Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 61 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi līnakṣāranivāsinaḥ |
nāgādasya kathāṃ cāpi pāpatāpapraṇāśinīm || 1 ||
[Analyze grammar]

līnakṣāre tu nagare nāgakhelakaraḥ sadā |
sarpapālo'bhavad vādī nāgādanāmakaḥ khalu || 2 ||
[Analyze grammar]

vādikuṭumbakaṃ tatra vartate sarpapālakam |
nakulānāṃ ca sarpāṇāṃ śīlānāṃ yuddhadarśakam || 3 ||
[Analyze grammar]

āraṇyakapaśūnāṃ ca sarīsṛpāṇāṃ pālakam |
vānarāṇāṃ ca ṛkṣāṇāṃ kukkuṭānāṃ ca pālakam || 4 ||
[Analyze grammar]

paśūnādāya rāṣṭreṣu rāṣṭrāntareṣu yāti hi |
paśupakṣisarīsṛpakhelanairjīvavṛttikām || 5 ||
[Analyze grammar]

utpādya nirvahatyeva grāme grāme bhramatyapi |
pakṣipaśūn bhakṣayati paśuvad vartate'pi ca || 6 ||
[Analyze grammar]

poṣaṇārthaṃ bhramattadvai kuṭumbaṃ śarkarāpuram |
āyayau tat sindhutaṭe vṛkṣaṣaṇḍe samīpataḥ || 7 ||
[Analyze grammar]

maṇḍapānnātidūre ca kathāśabdābhisāriṇi |
sthale vāsaṃ vidhāyaiva tasthau jīvanahetave || 8 ||
[Analyze grammar]

mānavānāṃ tu sammarde khelaṃ darśayati prage |
madhyāhne ca tathā sāyaṃ janā dadati bhojanam || 9 ||
[Analyze grammar]

annaṃ vastraṃ ca piṣṭaṃ cā'kṣatān vastrāṇi dugdhakam |
śarkarāṃ ca guḍaṃ śākaṃ pātraṃ phalaṃ dalādikam || 10 ||
[Analyze grammar]

ghṛtaṃ tailaṃ cekṣudaṇḍaṃ ghāsaṃ kaṇān supolikāḥ |
roṭakān caṇakān bhakṣyaṃ dadatyeva dayāvaśāḥ || 11 ||
[Analyze grammar]

nāgādanādayaste'pi vādiṭāḥ sarpakīśayoḥ |
sarpanakulayoścāpi pradarśya khelanaṃ muhuḥ || 12 ||
[Analyze grammar]

lokān prarañjayantyeva vṛttinirvāhahetave |
athaivaṃ khelanaṃ kṛtvā yathākāle kathārthinaḥ || 13 ||
[Analyze grammar]

vādiṭāste kathāṃ śrotuṃ sāyamāyānti nityaśaḥ |
pūjanaṃ vyāsadevasya saṃhitāyāśca pūjanam || 14 ||
[Analyze grammar]

sādhūnāṃ lomaśādeśca kurvanta pūjanaṃ śubham |
upadāścārpayantyeva phalapuṣpāmbarādikam || 16 ||
[Analyze grammar]

ekadā svapaśūnāṃ te sabhārañjanahetave |
vyadhuḥ khelaṃ sabhāraṃge satāṃ prasannatāptaye || 16 ||
[Analyze grammar]

bhallukānāṃ ca ṛkṣāṇāṃ kīśānāṃ vṛścikasya ca |
kukkuṭānāṃ bhogināṃ ca nakulānāṃ ca meṣayoḥ || 17 ||
[Analyze grammar]

rañjitāḥ khelanaiḥ santaḥ prasādaṃ te dadustadā |
miṣṭānnāni bhojanāni phalāni piṣṭakāni ca || 18 ||
[Analyze grammar]

śarkarāśca payaḥ sūpaudanāni bhājikāstathā |
polikāḥ pūrikāścāpi śaṣkulīlaḍḍukānapi || 19 ||
[Analyze grammar]

pāyasānnamapūpāni śākānyuccāvacāni ca |
randhitānnāni caṇakān saṃskṛtān pācitān śṛtām || 20 ||
[Analyze grammar]

caṭanīṃ dadhidugdhāni takrāṇi kṛsarāṇi ca |
mahābhojyāni sarvāṇi vādiṭebhyastu sādhavaḥ || 21 ||
[Analyze grammar]

daduḥ prasādarūpāṇi paśubhyo'pi śubhāni ca |
prasādānnāni sarvāṇi daduḥ payāṃsi yāni ca || 22 ||
[Analyze grammar]

hareḥ pādāmṛtaṃ vāri dadustebhyo dayānvitāḥ |
bubhujuste hṛṣṭacittā vādiṭāḥ sarvaśastadā || 23 ||
[Analyze grammar]

paśavo'pi prasādena tṛptāḥ kiṃ vādiṭāḥ punaḥ |
pāvanāḥ pāpaśūnyāste'bhavan prasādabhojanāt || 24 ||
[Analyze grammar]

kathānāṃ śravaṇaiścāpi sattvacittāstato'bhavan |
mokṣārthamarthayāmāsurlomaśaṃ śreyase muhuḥ || 25 ||
[Analyze grammar]

lomaśaḥ pradadau tebhyo mantraṃ nāma harerapi |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 26 ||
[Analyze grammar]

prabhonārāyaṇasvāminmādhavīnrāyaṇaprabho |
jayākṛṣṇalalitānrāyaṇarādhāpate vibho || 27 ||
[Analyze grammar]

athaivaṃ prāpya mantraṃ te nāmadhunyaṃ pramuktidam |
vaiṣṇavāḥ paramā jātāścakruste bhajanaṃ hareḥ || 28 ||
[Analyze grammar]

māsānte pāvanānāṃ vai prasannaḥ śrīnarāyaṇaḥ |
caitrasyaiva śvetapakṣe tṛtīyāyāṃ śriyaḥ patiḥ || 29 ||
[Analyze grammar]

bhagavānāyayau teṣāṃ śreyase savimānakaḥ |
anādiśrīkṛṣṇasvāmī vallabho hi mahāprabhuḥ || 30 ||
[Analyze grammar]

vimānāt sahasā sāyaṃ cāvātarat sabhāsthale |
kathottaraṃ svayaṃ kṛṣṇo jagāda vādiṭān hitam || 31 ||
[Analyze grammar]

āyāta vādiṭā yūyaṃ mokṣārthaṃ madvimānake |
ye sajjāstviha mokṣārthaṃ teṣāṃ karomi mokṣaṇam || 32 ||
[Analyze grammar]

kṛpayā cāgatastvatra vo dadāmi kathāphalam |
ityuktā mohamāpannāḥ svāminikṛṣṇamādhave || 33 ||
[Analyze grammar]

vādiṭāścābālavṛddhāḥ pañcāśannarayoṣitaḥ |
śatena sahitāḥ pakṣipaśuvṛścikabhoginām || 34 ||
[Analyze grammar]

anyaiśca paśubhiḥ sarvaiḥ sahitāḥ śreya ārthayan |
prāhuḥ śrīparamātmānaṃ paśvādyā bālakā hi naḥ || 35 ||
[Analyze grammar]

tān vihāya kathaṃ kṛṣṇa yāsyāmaḥ śreyase vayam |
tān samuddhara bhagavan śaraṇāgatavatsala || 36 ||
[Analyze grammar]

eteṣāṃ na bhavenmuktiḥ pratyakṣaṃ māpatiṃ vinā |
tiryagyonigatānāṃ vai tatastvaṃ tān samuddhara || 37 ||
[Analyze grammar]

ityarthito hi bhagavānnanādiśrīnarāyaṇaḥ |
vādiṭaiḥ saha paśvādīn jalena prokṣya tatkṣaṇam || 38 ||
[Analyze grammar]

divyadehān vidhāyaiva muktarūpān caturbhujān |
devākṛtīn samastāṃstān vimāne nyasya yāvataḥ || 39 ||
[Analyze grammar]

sarveṣāṃ paśyatāṃ ninye dhāmā'kṣaraṃ nijaṃ hariḥ |
nāgādanādayaḥ sarve kṛpayā sevayā śruteḥ || 40 ||
[Analyze grammar]

yayurdhāmā'kṣaraṃ badri bhaktyā prapattirūpayā |
jayakāro'bhavattatra mahotsavo vyavartata || 41 ||
[Analyze grammar]

athā'nyaṃ ca camatkāraṃ śṛṇu badrīpriye tathā |
ārśaphalākhyanagarācchrutvā kathāmahotsavam || 42 ||
[Analyze grammar]

āyayurvyāyāmakhelakuśalā dve śate narāḥ |
nāryaścāpi ca khelinyaḥ siṃhādyāḥ paśavo gajāḥ || 43 ||
[Analyze grammar]

vājinaḥ śarabhā bhallukā dvipā gavayāḥ kharāḥ |
sārahāsyavidaḥ sarve vyomarajjvādidolinaḥ || 44 ||
[Analyze grammar]

vajrakāryavido nirālamboḍḍayanavedinaḥ |
mahābalā narā nāryo dehakauśalyadarśinaḥ || 45 ||
[Analyze grammar]

udyāne te nivāsaṃ vai cakruḥ khelaparāyaṇāḥ |
nityaṃ rātrau sukhelāni kurvanti kārayantyapi || 46 ||
[Analyze grammar]

ekadā te vinā mūlyaṃ khelanāni vyadhurniśi |
satāṃ kathārthināṃ cāpi mānavānāṃ pradṛṣṭaye || 47 ||
[Analyze grammar]

raṃgastatra hi bhaktānāṃ prabhaktānāṃ mahānabhūt |
lakṣaśo mānavā draṣṭuṃ samāyātāstadā niśi || 48 ||
[Analyze grammar]

gajānāṃ vājināṃ cāpi siṃhānāṃ khelanānyapi |
kṛtavantaśca te sārahāsyamaṇḍalikā narāḥ || 49 ||
[Analyze grammar]

nārīṇāṃ gītakāryāṇi nartanāni vyadhuḥ striyaḥ |
paśūnāṃ pakṣiṇāṃ yāni khelanāni vyadhuśca te || 50 ||
[Analyze grammar]

vyomoḍḍayanarūpāṇi vahnikāryāṇi yānyapi |
yantrakhelāni hṛdyāni cakrire mānavādayaḥ || 51 ||
[Analyze grammar]

prasannāstāni saṃvīkṣya vaiṣṇavāḥ sādhavo'pare |
narā nāryaḥ prasannāśca sañjātāḥ khelalokanaiḥ || 52 ||
[Analyze grammar]

upadā khelakebhyaśca daduḥ śrīvaiṣṇavā janāḥ |
nṛpāḥ prajāḥ śreṣṭhinaśca dhanāni bahudhā daduḥ || 53 ||
[Analyze grammar]

khelānte sādhavastebhyo mokṣāśiṣo daduḥ śubhāḥ |
svataḥprakāśo bhagavān prasādaṃ bahuśobhanam || 54 ||
[Analyze grammar]

bhojanaṃ pradadau tebhyo miṣṭānnaṃ caraṇāmṛtam |
bhuktvā te pāvanā jātā mānavāḥ paśupakṣiṇaḥ || 55 ||
[Analyze grammar]

prātaḥ snātvā ca te nadyā jale śrīlomaśaṃ yayuḥ |
kathāsthānaṃ pūjanārthaṃ vyāsasya pustakasya ca || 56 ||
[Analyze grammar]

prātaḥ prapūjanaṃ cakrurbahubhirvastubhiśca te |
upadāśca puro dhṛtvā candanādyairapūjayan || 57 ||
[Analyze grammar]

prārthayan śreyase te'pi kathāśravaṇapāvitāḥ |
lomaśastatra sarvebhyo manuṃ nāma dadau mudā || 98 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
prabhonārāyaṇasvāminmādhavīnrārāyaṇaprabho || 99 ||
[Analyze grammar]

jayākṛṣṇalalitānrāyaṇarādhāpate vibho |
evaṃ mantraṃ nāmadhunyaṃ dadau śrīlomaśo muniḥ || 60 ||
[Analyze grammar]

te sarve sārahāsasthā jepurmantraṃ vidhānavat |
nāmadhunyaṃ pracakruśca mokṣārthaṃ kṛtaniścayāḥ || 61 ||
[Analyze grammar]

sevāṃ satāṃ vaiṣṇavānāṃ sādhvīnāṃ cakrire mudā |
kathāṃ nityaṃ śuśruvuste dānadharmaparāyaṇāḥ || 62 ||
[Analyze grammar]

nityaṃ te bhajanaṃ cakruḥ kṛṣṇanārāyaṇaprabhoḥ |
māsānte pāvanānāṃ tu mokṣadātā narāyaṇaḥ || 63 ||
[Analyze grammar]

mahāvimānamādāya sūryabhāsaṃ suvarṇajam |
lakṣmyā śriyā prajñayā padmayā muktairyutaṃ śubham || 64 ||
[Analyze grammar]

āyayau maṇḍapodyānamadhyadeśe hyavātarat |
vimānaṃ tatsūryatulyaṃ vyalokayan prajājanāḥ || 65 ||
[Analyze grammar]

sāyāhne vai caitraśuklatṛtīyāyāṃ drutaṃ janāḥ |
mahāścaryaparāstatra kathānte'bhita āyayuḥ || 66 ||
[Analyze grammar]

cakruste darśanaṃ svāmikṛṣṇanārāyaṇasya vai |
sarveṣāṃ paśyatāṃ kṛṣṇaḥ sārahāsasya mānavān || 67 ||
[Analyze grammar]

narānnārīḥ prāvadadvai tvāyāntvatra vimānake |
bhavanmokṣāyāṣṭhagato'smi samārohantu satvaram || 68 ||
[Analyze grammar]

ye vāñchanti paraṃ mokṣaṃ te tvāyāntu vimānake |
ityuktā badrike sārahāsamaṇḍalino janāḥ || 69 ||
[Analyze grammar]

narā nāryo bālikāśca bālā vṛddhāstathā'pare |
yuvānaśca vimalā ye gatamohā nirañjanāḥ || 70 ||
[Analyze grammar]

nirdagdhavāsanā ye ca kathāśravaṇapāvitāḥ |
sajjā gantumabhavan ye vairāgyavegaśālinaḥ || 71 ||
[Analyze grammar]

te sarve tvaritāścāsan samutsukā hi muktaye |
cakrurhalahalāśabdān vimānaṃ prati dudruvuḥ || 72 ||
[Analyze grammar]

pārvaṇena kṛṣṇanārāyaṇapādajalena tān |
saṃprokṣya divyadehān vai kṛtvā tatraiva tatkṣaṇam || 73 ||
[Analyze grammar]

divyoḍḍayanaśaktāṃśca kṛtvā dhṛtvā vimānake |
dehaistaireva ṣoḍaśavarṣān vidhāya mādhavaḥ || 74 ||
[Analyze grammar]

mānavānāṃ śataṃ cāpi nītvā dhāmā'kṣaraṃ yayau |
śataṃ tatrā'vaśiṣṭāśca paśupakṣisamanvitāḥ || 75 ||
[Analyze grammar]

mahāścaryaparāste'pi bhajanaṃ cakrurādarāt |
te'pi paścājjātavegā mokṣārthaṃ niścayaṃ vyadhuḥ || 76 ||
[Analyze grammar]

kīrtanaṃ nityamevaite cakrurvai bhaktibhāvataḥ |
dadhyurnārāyaṇakṛṣṇaṃ tanmānasāśca tatparāḥ || 77 ||
[Analyze grammar]

satāṃ sevāṃ pracakruśca viśeṣataḥ samarpitāḥ |
kathāśravaṇaṃ cakruśca nityaṃ nityamatandritāḥ || 78 ||
[Analyze grammar]

prārthanāṃ te'pi mokṣārthaṃ cakruḥ śrīlomaśāgrataḥ |
tathāstviti prāha ṛṣiścāśīrvādān dadau tataḥ || 79 ||
[Analyze grammar]

caitrasya śuklaikādaśyāṃ prātasteṣāṃ janārdanaḥ |
kṛṣṇanārāyaṇo viṣṇurmokṣārthaṃ samupāgataḥ || 80 ||
[Analyze grammar]

badrike te kṛtasnānā kṛtārhaṇāḥ sabhāsthalam |
āyāyustatra vai śrutvā kathāṃ tiṣṭhanti yāvatā || 81 ||
[Analyze grammar]

tāvadvimānamākāśādavātarat suvarṇajam |
divyaṃ śrībālakṛṣṇena vāhitaṃ suviśālakam || 82 ||
[Analyze grammar]

sarveṣāṃ gocaraṃ ramyaṃ tasmāt kṛṣṇo bahirmudā |
āgatya sārahāsasthānavaśiṣṭān hi mānavān || 83 ||
[Analyze grammar]

hariḥ prāha samāyāntu mokṣapadaṃ nayāmyaham |
sārahāsasyā'granetā nāmnā mārtaṇḍamaṇḍalaḥ || 84 ||
[Analyze grammar]

yo vai mokṣaṃ gataḥ pūrvaṃ tasya putro'rkamaṇḍalaḥ |
tūrṇaṃ kare jalaṃ gṛhya saṃkalpaṃ pra vyadhānmudā || 85 ||
[Analyze grammar]

yaddhanaṃ copakaraṇānyuccāvacāni yāni ca |
vāhanāni ca yānāni vastrabhūṣāsamṛddhayaḥ || 86 ||
[Analyze grammar]

sārahāsīyakaṃ sarvaṃ dhanādi vividharddhikam |
atra sthitaṃ tvarpayāmi pārāyaṇārthamatra yat || 87 ||
[Analyze grammar]

jīvatpaśūn pakṣigaṇān sarīsṛpādikānapi |
asmābhiḥ saha śrīkṛṣṇanārāyaṇo nayatvapi || 88 ||
[Analyze grammar]

mokṣapadaṃ prayāntyeva pañcādyā api ye'tra ha |
mānavāśca narā nāryo bālāśca bālikā api || 89 ||
[Analyze grammar]

divyadehā vimānena prayāntvakṣaradhāma te |
śṛṇvatāṃ vai sadasyānāṃ jalaṃ mumoca vai kṣitau || 90 ||
[Analyze grammar]

tāvacchrīkṛṣṇabhagavān jalaṃ cikṣepa teṣu tu |
jalasparśena sahasā divyadehāḥ samujjvalāḥ || 91 ||
[Analyze grammar]

sārahāsajanā āsan divyāśca divyavigrahāḥ |
paśvādyāśca sthitā vāse mṛtāste paśuvigrahāḥ || 92 ||
[Analyze grammar]

divyadehā abhavaṃśca devatulyāḥ samastataḥ |
āruruhurvimānaṃ te sarve vai muktavigrahāḥ || 93 ||
[Analyze grammar]

narā nāryaśca paśvādyāḥ sārahāsagatāstu ye |
sarve vimānamārūḍhāḥ śrīkṛṣṇājñāvaśāstadā || 94 ||
[Analyze grammar]

jayaśabdaṃ nāmadhunyaṃ vimāne te pracakrire |
kṛṣṇanārāyaṇanītā yayurdhāmā'kṣaraṃ hareḥ || 95 ||
[Analyze grammar]

badrike jayaśabdāśca tadā''san sarvato hyati |
puṣpāṇāṃ vṛṣṭayastatra divyānāmabhavan śubhāḥ || 96 ||
[Analyze grammar]

candanānāṃ vṛṣṭayaścā'bhavan meghapathaścyutāḥ |
satāṃ sevāphalaṃ mantranāmajāpaphalaṃ tathā || 97 ||
[Analyze grammar]

kathāśravaṇajanyaṃ ca phalaṃ śraddhāsamanvitam |
badrike sārahāsasya maṇḍalasya prajīvinām || 98 ||
[Analyze grammar]

prāptaṃ kṛpātmakaṃ cāpi kṛṣṇanārāyaṇasya ha |
kṛṣṇasya kṛpayā sarve muktiṃ yayuḥ parākṣare || 99 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇādapi mokṣabhāg |
sarveṣṭasiddhiratyarthā sammukhī samprapadyate || 100 ||
[Analyze grammar]

saṃkalpitaṃ samastaṃ vai labhyeta śravaṇādapi |
bhuktirmuktirmahāsvargaṃ sarvaṃ karagataṃ bhavet || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne vādiṭasya nāgādananāmakasya sakuṭumbasya sārahāsamaṇḍalasthānāṃ mārtaṇḍamaṇḍalādīnāṃ samastānāṃ ca kathāśravaṇasādhusevanabhaktyādibhi |
moṃkṣaṇamityādinirūpaṇanāmaikaṣaṣṭitamo'dhyāyaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 61

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: