dhārmikāni pravartante tamaḥpāpakṣayāṇi ca || 37 ||
[Analyze grammar]

aprasādabhojino'tra dehaṃ sadā piśācakaḥ |
prasādabhakṣabhaktasya tanuḥ sadā tu devatā || 38 ||
[Analyze grammar]

prasādabhojane dehe devā vasanti nityaśaḥ |
prasādabhojināṃ divyaṃ śarīraṃ pāvanaṃ sadā || 39 ||
[Analyze grammar]

aprasādaprabhoktāraḥ pāpabhoktāra eva te |
bhūtapretapiśācānnaṃ prasādavarjitaṃ hi yat || 40 ||
[Analyze grammar]

prasādabhojināṃ nityaṃ kṛpā kṛṣṇasya jāyate |
kṛpayā sampadaḥ sarvā dehānte mokṣasampadaḥ || 41 ||
[Analyze grammar]

prasādabhojanaṃ nityaṃ nirguṇaṃ doṣavarjitam |
api svādabharaṃ sarvaṃ niḥsvādaṃ tat sadā matam || 42 ||
[Analyze grammar]

kṛṣṇārpitā rasāḥ sarve bhuktā badhnanti te nahi |
rūpāṇi yāni ramyāṇi surūpākṛtayaśca yāḥ || 43 ||
[Analyze grammar]

cākacakyayutāścāpi tejaḥprabhāsamanvitāḥ |
kṛṣṇārpitāstu tā bhuktā naiva badhnanti nirguṇāḥ || 44 ||
[Analyze grammar]

gandhā uccāvacā ye ye tailasārādayo'pi ca |
kastūrīkesarādyāśca karpūraṃ gandhasārakāḥ || 45 ||
[Analyze grammar]

kṛṣṇārpitā nirguṇāste bhuktā badhnanti naiva ha |
śabdā ramyāḥ svarthabharā manoharāśca narmadāḥ || 46 ||
[Analyze grammar]

susvarā utsavapūrṇā ākarṣakāśca tāninaḥ |
kṛṣṇārpitā nirguṇāste bhuktā badhnanti naiva ha || 47 ||
[Analyze grammar]

vāditrāṇi samastāni saṅgītāni ca gītayaḥ |
ālāpāścā'rpitāḥ kṛṣṇe nirguṇā bandhavarjitāḥ || 48 ||
[Analyze grammar]

sparśāśca komalāḥ snigdhā mṛdavaḥ śītalā api |
uṣṇā gamyā iṣṭavaryā mahānandapradāḥ sukhāḥ || 49 ||
[Analyze grammar]

cetanasthā jaḍasthā vā kṛṣṇārpitā na bandhadāḥ |
saṃyogā vividhāścāpi kaṭhinā śithilāśca ye || 50 ||
[Analyze grammar]

dravāścāpi samastā ye snehā ye ca mithaḥ śubhāḥ |
vijñānāni ca kāvyāni tarkāśca buddhayastathā || 51 ||
[Analyze grammar]

sukhaduḥkhe sarvavidhe sarvā icchāśca vāsanāḥ |
dveṣā yatnāḥ kriyāḥ sarvā dharmā'dharmādayo'pi ye || 52 ||
[Analyze grammar]

bhāvanāśca samastā vai sarvakarmāṇi yāni vai |
bhāvā abhāvāḥ śrīkṛṣṇe'rpitāste nirguṇāḥ sadā || 53 ||
[Analyze grammar]

tadbhoktāraṃ na badhnanti yato māyāvivarjitāḥ |
māyāsattvaṃ rajaścāpi tamo'haṃmamatādayaḥ || 54 ||
[Analyze grammar]

svatvaṃ nidrā ca tandrā ca kṛṣṇe'rpitā tu nirguṇāḥ |
naro nārī bālikā ca bālaḥ kanyā yuvā tathā || 55 ||
[Analyze grammar]

vṛddho vṛddhā'rpitāḥ kṛṣṇe nirguṇā mokṣabhāginaḥ |
gāvo vṛṣā gajā uṣṭrā aśvā ajāḥ prajāstathā || 56 ||
[Analyze grammar]

gṛhaṃ sarvopakaraṇaṃ bhogyajātaṃ samastakam |
veṣā bhūṣāḥ sampadaśca yānāni vāhanānyapi || 57 ||
[Analyze grammar]

raktāni maṇayaścāpi kaṇāḥ patrāṇi sarvathā |
phalapuṣpāṇyarpitāni kṛṣṇe nirbandhanāni vai || 98 ||
[Analyze grammar]

snānaṃ dhyānaṃ dhāraṇā ca pūjā sevā pradānakam |
vrataṃ tīrthaṃ puṇyamiṣṭaṃ vāpīkūpataḍāgakam || 59 ||
[Analyze grammar]

sarvaṃ kṛṣṇārpitaṃ divyaṃ nirguṇaṃ bandhavarjitam |
pravāso bhāravāhitvaṃ bhṛtyatā dāsatā kṛtiḥ || 60 ||
[Analyze grammar]

śilpitā kārutā kṛṣṇasamarpitaṃ tu nirguṇam |
kalākauśalyamatyarthaṃ navā''viṣkaraṇānyapi || 61 ||
[Analyze grammar]

sādhanānyutsavānāṃ ca pratimāśca pṛthagvidhāḥ |
śṛṃgārāṇi nirguṇāni kṛṣṇe'rpitāni sarvathā || 62 ||
[Analyze grammar]

pācanaṃ karṣaṇaṃ yānaṃ kartanaṃ lavanaṃ tathā |
sīvanaṃ cāpi sandhānaṃ kṛṣṇārpitaṃ tu nirguṇam || 63 ||
[Analyze grammar]

śvasanaṃ darpaṇaṃ sparśaḥ svādaśca ghrāṇanaṃ tathā |
bhogaḥ phalaṃ samastaṃ ca kṛṣṇārpitaṃ tu nirguṇam || 64 ||
[Analyze grammar]

vapanaṃ secanaṃ cābhyavardhanaṃ rakṣaṇaṃ tathā |
poṣaṇaṃ grahaṇaṃ sarvaṃ kṛṣṇārpitaṃ tu nirguṇam || 65 ||
[Analyze grammar]

mañjanaṃ kṣuvanaṃ cāpi mroḍanaṃ troṭanaṃ tathā |
hasanaṃ ramaṇaṃ cāpi kṛṣṇārpitaṃ tu nirguṇam || 66 ||
[Analyze grammar]

vihāraśca samāptiścārambho vistāraṇaṃ tathā |
saṃkocaśca vikāsaśca kṛṣṇā'rpitāṃstu nirguṇāḥ || 67 ||
[Analyze grammar]

jṛṃbhaṇaṃ pakṣaṇaṃ cāpi nimeṣonmeṣaṇe tathā |
svapanaṃ kūrdanaṃ pātaḥ kṛṣṇā'rpitāstu nirguṇāḥ || 68 ||
[Analyze grammar]

dhāvanaṃ kramaṇaṃ nyāsaḥ sthairyamuḍuyanaṃ layaḥ |
prakāśanaṃ yaśaḥ kīrtiḥ kṛṣṇā'rpitāstu nirguṇāḥ || 69 ||
[Analyze grammar]

kaṇḍanī peṣaṇī cullī jalakuṃbhī ca mārjanī |
vardhanī śayanī koṣṭhī kṛṣṇā'rpitāstu nirguṇāḥ || 70 ||
[Analyze grammar]

mastakaṃ netrakarṇoraḥkaṇṭhahastodarādayaḥ |
jaghanorusakthijānujaṃghāpādādayastathā || 71 ||
[Analyze grammar]

kṛṣṇārpitāṅgasarvasvaṃ nirguṇaṃ mokṣadaṃ bhavet |
rugṇatā svāsthyamudayo vṛddhirhāniḥ praśāsanam || 72 ||
[Analyze grammar]

arjanaṃ vyavahāraśca kṛṣṇā'rpitāstu nirguṇāḥ |
vyāpāro vikrayo vinimayaḥ krayo'pahāritā || 73 ||
[Analyze grammar]

bhikṣā copārjanaṃ vṛttirjīvikā''yavyayau tathā |
sadasad yat samastaṃ tat kṛṣṇārpitaṃ tu nirguṇam || 74 ||
[Analyze grammar]

strīpuṃnapuṃsakabhāvā dhātavaśca pravartanā |
nivartanādyāḥ śrīkṛṣṇārpitā nirguṇamuktidāḥ || 75 ||
[Analyze grammar]

bandhaśūnyā harāvarpaṇamāptāḥ sarvasampadaḥ |
mokṣāyaiva prajāyante kṛṣṇaprasannatāpradāḥ || 76 ||
[Analyze grammar]

yasya dravyaṃ kṛṣṇaśūnyaṃ naiva naiva guṇāstathā |
yasya karma kṛṣṇaśūnyaṃ naiva naiva tathā'stitā || 77 ||
[Analyze grammar]

na jīvanaṃ kṛṣṇaśūnyaṃ na prāṇāḥ kṛṣṇavarjitāḥ |
na caitanyaṃ kṛṣṇaśūnyaṃ na varṇaḥ kṛṣṇavarjitaḥ || 78 ||
[Analyze grammar]

nāśramaḥ śrīkṛṣṇaśūnyo na tyāgaḥ kṛṣṇavarjitaḥ |
na dīkṣā śrīkṛṣṇaśūnyā na mṛtyuḥ kṛṣṇavarjitaḥ || 79 ||
[Analyze grammar]

neṣaṇāḥ śrīkṛṣṇaśūnyāstasya sarvaṃ hi nirguṇam |
divyaṃ kṛṣṇārthakaṃ sarvaṃ sarvaṃ mokṣapradaṃ hi tat || 80 ||
[Analyze grammar]

kṛṣṇaprasannatādaṃ tat tasya sarvaṃ virājate |
so'pi prasādapātraṃ śrīkṛṣṇārpitastadīyakaḥ || 81 ||
[Analyze grammar]

kṛṣṇatādātmyamāpto vai mahābhāgavato hi saḥ |
koṭikalyāṇabhūmiḥ saḥ sarvakalyāṇado'pi saḥ || 82 ||
[Analyze grammar]

adharmoddhārakaḥ sa syādaṃśāvatāra eva saḥ |
sādhuḥ sa eva śrīkṛṣṇasampadvān mukta uttamaḥ || 83 ||
[Analyze grammar]

brahmaiva sa tu vijñeyo yaḥ śrīkṛṣṇārthakaḥ sadā |
mūrtiḥ sā śrīkṛṣṇanārāyaṇavāsārthamandiram || 84 ||
[Analyze grammar]

taddehaḥ śrīkṛṣṇadehastanmanaḥ kṛṣṇamānasam |
tadindriyāṇi śrīkṛṣṇendriyāṇyeva na vai pṛthak || 85 ||
[Analyze grammar]

tatkriyāḥ śrīkṛṣṇanārāyaṇakriyā na cetarāḥ |
tatsarvasvaṃ kṛṣṇa eva tatpūjā kṛṣṇapūjanam || 86 ||
[Analyze grammar]

tatsevā śrīkṛṣṇasevā sa eva kṛṣṇamūrtikaḥ |
tasya prasannatā kṛṣṇaprasannatā na saṃśayaḥ || 87 ||
[Analyze grammar]

tadvākyaṃ kṛṣṇavacanaṃ tadāśīḥ kṛṣṇakīrtitā |
tasya prāptiḥ kṛṣṇaprāptirnāsti bhedo manāgapi || 88 ||
[Analyze grammar]

avatārāsta evoktā lokoddhārakarā bhuvi |
taṃ bhajantu mahārājaṃ kṛṣṇanārāyaṇaṃ prabhum || 89 ||
[Analyze grammar]

prayāmyahaṃ viśālāṃ ca prasādamātrabhojanaḥ |
svasti vo'stu kṛṣṇanārāyaṇaśrīnāthavallabhaḥ || 90 ||
[Analyze grammar]

hatyuktvā badrike gṛdhro divyo badrīśvaraṃ yayau |
naranārāyaṇaṃ māṃ tu prāptastapaścakāra ha || 91 ||
[Analyze grammar]

tataḥ śvetadvīpadhāma yayau nārāyaṇāśritam |
tato yayau sa vaikuṇṭhaṃ prāptapūrṇamanorathaḥ || 92 ||
[Analyze grammar]

atha tasmād brahmadhāma prayāsyatyakṣaraṃ padam |
prabhonārāyaṇakṛṣṇanārāyaṇeti vai japan || 93 ||
[Analyze grammar]

ityevaṃ badrike jāto mokṣastasya prasādataḥ |
tasmāt sarvaṃ karaṇīyaṃ kāraṇīyaṃ prasādajam || 94 ||
[Analyze grammar]

athā'nye śataśo gṛdhrā vaṭe prasādabhojinaḥ |
kaulikasya purā sambandhino gṛdhragatiṃ gatāḥ || 95 ||
[Analyze grammar]

te'pi nityaṃ bhuṃjate sma prasādaṃ sādhuyoginām |
tena kṣapitakarmāṇo'bhavan puṇyābhibhāginaḥ || 96 ||
[Analyze grammar]

dehāṃstiryagjātijātān tyaktvā divyaśarīriṇaḥ |
bhūtvā śrībadarīnāthaṃ yayurdivyāśramaṃ tu nau || 97 ||
[Analyze grammar]

tatra taptvā tapaste ca yayuḥ śvetālayaṃ hareḥ |
tatra nārāyaṇasevāṃ kṛtvā vaikuṇṭhakaṃ yayuḥ || 98 ||
[Analyze grammar]

te'pi yāsyanti paramaṃ dhāmā'kṣaraṃ tataḥ param |
prajñānārāyaṇapadmāśrīnārāyaṇajāpinaḥ || 99 ||
[Analyze grammar]

badri prasādavat kṛṣṇasattāṃ dhuliṃ ca pāvanīm |
satāṃ pādajalaṃ pūtaṃ pītvā yānti paraṃ divam || 100 ||
[Analyze grammar]

satāṃ prasevayā pūtā na kalpante bhavāya te |
satāṃ mūrtiḥ kṛṣṇamūrtiḥ kathā kṛṣṇavacaḥ śubham || 101 ||
[Analyze grammar]

kṛṣṇārpitaṃ vaiṣṇavaṃ vai tat sevyaṃ netarat kvacit |
bhuktirmuktirbhavettena śrīkṛṣṇāptirbhavetsadā || 102 ||
[Analyze grammar]

paṭhanācchravaṇādasya tiryagyonipradaṃ tvagham |
naśyatyeva paraṃ puṇyaṃ jāyate nātra saṃśayaḥ || 103 ||
[Analyze grammar]

kṛṣṇe bhaktirjāyate'pi satsu prītiḥ prajāyate |
sarvārpaṇādibhāvaḥ syāt tanmayatvaṃ tato bhavet || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne pūrvajanmani daṇḍāraṇināmakaulikasya gṛdhrajanmani kathāsthale bhagavatsādhuprasādocchiṣṭabhojino mokṣaṇaṃ tatsambandhigṛdhrāṇāmapi prasādabhojanena mokṣaṇamityādinirūpaṇanāmā ṣaṭṣaṣṭitamo'dhyāyaḥ || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 66

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: