Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 62 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi luñcādasya kathāmapi |
lālākhānapure vipro'bhavat pradhānadhiṣṇyapaḥ || 1 ||
[Analyze grammar]

nāmnā vilāsadevaḥ sa rāṣṭre pradhānakāryakṛt |
śarkarānṛpaterājñākaro vivādamadhyagaḥ || 2 ||
[Analyze grammar]

nyāyakartā'bhavaccāpi dharmaśāstrānusārataḥ |
kuṭumbasahitaścāpi rājyasattādhikāravān || 3 ||
[Analyze grammar]

prajānāṃ vādaviṣaye śreyaskṛt suvicāravān |
kuśalo rājyakaraṇe kintu lobhaparāyaṇaḥ || 4 ||
[Analyze grammar]

dvayorvivāde pracchannāṃ luñcāṃ gṛhṇāti vai dvayoḥ |
dvayoḥ kāryāṇi yogyāni nistārayati nyāyataḥ || 5 ||
[Analyze grammar]

evaṃ jāte bahukāle pratiṣṭhāmāptavānati |
luñcādhanaistu bahulaiḥ śreṣṭhī dhanapatiḥ sa vai || 6 ||
[Analyze grammar]

jātastathāpi lobhāḍhyo dānaṃ puṇyaṃ karoti na |
na tīrthaṃ na makhaṃ dānaṃ sādhubhyo vā karotyapi || 7 ||
[Analyze grammar]

nā'tithīnna satīḥ sādhvīrna devān pūjayatyapi |
notsavānna ca vā śrāddhaṃ karoti kārayatyapi || 8 ||
[Analyze grammar]

na vratāni na bhajanaṃ śreyaḥ kiñcit karotyapi |
ātmahitaṃ nā''carati badrike sa dvijo hyapi || 9 ||
[Analyze grammar]

nārakīva sadā cāste samṛddho'pi daridravat |
dīyate na na bhujyate tat tṛtīyāṃ vindate gatim || 10 ||
[Analyze grammar]

evamasya bhūdevasya vilāsadevanāminaḥ |
dhanaṃ sañcayamāpannaṃ bhūmau cañcalatāṃ gatam || 11 ||
[Analyze grammar]

luñcājanyaṃ dhanaṃ sarvaṃ raktavṛścikatāṃ gatam |
bhūtvā vṛścikarūpaṃ tannirgataṃ bhūmigartataḥ || 12 ||
[Analyze grammar]

koṭiśo vṛścikā raktā bhavane nirgatā niśi |
bhayamāsādya tatpatnī putrāḥ putraśca dāsikāḥ || 13 ||
[Analyze grammar]

niryayurvihvalāḥ sarve gṛhādbahirdrutaṃ tadā |
vilāsadevo vipro'pi parāṃ vihvalatāṃ gataḥ || 14 ||
[Analyze grammar]

śāstradṛṣṭyā vivedā'pi dhanaṃ vṛścikatāṃ gatam |
śuśoca bahudhā tatra śrāvayan svakuṭumbinaḥ || 15 ||
[Analyze grammar]

aho bhārye sutāḥ putryo dhanaṃ sarvaṃ gataṃ hi naḥ |
durbhāgyasyā'rjitaṃ cāpi prayāti vṛścikātmakam || 16 ||
[Analyze grammar]

paśyantvimān tāmrakuṃbhān riktān pūrvaprapūritān |
lakṣmīrmayā'rjitā sā na yojitā satsu karmasu || 17 ||
[Analyze grammar]

nātmārthaṃ nāpi devārthaṃ kuṭumbārthaṃ na yojitā |
sañcitā sarvadā garte mūrchitā sā gatā svayam || 18 ||
[Analyze grammar]

kadaryasya dhanaṃ lakṣmīrbhogaśūnyā vijīryati |
abhoktāraṃ vihāyā'nyaṃ yāti ṣaṇḍavadhūriva || 19 ||
[Analyze grammar]

bhogātmakaṃ phalaṃ naiva prāptaṃ mayā kadācana |
pratyutā'ghaṃ mahat prāptaṃ luñcājanyaṃ pralobhinā || 20 ||
[Analyze grammar]

bhoktavyaṃ paraloke talluñcākarmaphalaṃ mayā |
ubhayorlokayoḥ kaṣṭaṃ pratyakṣaṃ mama vartate || 21 ||
[Analyze grammar]

pāpametadbrāhmaṇasya tato'nyaccāpi me'bhavat |
dravyārjane prasaktasya sandhyākarmādihīnatā || 22 ||
[Analyze grammar]

satyaṃ śaucaṃ kṣamā śāntistṛptirvrataṃ surārcanam |
santoṣaścātmaveditvaṃ svābhāvikaṃ dvijasya yat || 23 ||
[Analyze grammar]

mayā tadvihitaṃ sarvaṃ lobhātmanā tu pāpinā |
pāpasya loke pāpānāṃ mūlaṃ lobho nigadyate || 24 ||
[Analyze grammar]

adharmaputro lobho'styadharmo lobhāt pravardhate |
lakṣmīḥ ruṣṭā hareḥ patnī mamā'dharmasthitasya vai || 25 ||
[Analyze grammar]

jaḍā'pi sā gatā caityā bhūtvā vṛścikarūpiṇī |
tasyāḥ prasannatārthaṃ tu sādhanaṃ harisevanam || 26 ||
[Analyze grammar]

vinā prasannatāṃ lakṣmyā vaikuṇṭhe vasatirna hi |
tasmāt prasādanīyā sā nārāyaṇasya sevanāt || 27 ||
[Analyze grammar]

ityevaṃ sa śuśocāpi nirdhanaḥ svajanaiḥ saha |
vicittatāṃ gataścāpi luñcādhanalayāttathā || 28 ||
[Analyze grammar]

kuṭumbaṃ duḥkhamāpannaṃ sukhaśūnyaṃ tato'bhavat |
padaṃ pradhānaṃ kaṣṭākhyaṃ sarvaṃ tasyā'pyabhāsata || 29 ||
[Analyze grammar]

anyāyopārjitaṃ dravyaṃ mūlamādāya nirgatam |
tasmāt pradhānatā duṣṭā lobhakrodhādisaṃbhṛtā || 30 ||
[Analyze grammar]

svargamokṣādihantryeva viprasya tu viśeṣataḥ |
viprasya yogyatā daive sukhadā na tu rājake || 31 ||
[Analyze grammar]

sadā kleśamayaṃ rājyaṃ sattā pāpānvitā sadā |
pradhānatā śāṭhyayuktā kathaṃ viprasya mokṣaṇam || 32 ||
[Analyze grammar]

gāyatrījāpakāle'pi rājyakāryavicintanam |
śrīkṛṣṇadhyānakāle'pi śatrvādidhyānamarṣaṇam || 33 ||
[Analyze grammar]

pūjākāle mahīmānasammānādividhāpanam |
devadarśanakāle'pi cauraduṣṭādicintanam || 34 ||
[Analyze grammar]

ātmasādhanakāle'pi māyāsādhanamanvaham |
mokṣasādhanasamaye bandhasādhanamulbaṇam || 356 ||
[Analyze grammar]

puṇyasādhanasamaye pāpasādhanamāyatam |
aho kaṣṭapadaṃ nityaṃ pradhānapadamīdṛśam || 36 ||
[Analyze grammar]

tasmāt tyājyaṃ pradhānatvaṃ sukhanidrā na yatra vai |
śāśvataśca na kośo'sti sā vai tyājyā pradhānatā || 37 ||
[Analyze grammar]

bhāgyarekhā daridrasya dāridryamātanoti vai |
yatamānasya yatno'pi nirbalo rekhayā kṛtaḥ || 38 ||
[Analyze grammar]

janmarekhā balavatī cānte svasyāṃ nayatyapi |
tathā mamāpi sampannā sthitiḥ pūrveva tāpasī || 39 ||
[Analyze grammar]

tasmāt tyaktvā pradhānatvaṃ yāmi tvanyatra yat sukham |
śrūyate tu mayā nityaṃ śubhaṃ lokamukhādapi || 40 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ pārāyaṇaṃ param |
vārṣikaṃ vartate nātidūre vai śarkarāpure || 41 ||
[Analyze grammar]

viprāstatra samāyātā rājāno rājayoginaḥ |
ṛṣayaḥ sādhavo bhaktā vaiṣṇavā bahavo janāḥ || 42 ||
[Analyze grammar]

śreṣṭhinaśca narā nāryo lakṣādhimānavāḥ sadā |
śṛṇvanti tu kathā divyāḥ pāvanāste bhavantyapi || 43 ||
[Analyze grammar]

lakṣmīḥ prasannā bhavati prasannaśca narāyaṇaḥ |
pāpināṃ cā'vīkṣya doṣān karoti pāvanāṃstu tān || 44 ||
[Analyze grammar]

kṛpayaiva prabhuḥ kṛṣṇo nārāyaṇaḥ pareśvara |
āgatya darśanaṃ datvā'kṣaraṃ dhāma nayatyapi || 45 ||
[Analyze grammar]

vipro'haṃ pāpasampanno me gatirnānyathā śubhā |
gatvā tatra kathāṃ śrutvā kṛtvā pāpavidhūnanam || 46 ||
[Analyze grammar]

brahmagatiṃ prayāsyāmi syāt sāphalyaṃ janermama |
asāraḥ khalu saṃsāraḥ kṛto'pyakṛta eva saḥ || 47 ||
[Analyze grammar]

vivekena tu taṃ tyaktvā yāsyāmi paramāṃ gatim |
yadvā tadvā kathāṃ śrutvā sadgatirme bhaviṣyati || 48 ||
[Analyze grammar]

kuṭumbena sahito'haṃ tato yāmyadhunā kathām |
dharmakṛtye ciratā vai vighnadā na tu sādhikā || 49 ||
[Analyze grammar]

dharmakārye tvātmakārye prakurvīta drutaṃ mudā |
prātaḥ kālo nivarteta na cāgacchet punaḥ śubhaḥ || 50 ||
[Analyze grammar]

vicāryetthaṃ badrike sa vipro vilāsadevakaḥ |
sajjo bhūtvā kuṭumbena sahitaḥ suvicāravān || 51 ||
[Analyze grammar]

tyaktvā prajāsamakṣaṃ vai padaṃ prādhānikaṃ tu tat |
virāmaṃ tu samāsādya parihāraṃ vidhāya ca || 52 ||
[Analyze grammar]

niryayau nagarāttasmāccharkarāpuramāyayau |
mahodyāne nijāvāsaṃ sabhāmaṇḍapasannidhau || 93 ||
[Analyze grammar]

akarodbhagavatprāptyai mano dadhe'tiśāntaye |
sasnau tīrthajalaiścāpyādāyopadāstataḥ svayam || 54 ||
[Analyze grammar]

kuṭumbasahito vipraḥ kathāmaṇḍapamāyayau |
badrike hṛdaye śāntirviprasya bahudhā'bhavat || 95 ||
[Analyze grammar]

muktāgaurī tu tatpatnī parāṃ śāntimavāpa ha |
maṇḍapadarśanaṃ kṛtvā putryaḥ pañca sutāstrayaḥ || 56 ||
[Analyze grammar]

sarve śāntimagustatra kṛtvā vyāsasya darśanam |
saṃhitāyā darśanaṃ ca lomaśasyāpi darśanam || 57 ||
[Analyze grammar]

kṛtvā satāṃ darśanaṃ ca sādhvīnāṃ darśanaṃ tathā |
vaiṣṇavānāmṛṣīṇāṃ ca bhaktānāṃ darśanaṃ hyapi || 58 ||
[Analyze grammar]

evaṃ teṣāṃ darśanena saṃkalpā vilayaṃ gatāḥ |
hṛdayānyamalānyeva jātāni mānasānyapi || 99 ||
[Analyze grammar]

udvegā vilayaṃ prāptāścintā cittānnyavartata |
duḥkhaṃ vyādhirādhyupādhī sarvaṃ tad vilayaṃ gatam || 60 ||
[Analyze grammar]

brahmasukhaṃ yathā syādvā tathā kṛṣṇasukhaṃ bhavet |
muktisukhaṃ yathā vā syāt tathā śāntirvyavartata || 61 ||
[Analyze grammar]

aho sthānasya māhātmyaṃ māyājālaṃ layaṃ gatam |
aho darśanamāhātmyaṃ manomalamalīyata || 62 ||
[Analyze grammar]

aho satāṃ pramāhātmyaṃ vāsanā vilayaṃ gatā |
darśanādeva viprasya tāpāstatra layaṃ gatāḥ || 63 ||
[Analyze grammar]

tatra cāgatya purato vyāsasyā'rhaṇamācarat |
saṃhitāyāḥ pūjanaṃ ca lomaśasyāpi pūjanam || 64 ||
[Analyze grammar]

satāṃ prapūjanaṃ cāpi nīrājanaṃ vyadhādapi |
dhūpaṃ dīpaṃ daṇḍavacca naivedyaṃ ca phalārpaṇam || 65 ||
[Analyze grammar]

jalaṃ payaḥ śarkarāṃ ca nyadhācchubhā'kṣatānapi |
tulavīpatrahārāṃśca kundakusumahārakān || 66 ||
[Analyze grammar]

candanaṃ kaisaraṃ cāpi nyadhāt sa saṃhitāntike |
kambalān divyavastrāṇi bhūṣāḥ sauvarṇajā nyadhāt || 67 ||
[Analyze grammar]

vedhopaveṣān ramyāṃśca rājārhakaṭakānapi |
nyadhāt kathāyāḥ purato divyaratnopadāstathā || 68 ||
[Analyze grammar]

pradakṣiṇaṃ tataḥ kṛtvā natvā nārāyaṇaṃ harim |
vyāsaṃ sabhāṃ tataḥ kuṭumbānvito maṇḍape dvijaḥ || 69 ||
[Analyze grammar]

niṣasāda puraḥsthāne sabhyasammānito hi saḥ |
tatpatnīputrikāputrāḥ pupūjurvyāsamutsukāḥ || 70 ||
[Analyze grammar]

natvā dhṛtvā prasādāmbu mukhe ca mastakopari |
niṣeduśca sabhāyāṃ vai śrotuṃ kathāṃ hi pāvanīm || 71 ||
[Analyze grammar]

śrutvā jagmurnijāvāsaṃ tvevaṃ nipeyamatandritāḥ |
kathāṃ śṛṇvanti sevante sādhūn maharṣipuṃgavān || 72 ||
[Analyze grammar]

kathāśravaṇatasteṣāṃ vairāgyaṃ samapadyata |
dīkṣāṃ prāptuṃ samīhā'pi samajāyata vai drutam || 73 ||
[Analyze grammar]

māsānte śrīlomaśo vai mantraṃ tebhyo dadau purā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 74 ||
[Analyze grammar]

prabhonārāyaṇasvāmin mādhavīnrāyaṇaprabho |
jayākṛṣṇalalitānrāyaṇarādhāpate vibho || 75 ||
[Analyze grammar]

evaṃ nāmabhajanaṃ ca dadau tebhyo mudā'tha te |
cakrustannāmabhajanaṃ nityaṃ śrīkṛṣṇavaiṣṇavāḥ || 76 ||
[Analyze grammar]

atha tyāgāśrame sthātuṃ samaicchan te kuṭumbinaḥ |
prārthayan vācakaṃ vyāsaṃ svataḥprakāśakāyanam || 77 ||
[Analyze grammar]

vyāsastathāstviti prāha caitrāntaikādaśītithau |
dhavale pakṣake prātaḥ prāyaścittamakārayat || 78 ||
[Analyze grammar]

pāpaviśodhanaṃ śrāddhaṃ pitṛkāryamakārayat |
ṛṇāpākaraṇaṃ cāpi grahāpākaraṇaṃ tathā || 79 ||
[Analyze grammar]

kārayitvā tīrthavidhiṃ rakṣāmantraṃ dadau tataḥ |
kālamāyāpāpakarmaśanuyāmyakuhṛdbhayāt || 80 ||
[Analyze grammar]

śūlamīnadhvajadhanuścakrasvastikavānava |
rakṣāmantramiti datvā prapattiṃ pradadau tataḥ || 81 ||
[Analyze grammar]

śaraṇaṃ śrākṛṣṇanārāyaṇo'stu mama sarvadā |
evaṃ śaraṇamantraṃ ca datvā brahmamanuṃ dadau || 82 ||
[Analyze grammar]

brahmā'haṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvataḥ |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me || 83 ||
[Analyze grammar]

brahmabhāvamanuṃ datvā cātmanivedanaṃ dadau |
bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ || 84 ||
[Analyze grammar]

pitā bandhuḥ suhṛnmitraṃ rakṣakaḥ pālako'stu saḥ |
oṃ śrīlakṣmyai mahālakṣmyai duḥkhamantryai śriyai namaḥ || 85 ||
[Analyze grammar]

oṃ māṃ śrībālakṛṣṇāya samarpayāmi oṃ namaḥ |
evaṃ samarpaṇaṃ datvā kāṣāyāmbaradhotrakam || 86 ||
[Analyze grammar]

uttarīyaṃ śirastrāṇaṃ tathā cāpyaṃgarakṣakam |
gātrarakṣakamevāpi kāṣāyāmbaramārpayat || 87 ||
[Analyze grammar]

yajñopavītakaṃ kaṇṭhīṃ taulasīṃ candanaṃ tathā |
mālikāṃ śrīkṛṣṇanārāyaṇamūrtiṃ dadau tataḥ || 88 ||
[Analyze grammar]

evaṃ narebhyo datvā śrīkṛṣṇanārāyaṇeti ca |
nāmajapātmakaṃ datvā nārībhyo dīkṣaṇaṃ dadau || 89 ||
[Analyze grammar]

mantrān datvā ca kāṣāyāmbaraśāṭīṃ navāṃ śubhām |
kāṣāyaghargharīṃ cāpi kāṣāyacolikāṃ dadau || 90 ||
[Analyze grammar]

kāṣāyakucarakṣāṃ ca kāṣāyamūrdhakeśalīm |
yajñopavītakaṃ kaṇṭhīṃ taulasīṃ kuṃkumaṃ tathā || 91 ||
[Analyze grammar]

mālikāṃ śrīkṛṣṇanārāyaṇamūrtiṃ tato dadau |
jñānaṃ vistārataścāpi dadau sarvārpaṇātmakam || 92 ||
[Analyze grammar]

dehendriyā'ntaḥkaraṇaiścātmanā guṇakarmabhiḥ |
arpaṇaṃ śrīkṛṣṇanārāyaṇe dānātmakaṃ hi tat || 93 ||
[Analyze grammar]

upavāsastapaḥ śreṣṭhaṃ brahmacaryaṃ tapaḥ param |
kṛṣṇacaryā parā bhaktiḥ parā'kṣarapradā matā || 94 ||
[Analyze grammar]

upavāsena naśyed vai kāyendriyā'ghajātakam |
āntarāṇāṃ bhavecchuddhirdoṣāṇāṃ kṣapaṇaṃ tathā || 95 ||
[Analyze grammar]

brahmacaryeṇa kāmānāṃ nirodho doṣanāśanam |
vāsanāvilayaścāpi nārakitvapramokṣaṇam || 96 ||
[Analyze grammar]

śrīkṛṣṇacaryayā sarvaṃ naiṣkarmyamabhijāyate |
śrīkṛṣṇānugrahaścāpi śrīkṛṣṇārthasamastatā || 97 ||
[Analyze grammar]

tadbhaktyā taddhāmagatistanmūrtāvabhivāsitā |
tadānandāśanamātraṃ kṛṣṇatādātmyamityapi || 98 ||
[Analyze grammar]

evaṃ samupadiśyaiva prasādānnajalāmṛtam |
dadau tebhyaśca te bhaktā mahābhāgavatottamāḥ || 99 ||
[Analyze grammar]

tyāgisanto bhāvabhaktyā pupūjurvyāsasadgurum |
evaṃ badrīpriye luñcādano'pi dvijapuṃgavaḥ || 100 ||
[Analyze grammar]

kuṭumbasahito jātaḥ sādhuḥ pradhānatāṃ jahau |
dīkṣānāmā'bhavattasya divyaprakāśakāyanaḥ || 101 ||
[Analyze grammar]

triputrāṇāṃ tu nāmāni suraprakāśakāyanaḥ |
muniprakāśāyanakaḥ kṛṣṇaprakāśakāyanaḥ || 102 ||
[Analyze grammar]

patnī sādhvī dadhe nāma gaurīmuktāyanīti vai |
pañca putryo nāma dadhyuḥmauktikāyanikā tathā || 103 ||
[Analyze grammar]

śrīsattāyanikā ceti brahmadhāmāyanī tathā |
kṛṣṇakāntāyanī cāpi viṣṇukāntāyanīti ca || 104 ||
[Analyze grammar]

evaṃ badrīpriye tyāgāśrame tasthuḥ sadā tu te |
kālāntare kṛpāṃ prāpya yayurdhāmā'kṣaraṃ hareḥ || 105 ||
[Analyze grammar]

dīkṣāṃ vīkṣya tadā nāryo narāścāpi sahasraśaḥ |
jagṛhurvaiṣṇavīṃ dīkṣāṃ tatra tyāgamayīṃ dine || 106 ||
[Analyze grammar]

āturadīkṣitāstatra bahavo'pi narāḥ striyaḥ |
caitraśuklaikādaśyāṃ te dvādaśyāmapi kecana || 107 ||
[Analyze grammar]

trayodaśyāṃ caturdaśyāṃ pūrṇāyāmapi kecana |
divyadehā abhavaṃśca tānnetuṃ śrīnarāyaṇaḥ || 108 ||
[Analyze grammar]

vimānasahitastatrā''yayau nināya cākṣaram |
evaṃ cākṣaradhāmnastu mārgaṃ uddhāṭitastadā || 109 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇakāntena badrike |
sahasraśaścaitraśukle yayurdhāmā'kṣaraṃ hareḥ || 110 ||
[Analyze grammar]

paṭhanācchravaṇādasya camatkārā'vabodhanāt |
bhuktirmuktirbhaveccāpi kṛpayā śrīpateḥ prabhoḥ || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne luñcādanasya vilāsadevaviprasya sakuṭumbasya rājyapradhānasya kathāśravaṇena sādhudīkṣāgrahaṇamityādinirūpaṇanāmā dvāṣaṣṭitamo'dhyāya || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 62

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: