Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 63 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīśvari devi sarvādasya kathāṃ tathā |
mahīrāyapure tvāsīd duritaghoṣanāmakaḥ || 1 ||
[Analyze grammar]

pradhānapadabhāg vipraḥ sarvabhakṣī yathā janaḥ |
sarvādanaḥ sarvabhojī sarvahārīti viśrutaḥ || 2 ||
[Analyze grammar]

sarvā''dānaparaḥ pāpī pāpācāro'tidūṣitaḥ |
prasahya vā prasādena sarvaṃ gṛhṇāti sarvataḥ || 3 ||
[Analyze grammar]

nā'grāhyaṃ nā'bhakṣyamasya kimapyāsīcca kasyacit |
mlecchadharmā'bhavat pāpāt pāpisaṃgāt paśuryathā || 4 ||
[Analyze grammar]

pūrvaṃ sudharmakarmā'pi paścāt pradhānatāṃ gataḥ |
sarvadharmavihīno'bhūnnāstiko nindakaḥ khalaḥ || 5 ||
[Analyze grammar]

rājyadravyaṃ tathā pāpaṃ matibhedakaraṃ hi tat |
pāpamiśraṃ prajānāṃ tad dhanamannaṃ karādikam || 6 ||
[Analyze grammar]

daṇḍadravyaṃ nikṛṣṭaṃ ca cauradhanaṃ tato'pyadhaḥ |
ghātakānnaṃ gaṇikānnaṃ yathā'dhonāṇakaṃ tathā || 7 ||
[Analyze grammar]

tatprayogeṇa jaṭharā malinā malinaṃ manaḥ |
buddhermālinyamevāpi dharme nāstikyameva tat || 8 ||
[Analyze grammar]

satkarmaṇāṃ parityāgo duṣṭakarmānuvartanam |
devapūjāparityāgo mokṣamārgādivarjanam || 9 ||
[Analyze grammar]

abhakṣye ca tatastasya pravartanā prajāyate |
sarvāśano bhavet paścād vipro'pi rākṣaso yathā || 10 ||
[Analyze grammar]

evaṃ duritaghoṣo'pi badrike mānavo'pi san |
vipro'pi dhiṣṇyasaṃstho'pi dhikkṛtiṃ samupāgataḥ || 11 ||
[Analyze grammar]

militvā'tha samastābhiḥ prajābhiḥ sa nirākṛtaḥ |
vimānito nijagrāmānniṣkāsitaḥ kuṭumbayuk || 12 ||
[Analyze grammar]

tataḥ śokaṃ jagāmā'pi dharmatyāge hi dhikkṛtiḥ |
avamānaṃ prajābhyaśca devebhyo'pi sadā tathā || 13 ||
[Analyze grammar]

dhikkṛto mānavairnaiva paralokāya kalpyate |
na gatiḥ subhagā tasya dagdhabhāgyaśca kācana || 14 ||
[Analyze grammar]

rudanti pitaraścā'sya kuladevā ruṣanti ca |
dharmo ruṭhati lakṣmīśca pādau kṛtvā nivartate || 15 ||
[Analyze grammar]

sammānaḥ svāgataśceti śrīputrau viprakarṣagau |
sampado vividhā ramyā vilīyante hyadharmiṇaḥ || 16 ||
[Analyze grammar]

vighnāḥ kāryeṣu jāyante skhalanaṃ ca pade pade |
parājayaḥ samagreṣu naiṣphalyaṃ ceṣṭakarmasu || 17 ||
[Analyze grammar]

ārabdheṣu kṣatiścāpi prārabdheṣu śilāhatiḥ |
durbhikṣatvaṃ phaladeṣu niṣphaleṣu pravartanā || 18 ||
[Analyze grammar]

gṛhe kuṭumbavarge'pi kalistasya pade dhṛte |
nārīputrādyamānaṃ ca śvavṛttivattu jīvanam || 19 ||
[Analyze grammar]

grāme sūkaravadvṛttiḥ prakāśe'pyandhatā'sya ca |
hṛdaye'pi pāpapuñjād vahnijvalanamanvaham || 20 ||
[Analyze grammar]

āpattayaḥ paritaścāgatyainaṃ tvardayantyapi |
harerbhaktiṃ satāṃ sevāṃ guroḥ prāptiṃ haranti ca || 21 ||
[Analyze grammar]

dānaṃ vrataṃ tīrthayātrāṃ virundhanti kṣaṇe kṣaṇe |
abhyudayaṃ paraṃ śreyaḥ kalyāṇaṃ nāśayantyapi || 22 ||
[Analyze grammar]

kiṃ bahunā badrike'sya puruṣārthā viyanti ca |
nirarthakā hi sarve te tato yātyadhamāṃ gatim || 23 ||
[Analyze grammar]

evaṃ vicārya bahudhā kalyāṇamārgaṇaṃ vyadhāt |
śuśrāva janamukhataḥ pārāyaṇamahotsavam || 24 ||
[Analyze grammar]

camatkārān hareścāpi pāpināṃ pāpanāśakān |
mokṣadān divyatā''dhānān śuśrāva sakuṭumbakaḥ || 25 ||
[Analyze grammar]

tatra gantuṃ tadā buddhimakarot sa nirāśrayaḥ |
sajjo'bhavad drutaṃ cāśvaśakaṭyoṣṭrā'nasā tathā || 26 ||
[Analyze grammar]

yogyavastūnyupakaraṇāni cādāya satvaram |
pratasthe sakuṭumbaḥ sa smarannārāyaṇaṃ harim || 27 ||
[Analyze grammar]

śarkarānagaraṃ prāpya gatyā sabhāsumaṇḍapam |
mahodyāne kṛtāvāsaḥ kṛtasnānavidhistataḥ || 28 ||
[Analyze grammar]

dhṛtopadaḥ sakuṭumbo yayau vyāsāsanaṃ mudā |
sāyaṃ pūjāṃ pracakāra saṃhitāvyāsayormudā || 29 ||
[Analyze grammar]

lomaśādestataḥ pūjāṃ kṛtvā natvā sato janān |
sabhāyāṃ śravaṇārthaṃ sa upāviveśa mānitaḥ || 30 ||
[Analyze grammar]

kathānte sa pracakre nīrājanaṃ bhāvapūrvakam |
kṛṣṇapādāmṛtaṃ cāpi papau prasādamāśa ca || 3 ||
[Analyze grammar]

pūtātmā sahasā jāto mantraṃ jagrāha lomaśāt |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 32 ||
[Analyze grammar]

prabhonārāyaṇaśrīmanmādhavīnrāyaṇa prabho |
jayākṛṣṇalalitāśrīkṛṣṇarādhāpate vibho || 33 ||
[Analyze grammar]

evaṃ śrīkṛṣṇadhunyaṃ ca jagrāha lomaśādapi |
nityaṃ cakre nāmadhunyaṃ satāṃ sevanamanvaham || 34 ||
[Analyze grammar]

kathāyāḥ śravaṇaṃ cāpi pāpakṣayo'bhavattataḥ |
lomaśasyopadeśena brahmakūrcavrataṃ vyadhāt || 35 ||
[Analyze grammar]

māsāntaṃ tasya manasi vyajāyata śubheṣaṇā |
tyāgidīkṣāgrahaṇecchā prabalā saṃvyajāyata || 36 ||
[Analyze grammar]

prārthayat sa vyāsadevaṃ so'pi dīkṣāṃ dadau tataḥ |
prāyaścittottaraṃ śrāddhaṃ kārayitvā vidhānataḥ || 37 ||
[Analyze grammar]

havanādi tataḥ kṛtvā kṛṣṇanārāyaṇārhaṇam |
pañcagavyaṃ tataḥ prāśayitvā yajñopavītakam || 38 ||
[Analyze grammar]

dadau mantrān śaraṇaṃ tu prathamaṃ rakṣaṇaṃ tataḥ |
brahmamantraṃ tata ātmanivedanaṃ tataḥ param || 39 ||
[Analyze grammar]

sarvasamarpaṇaṃ cāpi dadau kāṣāyavastrakam |
samastaveṣaṃ pradadau viprāya tatstriyai tathā || 40 ||
[Analyze grammar]

putrebhyaśca caturbhyo'pi saptaputrībhya ityapi |
dīkṣāṃ kaṇṭhīṃ taulasīṃ ca mūrtiṃ pūjārthamityapi || 41 ||
[Analyze grammar]

kṛṣṇanārāyaṇamūrtiṃ śrīyutāṃ pradadau tadā |
nāmajapaṃ mahādīkṣāmādāya te pracakrire || 42 ||
[Analyze grammar]

jayakāro'bhavatteṣāṃ sarvamanyacchubhaṃ tathā |
abhavadvai mahādānādikaṃ tatra tu dīkṣaṇe || 43 ||
[Analyze grammar]

evaṃ tyāgāśrame tasthurnāmnā saddhoṣaṇāyanaḥ |
patnī nāmnā mahāsatyāyanī bhāgavatottamā || 44 ||
[Analyze grammar]

putrā nāmnā tu vairāgyāyanaḥ śaṃbhvāyanastathā |
yogāyanastathā jñānāyanaścetyabhavaṃstathā || 45 ||
[Analyze grammar]

putryaḥ sādhvyaḥ sapta nāmnā prajñāyanī kṛtāyanī |
sevāyanī tathā sattvāyanī rāmāyaṇī tathā || 46 ||
[Analyze grammar]

bodhāyanī ca pratibhāyanīti vaiṣṇavītamāḥ |
sarve te cābhajan kṛṣṇanārāyaṇaṃ prabheśvaram || 47 ||
[Analyze grammar]

kālena te yayurdhāmā'kṣaraṃ śrīparamātmanaḥ |
evaṃpratāpā badari saṃhitāyāḥ kathā parā || 48 ||
[Analyze grammar]

pāpināṃ pāpalayadā mahāpuṇyapradā tathā |
ante mokṣapradā divyā śāśvatānandadāyinī || 49 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaprāptipradā śubhā |
svargamuktipradā sampatpradā sarvarddhisampradā || 50 ||
[Analyze grammar]

śṛṇu badrīpriye devi kathāṃ cānyāṃ supāvanīm |
dardurākhye pure tvāsīd vipro'mātyo'tibuddhimān || 51 ||
[Analyze grammar]

nāmnā dharmabhaṭo rāṣṭrayogakṣemakaraḥ sadā |
sa śuśrāva manuṣyebhyo māhātmyaṃ bahulaṃ yataḥ || 52 ||
[Analyze grammar]

kathāyāḥ śravaṇe tena vāñcchā tasya vyajāyata |
sapatnīko yayau tvekahastinā vāhanena saḥ || 53 ||
[Analyze grammar]

parimeyā'nugo nītvā dhanaṃ tu svarṇarūpyakam |
snātvā tīrthajale gatvā kathāmaṇḍapamuttamam || 54 ||
[Analyze grammar]

pūjāṃ cakre saṃhitāyā vyāsasya lomaśasya ca |
satāṃ satīnāṃ sādhūnāṃ pūjāṃ cakre sa yoginām || 55 ||
[Analyze grammar]

upadāśca nyadhāttatra svaprakāśasya sannidhau |
svarṇaṃ rūpyaṃ ratnamaṇīn mauktikānuttamānapi || 56 ||
[Analyze grammar]

patnī pupūja vai tatra saṃhitāṃ vācakaṃ gurum |
sādhvīśca pūjayāmāsa dadau tābhyo'mbarāṇi ca || 57 ||
[Analyze grammar]

dhanāni phalapuṣpāṇi bhojanāni dadāvapi |
nīrājanaṃ pracakrāte hyubhau svarṇasya dakṣiṇām || 58 ||
[Analyze grammar]

nyadhātāṃ sthālikāyāṃ ca cakraturdaṇḍavanmudā |
niṣedatuḥ sabhāyāṃ tau mānitau ca maharṣibhiḥ || 59 ||
[Analyze grammar]

śuśruvatuḥ kathāṃ divyā manoniḥsaṃgakāriṇīm |
vairāgyotpādikāṃ sādhusevāmāhātmyabodhinīm || 60 ||
[Analyze grammar]

bhaktiśikṣāpradāṃ kṛṣṇe snehadāṃ dāsyadāyinīm |
kathānte tu mahodyāne saudhe tau yayaturmudā || 61 ||
[Analyze grammar]

evaṃ praśāntahṛdayābūṣaturdinapañcakam |
tāvat satāṃ satīnāṃ ca cakrāte sevanaṃ mudhā || 62 ||
[Analyze grammar]

pāvanau tau sevayā ca pāvitau punareva ha |
prapāvitau ca kathayā bhaktyā nītau ca divyatām || 63 ||
[Analyze grammar]

apaśyatāṃ niśāyāṃ tau nidrāyāṃ mādhavīśvaram |
anādiśrīkṛṣṇanārāyaṇaṃ śrīkṛṣṇacandrakam || 64 ||
[Analyze grammar]

kṣaṇenā'dṛśyatāṃ prāptaṃ divyaṃ śriyā yutaṃ harim |
atha tau sujñātakṛṣṇamahimānau prage drutam || 65 ||
[Analyze grammar]

utthāya darśanaṃ svāpnaṃ parasparaṃ mudā''hatuḥ |
prasannau tau mithaḥ śrutvā kṛṣṇadarśanamuttamam || 66 ||
[Analyze grammar]

mene dharmabhaṭo bhāgyaṃ dhanyaṃ naijaṃ tadā khalu |
patnī nāmnā śīlayānī mene bhāgyaṃ paraṃ nijam || 67 ||
[Analyze grammar]

snātvā sampūjya deveśaṃ yayatustau kathāsthalam |
tatra kathā'ntike'mātyasannidhau śīlayānikā || 68 ||
[Analyze grammar]

gatvā prapūjya taṃ vyāsaṃ dṛṣṭvā śrīkṛṣṇasannibham |
nārāyaṇasamaṃ vyāsaṃ svaprakāśaṃ samuttamam || 69 ||
[Analyze grammar]

devavaccojjvalaṃ yogyamupāveṣṭuṃ gajāsane |
saṃkalpaṃ vidadhe tatra tāvad rājā'pi tadvidham || 70 ||
[Analyze grammar]

saṃkalpaṃ vidadhe vyāsaṃ gajasthaṃ lokituṃ mudā |
prakāśaṃ prāhatustau ca svaprakāśaṃ samutsukau || 71 ||
[Analyze grammar]

vyāsastathāstviti prāha kathānte tau mudā tadā |
gajaṃ śṛṃgāritaṃ svarṇāmbālikāsahitaṃ śubham || 72 ||
[Analyze grammar]

ānayāmāsaturdivyaṃ piśaṃgaṃ lambadantinam |
tatastau śrīvyāsadevaṃ niṣādya vāraṇopari || 73 ||
[Analyze grammar]

ṛṣiṃ ca lomaśaṃ cāpi niṣādya tatra vāraṇe |
dharmabhaṭo dadhe svarṇacāmaraṃ lomaśopari || 74 ||
[Analyze grammar]

śīlayānī dadhe svarṇacāmaraṃ vācakopari |
vādyanādairjayanādaiḥ sādhvīsādhusukīrtanaiḥ || 72 ||
[Analyze grammar]

vanditau pūjitau mārge bhaktābhivardhitau sumaiḥ |
sindhutaṭaṃ yayatustau gajenā'mātyavāñcchayā || 76 ||
[Analyze grammar]

jalapānādikaṃ kṛtvā snātvā'mātyālayaṃ tataḥ |
yayatustatra tau patnīpatī pupūjaturgurū || 77 ||
[Analyze grammar]

ārārtrikaṃ vyadhātāṃ ca svarṇapātre dhanāni ca |
kambalāni vicitrāṇi kauśeyānyambarāṇi ca || 78 ||
[Analyze grammar]

maṇiratnādihārāṃśca hīrakāḍhyavibhūṣaṇam |
bahudhā suvibhūṣāśca phalapuṣpādi sampadaḥ || 79 ||
[Analyze grammar]

dadatustau tataḥ pādārcanaṃ śrīcandanādibhiḥ |
cakraturbhāvataścārārtrikaṃ stutiṃ ca daṇḍavat || 80 ||
[Analyze grammar]

praṇāmān cakratuścātha tato mantraṃ tu vācakāt |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 81 ||
[Analyze grammar]

jjagṛhatustathā nāma śrīkṛṣṇacandraketi ca |
prabhonārāyaṇa śrīmādhavīnārāyaṇaprabho || 82 ||
[Analyze grammar]

jayākṛṣṇalalitānrāyaṇa rādhāpate vibho |
nāmadhunyaṃ jagṛhatustato pādajalaṃ śubham || 83 ||
[Analyze grammar]

prasādaṃ jagṛhatuśca niṣādya vāraṇopari |
mahotsavayutau vyāsagurū cāmararājitau || 84 ||
[Analyze grammar]

prāpayāmāsatuḥ sthānaṃ saṃhitāmaṇḍapaṃ punaḥ |
evaṃ śrīkṛṣṇacandrasya svarūpaṃ vyāsamanvaham || 89 ||
[Analyze grammar]

bhāvabhaktyā siṣevāte tau dvau tallagnamānasau |
śṛṇu badrīpriye devi camatkāraṃ harestataḥ || 86 ||
[Analyze grammar]

vidyamāne vāraṇe'pi tvādāya divyavāraṇam |
tameva vāraṇaṃ kṛṣṇaścāruhya śrīsamanvitaḥ || 87 ||
[Analyze grammar]

tayaiva divyakānakyā'mbālikayā virājitam |
tau dvau dharmabhaṭaṃ śīlayānīṃ netuṃ hariḥ svayam || 88 ||
[Analyze grammar]

samāyayau vyomasṛtyā ghaṇṭānādena nādayan |
ambaraṃ tejasā sarvaṃ dhavalayan kṛpānidhiḥ || 89 ||
[Analyze grammar]

caitrakṛṣṇadvādaśyāṃ vai paśyatāṃ divyacakṣuṣām |
kathottaraṃ tu madhyānte tvāyayau bhagavān prabhuḥ || 90 ||
[Analyze grammar]

uvāca prahasan dharmabhaṭa ehi paraṃ padam |
śīlayāni samāyāhi muktipadaṃ paraṃ padam || 91 ||
[Analyze grammar]

śrutvā śrībhagavadvākyaṃ tyaktasaṃsārabandhanau |
ubhau sajjāvabhavatāṃ tūrṇaṃ dhṛtvā kare jalam || 92 ||
[Analyze grammar]

hastidānādi sarvaṃ śrīvyāsadevāya ca tadā |
dharmabhaṭaḥ śīlayānī dadatuśca dhanādikam || 93 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇecchayā tu badrike |
divyadehau muktarūpāvajāyatāṃ manoharau || 94 ||
[Analyze grammar]

vāraṇaṃ cāruruhatuḥ puṣpavṛṣṭistadā'bhavat |
paśyatāṃ sarvalokānāṃ gajena vyomagāminā || 95 ||
[Analyze grammar]

harirnināya tau tūrṇaṃ nijaṃ dhāmā'kṣaraṃ śubham |
jayakārastadā sarvalokeṣu prābhavanmuhuḥ || 96 ||
[Analyze grammar]

camatkāraṃ samākarṇya janā vismayamāpnuvan |
bhakto'mātyo yayau dhāmā'kṣaraṃ dhanyajanurbhuvi || 97 ||
[Analyze grammar]

dhanyā sā śīlayānī ca patyā sārdhaṃ yayau divam |
ityevaṃ praśaśaṃsurvai mānavāḥ sarvataḥ sthitāḥ || 98 ||
[Analyze grammar]

badrike saṃhitāyāstu śravaṇena pramokṣaṇam |
nūnaṃ prajāyate sarvapāpānāṃ cātmanāṃ tathā || 99 ||
[Analyze grammar]

paṭhanācchravaṇādasya cintanādapi mokṣaṇam |
iṣṭasiddhiḥ samastā ca bhuktirmuktistathā bhavet || 100 ||
[Analyze grammar]

yatra kṣaṇe yadā kṛṣṇo yaddeśe cābhiyāti vai |
gantavyaṃ tena sākaṃ vai māyāṃ tyaktvā'tibandhinīm || 101 ||
[Analyze grammar]

kartavyaṃ tu tadevā'sti yanmāyāmokṣaṇaṃ vrataiḥ |
bhaktyā dhāmā'kṣaraprāptistatra śrīharisevanam || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne duritaghoṣanāmakasya pradhānasya sakuṭumbasya kathāśravaṇena tyāgidīkṣāgrahaṇaṃ dharmabhaṭanāmakā'mātyasya śīlayānīpatnīsahitasya kathāśravaṇena mokṣaṇaṃ cetyādinirūpaṇanāmā triṣaṣṭitamo'dhyāyaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 63

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: