Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 65 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāmanyāṃ ca pāvanīm |
lekhakaścā'bhavat tāḍapatreṣu paṭṭakeṣvapi || 1 ||
[Analyze grammar]

dhātupatreṣu ca kāṣṭhaphāleṣu cāmbareṣvapi |
nāmnā viśālarekho vai vaiśyaḥ sukarade pure || 2 ||
[Analyze grammar]

lekhotpannena satataṃ jīvikāṃ samavartayan |
kuṭumbapoṣaṇaṃ tuṣṭyā karoti dharmavṛttimān || 3 ||
[Analyze grammar]

tasyaikadā samāyātaḥ śvā gṛhe ca gṛhāntare |
sampraviṣṭaḥ pātragataṃ payo'pibattu dhenujam || 4 ||
[Analyze grammar]

aśuddhaṃ tatpayaḥ sarvaṃ jātaṃ ghaṭagataṃ tataḥ |
vaiśyo'paśyat pibantaṃ taṃ śvānaṃ gṛhāntare gataḥ || 5 ||
[Analyze grammar]

ruṣā yaṣṭiṃ samagṛhyā'tāḍayat śvā tu mūrchitaḥ |
ākrośan patito bhūmau pādān vikṣepayan muhuḥ || 6 ||
[Analyze grammar]

mṛtyuṃ jagāma yāvattu tāvad vaiśyena karṣitaḥ |
catvare kṣipta evāpi tāvatpārśvālayā janāḥ || 7 ||
[Analyze grammar]

śrutvā''krośaṃ satvaraṃ te kutūhalasamanvitāḥ |
āyayuścatvare tatra vyapaśyan māritaṃ tadā || 8 ||
[Analyze grammar]

śvānaṃ vaiśyena vai kṣiptaṃ mṛtaṃ vaiśyena māritam |
tiraścakrustu te vaiśyaṃ dhikkāraṃ pradadustathā || 9 ||
[Analyze grammar]

śvaghno'yaṃ krūrakarmā cā'grāhyajalānna eva ca |
śrutvaivaṃ tu tadā pāpaśabdān lajjāṃ gato'bhavat || 10 ||
[Analyze grammar]

dharmavān kīrtimāṃścāpi vegena pāpamācaran |
avācyatāṃ gato vaiśyaḥ śuśocā'tijanāntike || 11 ||
[Analyze grammar]

uvāca tān pārśvalokān na mayā mṛtyuhetave |
tāḍitaḥ śvā kintu śikṣaṇārthaṃ pratāḍito'styayam || 12 ||
[Analyze grammar]

gṛhaṃ praviśya sa yato dugdhaṃ papau hi dhenujam |
sarvaṃ bhraṣṭaṃ cakārā'sau tena vai tāḍito mayā || 13 ||
[Analyze grammar]

pārśvamarmasthale māraḥ kṛto nahi vijānatā |
akasmāt patito māraḥ pārśve marmaṇi tena saḥ || 14 ||
[Analyze grammar]

mṛto'yaṃ tasya hatyā me jātā karomi niṣkṛtim |
viprāḥ śiṣṭā bhavanto me bruvantu tasya niṣkṛtim || 15 ||
[Analyze grammar]

ityarthitā bhūsurāstaṃ jagadurvratamuttamam |
māsaṃ kathāyāḥ śravaṇaṃ caikabhuktavrataṃ tathā || 16 ||
[Analyze grammar]

satsaṃgaḥ sādhusevā ca dānaṃ yathādhanaṃ tathā |
tīrthasnānaṃ māsamātraṃ nitya mantrasahasrakam || 17 ||
[Analyze grammar]

harernāmnāṃ japaśceti prāyaścittaṃ dadurdvijāḥ |
viśālarekhaḥ pāpasya nuttaye vicacāra ha || 18 ||
[Analyze grammar]

śarkarānagaraṃ tīrthaṃ kathāsthānamanuttamam |
sthāvaraṃ jaṃgamaṃ cetyubhayaṃ tīrthaṃ hi tatsthale || 19 ||
[Analyze grammar]

prāptaṃ tena tu vidhinā tīrthaṃ kṛtaṃ hi sindhujam |
kathāyāḥ śravaṇaṃ nityamekabhuktavratānvitam || 20 ||
[Analyze grammar]

māsamātraṃ kṛtaṃ tena labdhvā yathoditaṃ manum |
sādhūnāṃ sevanaṃ cāpi kṛtaṃ tena hitaiṣiṇā || 21 ||
[Analyze grammar]

naṣṭapāpo'bhavannaṣṭavāsano vaiśya eva ha |
pūrvajanmārjitā'ghāni naṣṭāni sevanāt satām || 22 ||
[Analyze grammar]

prārabdhaṃ sañcitaṃ karma sarvamanta samāvrajat |
āyuḥ pūrṇaṃ tu sañjātaṃ mṛtyukāla upāgataḥ || 23 ||
[Analyze grammar]

māsānte caitraśuklasya pañcamyāṃ prātareva saḥ |
snātvā kathāsthalaṃ prāpa pupūja vyāsapuṃgavam || 24 ||
[Analyze grammar]

saṃhitāṃ lomaśaṃ cāpi natvā maharṣimaṇḍalam |
kathāṃ śuśrāva mālāyā āvartanapuraḥsaram || 25 ||
[Analyze grammar]

kathānte kīrtanānte'sya jṛṃbhaṇānyabhavan muhuḥ |
tāvad vyomno hariḥ kṛṣṇonārāyaṇaḥ samāyayau || 26 ||
[Analyze grammar]

sarveṣāṃ śṛṇvatāṃ prāha tamāyāhi vimānakam |
śrūtvā viśālarekhaḥ sa mumude mokṣabhāgyavān || 27 ||
[Analyze grammar]

drutaṃ mūrchāmavāpā'pi divyadeho babhūva ha |
vimāne taṃ samādāya yayau dhāmā'kṣaraṃ hariḥ || 28 ||
[Analyze grammar]

kṛpaiṣā badrike śrīmatkṛṣṇasya mokṣadāyinī |
prāyaścittanimittena mokṣaṃ yayā jagāma saḥ || 29 ||
[Analyze grammar]

tasya patnī śucikāntānāmnī tasyaurdhvadaihikam |
cakāra vidhivad bhaktā vaiṣṇavī bhāgyaśālinī || 30 ||
[Analyze grammar]

vairāgyaṃ sā samāpannā hyanapatyā satī śubhā |
bhaktiṃ cakre manuṃ nāma labdhvā śrīlomaśāt sadā || 31 ||
[Analyze grammar]

nityaṃ kathāṃ śṛṇotyeva sādhvīvrajaṃ prasevate |
sā tu vairāgyavegena jñānena sevayā tathā || 32 ||
[Analyze grammar]

tyāgadīkṣāṃ jagṛhe vai sarvamantrasamanvitām |
kāṣāyadhāriṇī bhūtvā sādhvīnāṃ maṇḍale'vasat || 33 ||
[Analyze grammar]

bheje'nādikṛṣṇanārāyaṇaṃ pārvīprabhumpatim |
badrike sā svatantrā'bhūt sādhvī svargādigāminī || 34 ||
[Analyze grammar]

brahmasabhāmapi yāti sā samādhimatī tathā |
śucikāntā'bhavannāmnā kṛṣṇakānteśvarī tataḥ || 35 ||
[Analyze grammar]

caturyugaṃ tu sā sādhvī pṛthvyāṃ tataḥ sthitā'bhavat |
bhajanaṃ kārayitvā'pi nārījanānasaṃkhyakān || 36 ||
[Analyze grammar]

preṣayāmāsa muktyarthaṃ kārṣṇaṃ padaṃ hi pāvanam |
kuṃkumavāpikākṣetre vāsaṃ vyadhāccaturyugam || 37 ||
[Analyze grammar]

tato dhāmā'kṣaraṃ prāpa sādhvyayutaṃ vidhāya sā |
śiṣyāṇāṃ maṇḍalaṃ tasyāḥ sādhvīnāṃ cā'yutātmakam || 38 ||
[Analyze grammar]

vyacarad bhūmikhaṇḍeṣu nārīṇāṃ bodhadāyakam |
kṛṣṇanārāyaṇīsatyaḥ sarvā bhejurnarāyaṇam || 39 ||
[Analyze grammar]

śākhāḥ praśākhāḥ śiṣyāḥ praśiṣyāḥ sthāpya dharātale |
yayurdhāmā'kṣaraṃ tāśca kṛṣṇanārāyaṇālayam || 40 ||
[Analyze grammar]

ityevaṃ badrike vaiśyo mokṣaṃ jagāma bhaktarāṭ |
kṛṣṇasya kṛpayā bhaktyā sevayā śravaṇena ca || 41 ||
[Analyze grammar]

athā'nyaṃ te kathayāmi camatkāraṃ mahattamam |
kāyasthā bahavaḥ śrutvā camatkāraṃ pramokṣadam || 42 ||
[Analyze grammar]

āyayuḥ parito rāṣṭrāt saṃhitāyāḥ kathāsthalam |
upadā vividhā nītvā pūjāsāmagrikā'nvitāḥ || 43 ||
[Analyze grammar]

kīrtayanto harernāma gāyanto gītikā hareḥ |
narā nāryo bālavṛddhā yuvamaṇḍalakānyapi || 44 ||
[Analyze grammar]

āyayuḥ śarkarābhyāśaṃ mahodyānaṃ samutsukāḥ |
mahodyāne kṛtāvāsā kṛtasnānāśca tīrthake || 45 ||
[Analyze grammar]

upadākarapātrāścā''yayuḥ kathāsabhāsthalam |
jayanādān pracakruśca daṇḍavannamanāñjalim || 46 ||
[Analyze grammar]

pūjāṃ cakruḥ saṃhitāyāḥ mūrteśca vācakasya ca |
satāṃ maharṣivaryāṇāṃ satīnāmarhaṇāni ca || 47 ||
[Analyze grammar]

viprāṇāṃ yogināṃ pūjāṃ cakruścārārtrikaṃ vyadhuḥ |
upāviviśuḥ sadasi śuśruvuśca kathāmṛtam || 48 ||
[Analyze grammar]

mantraṃ svataḥprakāśācca jagṛhurnāmadhunyakam |
yayuścā'vasathānnaijān māsaṃ tasthuḥ kathārthinaḥ || 49 ||
[Analyze grammar]

satāṃ sevāṃ ca bahudhā cakrire kīrtanānyapi |
tīrthāplavanaṃ dānāni cakrire bhajanaṃ mithaḥ || 50 ||
[Analyze grammar]

hṛtapāpā abhavaṃste gatamāyikavāsanāḥ |
śuddhātmāno'bhavaṃścāpi narā nāryaḥ sahasraśaḥ || 51 ||
[Analyze grammar]

caitraśuklaikādaśyāṃ ca badrike tvāyayau hariḥ |
anādiśrīkṛṣṇanārāyaṇaḥ svarṇavimānayuk || 52 ||
[Analyze grammar]

hasan prāha hariḥ sarvān kāyasthān kṛpayā mudā |
śṛṇvatāṃ matkathāṃ sevāṃ kurvatāṃ ca satāṃ mudā || 53 ||
[Analyze grammar]

bhajatāṃ māṃ ca vaḥ kalyāṇārthaṃ cāhamupāgataḥ |
āyāntu te ya icchanti tvāgantuṃ dhāma me'kṣaram || 54 ||
[Analyze grammar]

sajjā bhavantu tūrṇaṃ cārohantu me vimānakam |
nayāmi cā'kṣaraṃ dhāma śāśvatānandamandiram || 55 ||
[Analyze grammar]

evamuktāḥ karaṇādyāḥ kāyasthā narayoṣitaḥ |
pañcaśatāni sahasā sajjāstu muktaye'bhavan || 56 ||
[Analyze grammar]

teṣāṃ halahalāśabdaḥ sahasrotkṣepaṇā''hvanāḥ |
paritaścā'bhavan badri mahāścaryavidhāyinaḥ || 57 ||
[Analyze grammar]

pañcaśatāni kāyasthā narā nāryastadā drutam |
tyaktvā bhautikavarṣmāṇi cābālavṛddhadehinaḥ || 58 ||
[Analyze grammar]

abhavan divyadehāste kṛṣṇaprokṣitavāribhiḥ |
sarve ṣoḍaśavarṣāste muktā muktānikāḥ śubhāḥ || 59 ||
[Analyze grammar]

āruruhurvimānaṃ copāviviśurhareḥ puraḥ |
pupūjuḥ parayā bhaktyā''śleṣasparśā'ñjalistavaiḥ || 60 ||
[Analyze grammar]

kṛṣṇanārāyaṇanītā yayuste paramaṃ padam |
badrike śṛṇvatāṃ teṣāṃ dhunyaṃ ca paśyatāmapi || 61 ||
[Analyze grammar]

sarveṣāmanyalokānāṃ vimānaṃ divamāviśat |
camatkāro mahān jātaḥ kṛpayā'yaṃ hareḥ prabhoḥ || 62 ||
[Analyze grammar]

paścasthaiśca kṛtānyūrdhvadaihikāni tataḥ param |
te'pi virāgamāpannāḥ kathāṃ śrutvā yayustataḥ || 63 ||
[Analyze grammar]

nijānnijānālayāṃśca kṛṣṇabhaktiṃ pracakrire |
kālena te yayurdhāmā'kṣaraṃ śrīparamātmanaḥ || 64 ||
[Analyze grammar]

badrike paramāścaryaṃ kathayāmi nibodha me |
trivādanagare tvāsīt śāstā śāhavilāpanaḥ || 65 ||
[Analyze grammar]

tasya sampattayaścāsan vāṭīkṣetragṛhādikāḥ |
aśvā vṛṣabhā gavayā uṣṭrāśca paśavo'bhavan || 66 ||
[Analyze grammar]

go'jāmahiṣya āsaṃśca bhṛtyāścāpi śatādhikā |
grāmādhipaḥ khaṇḍarājaḥ śāhavilāpanastadā || 67 ||
[Analyze grammar]

aśvapālāṃśca gopālān vetanaiḥ saṃrarakṣa vai |
kṣatriyaḥ sa hi śuśrāva kathotsavaṃ mahattamam || 68 ||
[Analyze grammar]

manaścakre tatra gantuṃ sāśvagopālakaiḥ saha |
sajjo'bhavat sa tūrṇaṃ vai śrīsvāminyā striyā saha || 69 ||
[Analyze grammar]

śrīsvāminī satī patnī gavāṃ śataṃ nināya ha |
dānadharmārthamevāpi dugdhapānārthamityapi || 70 ||
[Analyze grammar]

pratasthire te gṛhataḥ śarkarānagaraṃ yayuḥ |
gopālāścā'śvapālāśca tathā śāhavilāpanaḥ || 71 ||
[Analyze grammar]

śrīsvāminī tathā tasyāḥ sakhyo dāsyaḥ śataṃ tadā |
sabhūṣāḥ sopakaraṇāḥ sopadāḥ sasamṛddhayaḥ || 72 ||
[Analyze grammar]

mahodyāne pracakruste svāvasathān yathāyatham |
snātvā te darśanārthaṃ vai sopadāḥ prayayuḥ sabhām || 73 ||
[Analyze grammar]

kathāṃ śrutvā tataḥ pūjāmārārtrikaṃ pracakrire |
rājā rājñī dhanavantastathā bhṛtyādayo'pi ca || 74 ||
[Analyze grammar]

nyadhurvyāsapuraḥsthāne bhūṣāmudrā'mbarāṇi ca |
phalapuṣpānnamiṣṭānnadugdhadaugdheyakāni ca || 75 ||
[Analyze grammar]

svaprakāśāyanako'pi lomaśaśca maharṣayaḥ |
āśīrvādān dadustebhyo yayuścāvasathāṃstataḥ || 76 ||
[Analyze grammar]

evaṃ nityaṃ niyamitāḥ śṛṇvanti saṃhitākathām |
rājaikadā niśi svapne dadarśa svaṃ śavaṃ prage || 77 ||
[Analyze grammar]

utthāya sabhayo bhūtvā kathāsthānaṃ samāgamat |
nyavedayallomaśāya svāpnavṛttāntamulbaṇam || 78 ||
[Analyze grammar]

lomaśaḥ prāha rājānaṃ samāptāyuṣyakaṃ tadā |
rājan karmasamāptiste jātā kathāniṣevaṇāt || 79 ||
[Analyze grammar]

mantraṃ gṛhāṇa nāmāpi gṛhṇa śrīparamātmanaḥ |
sajjo bhava ca mokṣārthaṃ tyaja rāgaṃ tu bhautikam || 80 ||
[Analyze grammar]

ityuktaḥ sa tu śīghraṃ vai mantraṃ jagrāha nāma ca |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 81 ||
[Analyze grammar]

rājñīdāsyastathā dāsā jagṛhurmantramuttamam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 82 ||
[Analyze grammar]

kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa |
bālakṛṣṇā'nādikṛṣṇanārāyaṇa ramāyaṇa || 83 ||
[Analyze grammar]

prabhonārāyaṇaśrīmādhavīnārāyaṇa prabho |
jayākṛṣṇalalitānrāyaṇarādhāpate vibho || 84 ||
[Analyze grammar]

labdhvā mantraṃ bhajanaṃ te cakrurmitho nijālaye |
rājā rājñī dadatuśca dānāni gajavājinām || 85 ||
[Analyze grammar]

gavāṃ suvarṇaratnānāṃ bhūṣāvastrādisampadām |
sajjo bhūtvā pratīkṣāṃ tu rājā rājñīsamanvitaḥ || 86 ||
[Analyze grammar]

karoti śrīhareḥ samyag gantuṃ mokṣapadaṃ param |
dvādaśyāṃ caitraśuklasya vimānenāgato hariḥ || 87 ||
[Analyze grammar]

satāṃ prasevayā śuddhaṃ bhaktaṃ rājñīsametakam |
divyadehaṃ vidhāyaiva svāmīkṛṣṇonarāyaṇaḥ || 88 ||
[Analyze grammar]

tathā'nyān dāsadāsīśca bhaktisarvasvasaṃbhṛtāḥ |
divyadehān vidhāyaiva niṣādya svavimānake || 89 ||
[Analyze grammar]

paśyatāṃ sarvalokānāṃ ninye dhāmā'kṣaraṃ nijam |
badrike tanmahāścaryaṃ vīkṣyā'nye bhṛtyadāsikāḥ || 90 ||
[Analyze grammar]

sarvadānāni datvaiva mokṣārthaṃ kṛtaniścayāḥ |
jyeṣṭhāya tu kumārāya nāmnā bhāskarabhūtaye || 91 ||
[Analyze grammar]

rājyadhuraṃ vinirdiśya sajjāste muktaye'bhavan |
bhejurnārāyaṇakṛṣṇaṃ tyaktānnabhojanādayaḥ || 92 ||
[Analyze grammar]

dinatrayānte bhagavān svāmīkṛṣṇonarāyaṇaḥ |
kṛpayā tvāyayau tūrṇaṃ netuṃ dhāmā'kṣaraṃ nijam || 93 ||
[Analyze grammar]

vimānena samastāṃstān kṛtvā mūrchāsamanvitān |
tyājayitvā tu dehāṃśca divyadehān vidhāya ca || 94 ||
[Analyze grammar]

ninye dhāmā'kṣaraṃ naijaṃ paśyatāṃ sarvadehinām |
kumāro bhāskarabhūtiścakre tadaurdhvadaihikam || 95 ||
[Analyze grammar]

bhakto bhūtvā kathāṃ śrutvā bhāgyaṃ matvā paraṃ mahat |
yayau trivādanagaraṃ śaśāsa nyāyataḥ sadā || 96 ||
[Analyze grammar]

bhaktyā kāle samāyāte pāvanaḥ sopi vai mudā |
vāsanāśūnyahṛdayo vaṃśe nyasya dhuraṃ nijām || 97 ||
[Analyze grammar]

yayau dhāmā'kṣaraṃ kṛṣṇanārāyaṇena vāhitaḥ |
evaṃ badrīpriye lokairdṛṣṭā camatkṛtiḥ parā || 98 ||
[Analyze grammar]

mokṣadā pāpahantrī ca sākṣātkṛṣṇā'ṅghriyojikā |
trivādanagare ye ye śuśruvustāṃ camatkṛtim || 99 ||
[Analyze grammar]

te'pi pārokṣyabhāvāḍhyā bhejuḥ kṛṣṇaṃnarāyaṇam |
kṣīṇapāpā abhavaṃśca satāṃ sevāparāyaṇāḥ || 100 ||
[Analyze grammar]

satsaṃgena yayurdhāmā'kṣaraṃ tvante kṛpāśrayāḥ |
paṭhanācchravaṇādasya bhuktirmuktibhavedapi || 101 ||
[Analyze grammar]

aśvapālāśca gopālā ye ye cāsan trivādake |
te'pi kṛṣṇaṃ bhajitvaiva yayurdhāmākṣaraṃ param || 102 ||
[Analyze grammar]

nikṛṣṭayonayaścāpi paśavo'jāgavādayaḥ |
te'pi dugdhārpaṇayogairyayurdhāmā'kṣaraṃ prabhoḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne kathāśravaṇādinā lekhakasya viśālarekhasya sapatnīkasya karaṇādyānāṃ kāyasthānāṃ bahūnāṃ śāhavilāpanakṣatriyasya sapatnīdāsīdāsasya ca mokṣaṇamityādinirūpaṇanāmā pañcaṣaṣṭitamo'dhyāyaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 65

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: