Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 64 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ duritanāśinīm |
nyāyādhīśasya te vacmi paramokṣapradāyinīm || 1 ||
[Analyze grammar]

prasevanākhyanagare nyāyādhīśo'bhavad dvijaḥ |
nāmnā mukundasāvitro dharmādhyakṣo'tibuddhimān || 2 ||
[Analyze grammar]

samastanyāyaniṣṇāto vādavivādaśāntikṛt |
nirṇayaṃ pradadātyeva nyāyālayakṛtāsanaḥ || 3 ||
[Analyze grammar]

prajānāṃ hitakṛccāpi sa vādiprativādinoḥ |
luñcāṃ prāpyobhayayoścobhayalābhaṃ tu nirṇaye || 4 ||
[Analyze grammar]

pradarśya vādaśāntiṃ sa karotyeva visaṃśayām |
kintvevaṃ bahudhā luñcādhanaṃ saṃprāptavān param || 5 ||
[Analyze grammar]

pāpena pakṣaghātena rogeṇābhibhavaṃ gataḥ |
khadvāyāṃ sa sadā śete vāmāṃgaśūnyabhāgavān || 6 ||
[Analyze grammar]

parādhīno hyati jātaḥ patnībhṛtyakṛtakriyaḥ |
duḥkhamāpnoti hṛdaye śuśrāva bhṛtyavargataḥ || 7 ||
[Analyze grammar]

duḥkhanāśakaraṃ vākyaṃ kathāmāhātmyamuttamam |
ye prayānti kathāyāṃ vai rugṇāḥ pāpā adharmiṇaḥ || 8 ||
[Analyze grammar]

śuddhāḥ śrutvā kathāṃ yānti brahmadhāmā'kṣaraṃ hareḥ |
rogahīnāḥ prajāyante puṇyabhājo bhavantyapi || 9 ||
[Analyze grammar]

śrutvaivaṃ sa satīṃ patnīṃ prāha me mokṣaṇaṃ ca vā |
roganāśo yathā syādvai tathā vidhehi matkṛte || 46410 ||
[Analyze grammar]

sāpi śrutvā svāmivākyaṃ svāmiśreyaḥparā satī |
prajājanānāṃ vṛddhānāṃ sammatiṃ jagṛhe satī || 11 ||
[Analyze grammar]

kathaṃ patyuḥ roganāśaḥ pāpanāśaśca mokṣaṇam |
tat kartavyaṃ mayā tūrṇaṃ papraccheti mahājanān || 12 ||
[Analyze grammar]

mahājanā guṇagrāhā śreyase nyāyadāyinaḥ |
prāhuradya varaṃ śreyaḥ saṃhitāśravaṇaṃ matam || 13 ||
[Analyze grammar]

camatkārā nityanavāḥ śrūyante tu kathāsthale |
kalyāṇaṃ dehināṃ tatra karoti kṛpayā hariḥ || 14 ||
[Analyze grammar]

tamenaṃ nyāyakartāraṃ naya tatra kathāsthalīm |
kathāṃ śrutvā sato dṛṣṭvā natvā sabhāṃ samantataḥ || 15 ||
[Analyze grammar]

prapūjya paramātmānaṃ taveṣṭaṃ saṃbhaviṣyati |
patyuste sarvathā ceṣṭaṃ bhaviṣyati na saṃśayaḥ || 16 ||
[Analyze grammar]

ityuktā sā satī bhāryā nāmnā gayākṣiṇī yayau |
dravyaṃ bhṛtyān patiṃ nītvā narayāṇeḥ kathāsthalīm || 17 ||
[Analyze grammar]

mahodyānaṃ sthalīvāsaṃ kṛtvā snātvā suśobhanā |
patiṃ nītvā narayāne kathāmaṇḍapamāyayau || 18 ||
[Analyze grammar]

pakṣaghātā'bhibhūto'pi patirneme sabhājanān |
saṃhitāṃ vācakaṃ kṛṣṇamūrtiṃ neme ca lomaśam || 19 ||
[Analyze grammar]

ṛṣīn sādhūn praṇeme ca supto'pi narayānake |
tṛṇaṃ labdhvā mukhe pāpakṣamāṃ sadbhyo'pyayācata || 46420 ||
[Analyze grammar]

santo dayālavastasmai daduḥ pādajalāni ca |
prasādaṃ pradadustatra so'pi cakhāda satvaram || 21 ||
[Analyze grammar]

bhadrike tāvatā tasya dehe śaktirvyavardhata |
pakṣaṃ vāmaṃ suśaktaṃ saṃjātaṃ jāḍyavihīnakam || 22 ||
[Analyze grammar]

śūnyabhāvaṃ vihāyaiva caitanyasaṃbhṛtaṃ hyabhūt |
utthāya sahasā khaṣṭvāmadhyataḥ sa sabhāṃ prati || 23 ||
[Analyze grammar]

cakāra daṇḍavadbhūmau vidan māhātmyamuttamam |
nīrugṇatvaṃ darśanāttu tatkālaṃ samajāyata || 24 ||
[Analyze grammar]

tataḥ pūjāṃ cakārāpi dhanaratnādibhistadā |
vyāsapūjāṃ kathāmūrtipūjāṃ lomaśapūjanam || 25 ||
[Analyze grammar]

saṃhitāpūjanaṃ sādhusādhvīprapajūnaṃ tathā |
dvijarṣipūjanaṃ cakre bhūridānādidakṣiṇam || 26 ||
[Analyze grammar]

kathāṃ śuśrāva ca tataścaivaṃ nityaṃ cakāra ha |
mahimānaṃ vivedāpi kathāyā navajīvane || 27 ||
[Analyze grammar]

mṛtyormukhānmahārogānmuktiḥ kathāprabhāvataḥ |
satāmāśīrvacanaiśca viveda strīyuto hi saḥ || 28 ||
[Analyze grammar]

nyāyākṣiṇī tathā nyāyādhīśaḥ sādhuniṣevaṇam |
nityaṃ pracakratustatra nijāvāse muhurmuhuḥ || 29 ||
[Analyze grammar]

akurvātāṃ vicāraṃ ca maraṇād rakṣaṇaṃ tviha |
jātaṃ tasmājjīvanaṃ vai dātavyaṃ kṛṣṇalabdhaye || 46430 ||
[Analyze grammar]

na gantavyaṃ gṛhe cetaḥ sthātavyaṃ sādhumaṇḍale |
śrotavyā śrīsaṃhitāyāḥ kathā sarvārthadāyinī || 31 ||
[Analyze grammar]

sevanīyāḥ sādhavaśca toṣaṇīyā maharṣayaḥ |
tāraṇīyo nijātmā ca prāptavyaṃ paramaṃ padam || 32 ||
[Analyze grammar]

api nyāyo hi jagatāṃ kṛto'pi koṭilakṣadhā |
ātmanyāyaḥ kṛtaścenna kṛtaṃ kimapi tena na || 33 ||
[Analyze grammar]

toṣitā vādavivadāḥ kaliprāyā janā api |
api kṛṣṇastoṣito na kṛtaṃ sarvaṃ nirarthakam || 34 ||
[Analyze grammar]

rañjitāḥ kalikartāraḥ śamitā māyikā janāḥ |
santaśced rañjitā naiva kṛtaṃ sarvaṃ nirarthakam || 35 ||
[Analyze grammar]

arjitaṃ nāṇakaṃ koṭiḥ vardhitāḥ sampado jaḍāḥ |
arjitaṃ nā''tmakalyāṇaṃ kṛtaṃ sarvaṃ nirarthakam || 36 ||
[Analyze grammar]

sevitāḥ strīmahīmānāḥ satkṛtāśca kuṭumbinaḥ |
sevitāścet sādhavo na kṛtaṃ sarvaṃ nirarthakam || 37 ||
[Analyze grammar]

vanditā dravyadātāro bhojitā lampaṭā janāḥ |
nā'tithayaḥ pūjitāścet kṛtaṃ sarvaṃ nirarthakam || 38 ||
[Analyze grammar]

smṛtā nityaṃ kalahiṇaḥ vitaṇḍā uditāḥ sadā |
nārāyaṇo neritaścet kṛtaṃ sarvaṃ nirarthakam || 39 ||
[Analyze grammar]

poṣito nijadehaśca saṃskṛtā mūrdhajāḥ sadā |
saṃskṛtaṃ na hṛdayaṃ cet kṛtaṃ sarvaṃ nirarthakam || 46440 ||
[Analyze grammar]

ādhattaṃ bāhyavijñānaṃ vistāritāśca kalpanāḥ |
kṛṣṇadhyānaṃ na cādhattaṃ kṛtaṃ sarvaṃ nirarthakam || 41 ||
[Analyze grammar]

nirṇayā laukikā dattāḥ sattāḥ bhuktā tu māyikī |
ātmamokṣo niścito na kṛtaṃ sarvaṃ nirarthakam || 42 ||
[Analyze grammar]

śraddhā mṛṣā vivādeṣu kṛtā naije ca gaurave |
kṛṣṇanārāyaṇe cenna kṛtā sarvā nirarthikā || 43 ||
[Analyze grammar]

sammānaṃ bahudhā labdhaṃ svāgataṃ cāti vīkṣitam |
mānitaścenna kṛṣṇena mānaṃ cānyannirarthakam || 44 ||
[Analyze grammar]

tāḍitā daṇḍitā duṣṭāḥ kārāgāre nipātitāḥ |
kāmādayo daṇḍitā na daṇḍaścānyo nirarthakaḥ || 45 ||
[Analyze grammar]

mocitāḥ pīḍitā lokā vipado vinivāritāḥ |
svasya yāmyaṃ vāritaṃ na kṛtaṃ sarvaṃ nirarthakam || 46 ||
[Analyze grammar]

gatayo bahudhā klṛptā mārgāścānye'vadhāritāḥ |
brahmamārgo dhṛtaścenna kṛtaṃ sarvaṃ nirarthakam || 47 ||
[Analyze grammar]

dattaṃ bahubhyo lokebhyo na dattaṃ paramātmane |
bhaktebhyo na na yajñebhyo dattamanyannirarthakam || 48 ||
[Analyze grammar]

arjitā bahudhā ṛddhiḥ kīrtiḥ khyātiḥ pratiṣṭhikā |
na tvarjitā kṛpā kārṣṇī tadarjitaṃ nirarthakam || 49 ||
[Analyze grammar]

kośe surakṣitaṃ svarṇaṃ rajataṃ peṭikāsu ca |
hṛdi kṛṣṇo na nihito rakṣitaṃ tannirarthakam || 46450 ||
[Analyze grammar]

ārohitāni yānāni vāhanānyādṛtāni ca |
śrīkṛṣṇasya vimānaṃ nā''dṛtaṃ sarvaṃ nirarthakam || 51 ||
[Analyze grammar]

rājyaṃ prapālikaṃ samyak prajāḥ samyaṅnibhālitāḥ |
dṛṣṭo nārāyaṇaścenna dṛṣṭaṃ sarvaṃ nirarthakam || 52 ||
[Analyze grammar]

śrutaṃ saṃśayitaṃ sarvaṃ mataṃ mṛṣābhivardhitam |
na śrutā na matā kṛṣṇakathā sarvaṃ nirarthakam || 53 ||
[Analyze grammar]

dīnā'nāthā āśvasitā bhṛtyādyāḥ svāśrayīkṛtāḥ |
bhaktā nāśvāsitā divyā āśrayādi nirarthakam || 94 ||
[Analyze grammar]

vyākhyātānyanyatattvāni bhautikāni kṣaṇe kṣaṇe |
kṛṣṇatattvaṃ na cākhyātaṃ gataṃ sarvaṃ nirarthakam || 55 ||
[Analyze grammar]

likhitā rājapadakā yojitā pāśavī kalā |
nātmā saṃyojitaḥ kṛṣṇe yojanā sā nirarthikā || 56 ||
[Analyze grammar]

apyabdhayaḥ kṣālitāścā''loḍitā nyāyakoṭayaḥ |
vāsanā jvālitā naiva śramaḥ sarvo nirarthakaḥ || 57 ||
[Analyze grammar]

śatravaḥ sajjitāścāpi baliṣṭhāśca virodhinaḥ |
kāmanā na jitā yena jayastasya nirarthakāḥ || 58 ||
[Analyze grammar]

sarve tvadhītamevāpi vācitaṃ puṣkalaṃ sadā |
nā'dhītaṃ śrīharernāma raṭanā sā nirarthikā || 59 ||
[Analyze grammar]

preṣitāni tu patrāṇi lagnāni yojitānyapi |
kṛṣṇalagnaṃ na cāpannaṃ sarvamanyannirarthakam || 46460 ||
[Analyze grammar]

striyo vivāhitā bahvyaḥ pravāhitāśca dakṣiṇāḥ |
saṃvāhitā gajā haṃsā nā''hitāḥ kṛṣṇavaiṣṇavāḥ || 61 ||
[Analyze grammar]

kṛṣṇanārāyaṇo naiva dhṛto vakṣasi keśavaḥ |
tadā nirarthakaṃ sarvaṃ bhārarūpaṃ hi vāhitam || 62 ||
[Analyze grammar]

api veṣā dhṛtā ramyā dhṛtā bhūṣā suśobhitāḥ |
kṛṣṇakaṇṭhī dhṛtā naiva dhṛtaṃ sarvaṃ nirarthakam || 63 ||
[Analyze grammar]

pītaṃ bhuktaṃ bahu miṣṭamāsvāditā rasā parāḥ |
prasādo na harerbhukto bhuktaṃ sarvaṃ tu pāpakṛt || 64 ||
[Analyze grammar]

sugandhādi samastaṃ saṃyojitaṃ varṣmahetave |
kṛṣṇārthaṃ yojitaṃ naiva tat sarvaṃ pāpadaṃ kṛtam || 65 ||
[Analyze grammar]

utsavā vihitāścānye daivotsavāḥ kṛtā nahi |
satāṃ mahotsavāstyaktāstasya sarvaṃ nirarthakam || 66 ||
[Analyze grammar]

svajanmāhāni satataṃ pālitānyaparāṇyapi |
kṛṣṇajanmadinaṃ cenna pālitaṃ tena kiṃ kṛtam || 67 ||
[Analyze grammar]

āyuḥ saṃkṣapitaṃ sarvaṃ dehaḥ karmasu dharṣitaḥ |
rāgo na dharṣito dveṣo na dharṣito vṛthāśramaḥ || 68 ||
[Analyze grammar]

vibhājitā nijā sampat putrādyāśca vibhājitāḥ |
bhajito na harikṛṣṇo bhaktaṃ sarvaṃ viḍambanam || 69 ||
[Analyze grammar]

āvṛtaṃ nagaraṃ sarvamāvṛtānīndriyāṇyapi |
nā''vṛtaṃ hṛt śrīkṛṣṇena sarvamāvṛtamāvṛtam || 46470 ||
[Analyze grammar]

anugrahītā bahavo mocitā vipadāṃ mukhāt |
nijātmā mocito naiva mocanaṃ tannirarthakam || 71 ||
[Analyze grammar]

mātā pitā suhṛd bandhuḥ pūjitāḥ sevitāstathā |
sādhavaḥ sevitāścenna mokṣamārgo'sya durghaṭaḥ || 72 ||
[Analyze grammar]

pitarastarpitā dīnā bhojitā vanditāḥ surāḥ |
nopāsitaḥ kṛṣṇanārāyaṇo gurvī tu sā kṣatiḥ || 73 ||
[Analyze grammar]

āsāditāni dhiṣṇyāni mānapatrāṇi śobhanāḥ |
padavyaścāpi saṃlabdhā nāptaṃ kṛṣṇapadāmbujam || 74 ||
[Analyze grammar]

nāpyāptamāsanaṃ kṛṣṇapādāsanasamīpagam |
tadā nāptaṃ tvantatastu kiñcit śūnyamivā'bhavat || 75 ||
[Analyze grammar]

sarvaṃ śūnye gataṃ tasya kṛṣṇahīnasya dehinaḥ |
ataḥ kṛṣṇaḥ prāpaṇīyaḥ sarvamanyannirarthakam || 76 ||
[Analyze grammar]

atraiva sarvadā kṛṣṇakathālābhārthamuttamā |
vasatiḥ rocate tasmādvasitavyamihā'dhunā || 77 ||
[Analyze grammar]

vicāryetthaṃ mithaḥ patnīpatī tatra nivāsanam |
cakraturbadrike kṛṣṇanārāyaṇārpitātmakau || 78 ||
[Analyze grammar]

jagṛhatuśca tau mantraṃ nāmadhunyaṃ tadā mudā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 79 ||
[Analyze grammar]

prabhonārāyaṇaśrīmādhavīnārāyaṇaprabho |
jayākṛṣṇalalitānrāyaṇarādhāpate vibho || 46480 ||
[Analyze grammar]

svaprakāśo hi bhagavān mantraṃ datvā ca taulasīm |
dadau kaṇṭhīṃ bhajanārthaṃ mālikāṃ pratimāṃ dadau || 81 ||
[Analyze grammar]

tatastau kṛṣṇacittau vai pratīkṣete pramokṣaṇam |
māsānte śrīkṛṣṇanārāyaṇo vimānamāsthitaḥ || 82 ||
[Analyze grammar]

netuṃ samāyayau tau tu caitrasyā'mādine hariḥ |
ujjvalaḥ śvetavasanaḥ svarṇabhūṣāvibhūṣitaḥ || 83 ||
[Analyze grammar]

uvāca tau samāyātaṃ dhāmā'kṣaraṃ paraṃ mama |
uktamātrau dampatī tau svarṇarūpyādidānakam || 84 ||
[Analyze grammar]

cakraturyānadānaṃ tāvadhyāroḍhuṃ vimānakam |
kṛtakramau ca yāvattu tāvad vimūrchitau drutam || 85 ||
[Analyze grammar]

tyaktadehau labdhadivyasvarūpau saṃbabhūvatuḥ |
sarveṣāṃ paśyatāṃ badri vimānamadhyatiṣṭhatām || 86 ||
[Analyze grammar]

puṣpavṛṣṭirvyomamārgājjayaśabdā janavrajāt |
abhavan bahulāstatra tāvad vimānamambare || 87 ||
[Analyze grammar]

ūrdhvaṃ jagāma sahasā divyaṃ dhāmā'kṣaraṃ prati |
tiro'bhavad viprakṛṣṭaṃ mahāścaryamabhūddhi tat || 88 ||
[Analyze grammar]

evaṃ śrībadrike bhaktau tyaktasarvapravartanau |
snehabhaktyā yayatuḥ śrīkṛṣṇanārāyaṇālayam || 89 ||
[Analyze grammar]

tayorbhṛtyajanāstatra tayoścakruḥ pradāhanam |
tataste'pi harerbhaktiṃ nāma mantraṃ ca jagṛhuḥ || 46490 ||
[Analyze grammar]

bhejuḥ śrīparamātmānaṃ kṛṣṇanārāyaṇaṃ prabhum |
kṣapitāghā gatakleśā nirmalāḥ sādhusevinaḥ || 91 ||
[Analyze grammar]

abhavaṃste kṛpāpātrāṇyanvahaṃ śrīkathāparāḥ |
prāptavairāgyavegāśca dhyānabhajanayoginaḥ || 92 ||
[Analyze grammar]

vaiṣṇavāḥ paramā bhūtvā labdhvā''śīrvādamuttamam |
yayurgṛhāṇi naijāni smarantaḥ parameśvaram || 93 ||
[Analyze grammar]

pakvakālena te sarve satsaṃginaḥ śubhāśayāḥ |
kṣīṇavāsanāḥ saṃlagnā śrīharau mokṣasanmukhāḥ || 94 ||
[Analyze grammar]

pratīkṣante sma deveśaṃ prabhuṃ kṛṣṇaṃ narāyaṇam |
tāvat teṣāṃ śreyase vai vimānaṃ tvāgataṃ divaḥ || 95 ||
[Analyze grammar]

yayuste'pi harerdhāma kṛṣṇavimānavāhitāḥ |
prasevane pure sarve vyapaśyan svavimānakam || 96 ||
[Analyze grammar]

divyaṃ divyaśrīharyāḍhyaṃ divyamuktādhivāsitam |
darśakā nijabhāgyāni menire mokṣabhāñji ha || 97 ||
[Analyze grammar]

bhajanaṃ te vyadhuḥ svāmin kṛṣṇanārāyaṇaprabho |
kālena kṣīṇapāpāśca prayātāste paraṃ padam || 98 ||
[Analyze grammar]

evaṃ badrīpriye mokṣaṃ gatau nyāyādhikāriṇau |
nyāyākṣiṇī ca mukundasāvitraḥ satkathāśravāt || 99 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāt sevanāt satām |
bhuktirmuktirbhaved badri svargaṃ sveṣṭaṃ bhavedapi || 464100 ||
[Analyze grammar]

sarvadivyaguṇāścāpi divyā sampadvarā api |
divyadhāmanivāsaśca divyaśrīkṛṣṇayogitā || 101 ||
[Analyze grammar]

divyatā sarvathā syācchrīsaṃhitāśravaṇādiha |
prāptavyaṃ sarvamāpyeta na nyūnaṃ tasya vidyate || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne nyāyakarturmukundasāvitraviprasya nyāyākṣiṇyāstatpatnyāśca kathāśravaṇādibhirmokṣaṇamityādinirūpaṇanāmā catuṣṣaṣṭittamo'dhyāyaḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 64

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: