Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 60 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ mallapramokṣiṇīm |
śrīkāranagare tvāsan mallāstadyuddhakovidāḥ || 1 ||
[Analyze grammar]

pañcāśatsaṃkhyakāḥ śreṣṭhāḥ kṛtābhyāsā dṛḍhāsthinaḥ |
anye'pi mallavargasya kuṭumbino'bhavaṃstathā || 2 ||
[Analyze grammar]

narā nāryaśca te yānti nityaṃ kathāśravāya vai |
śrutvā nityaṃ samāyānti gṛhāṇi varṇayanti ca || 3 ||
[Analyze grammar]

gṛhasthebhyaḥ kathāṃ divyāṃ śrutāṃ yāṃ mokṣakāriṇīm |
tathā vadanti dṛṣṭaṃ yaṃ camatkāraṃ vimānajam || 4 ||
[Analyze grammar]

ye ye mokṣaṃ prayāntyeva tāṃ tāṃ vārtāṃ vadantyapi |
tato mallāḥ prasannāśca kathāsthalīṃ yayurdṛḍhāḥ || 5 ||
[Analyze grammar]

bahubhiḥ svajanaiḥ sākaṃ maṇḍapāntamupasthitāḥ |
kathānte te mallayuddhaṃ mahāścaryakaraṃ vyadhuḥ || 6 ||
[Analyze grammar]

lomaśastu prasannaḥ san mantraṃ tebhyo dadau mudā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || || 7 ||
[Analyze grammar]

nāmasaṃkīrtanārthaṃ ca bhajanaṃ pradadau tadā |
prabhonārāyaṇasvāminārāyaṇa narāyaṇa || 8 ||
[Analyze grammar]

anādimādhavīkṛṣṇanārāyaṇa ramāyaṇa |
mallāste sakuṭumbā vai bhajanaṃ cakrire sadā || 9 ||
[Analyze grammar]

kathāśravaṇamevāpi nityaṃ nityaṃ pracakrire |
satāṃ sevāṃ vyadhuḥ premṇā pūjanaṃ vācakasya ca || 10 ||
[Analyze grammar]

ārārtrikaṃ saṃhitāyāścakrire dharmamānasāḥ |
dānāni svarṇaratnānāṃ bhūṣāpātrānnavāsasām || 11 ||
[Analyze grammar]

cakrire mudrikāṇāṃ ca gavāṃ dānāni cakrire |
bhejuḥ śrīparamātmānaṃ śuśravuḥ saṃhitākathām || 12 ||
[Analyze grammar]

pavitrāste prajātā vai niṣpāpā vāsanojjhitāḥ |
muktiyogyāstu ye jātā vṛddhā nāryo narā api || 13 ||
[Analyze grammar]

teṣāmagresarā nāmnā harivaryo gajakramaḥ |
śatavājaḥ siṃhamardaḥ śarabhārdaḥ kaserukaḥ || 14 ||
[Analyze grammar]

drumabhañjo vaṃśavāraḥ śilādo lohapeṣaṇaḥ |
ityevamādyāścānye'pi kṛtakṛtyā nirāśayāḥ || 15 ||
[Analyze grammar]

pradagdhavāsanā jātā nāryo'pi vṛddhayoṣitaḥ |
pratīkṣante tu muktyarthaṃ savimānāgamaṃ hareḥ || 16 ||
[Analyze grammar]

sāyaṃ caitrāmāvāsyāyāṃ kathānte kṛtapūjanāḥ |
sajjā ye cā'bhavan tāṃstu netuṃ kṛṣṇa upāyayau || 17 ||
[Analyze grammar]

divyavimānasahito divyābharaṇabhūṣitaḥ |
śriyā lakṣmyā padmayā ca ramayā saha tejasā || 18 ||
[Analyze grammar]

prakāśayan diśo harirhasan mallānuvāca ha |
mokṣayogyā bhavanto vai mokṣapuṇyābhibhāginaḥ || 19 ||
[Analyze grammar]

vihāya bhautikāndehānārohantu vimānakam |
ityuktā mallabhaktāste ye sajjā gantumakṣaram || 20 ||
[Analyze grammar]

narā nāryaśca te dehān vihāya divyamūrtayaḥ |
bhūtvā kṛṣṇecchayā tūrṇamāruruhurvimānakam || 21 ||
[Analyze grammar]

sarvā muktānikā muktā divyātmānaḥ surūpiṇaḥ |
bhūtvā śrīkṛṣṇadāsāśca jayaśabdān pracakrire || 22 ||
[Analyze grammar]

tānnītvā śrīkṛṣṇanārāyaṇo badrīśvari nijam |
dhāmā'kṣaraṃ yayau vyomnā sarveṣāṃ paśyatāṃ satām || 23 ||
[Analyze grammar]

teṣāṃ dehānapare tu śiṣṭā mallakuṭumbinaḥ |
nītvā pradāhayāmāsuścordhvadaihikamācaran || 24 ||
[Analyze grammar]

camatkāro mahāṃścāyaṃ prasasārā'tivegataḥ |
deśe grāmeṣu mallānāṃ mokṣātmako'timānavaḥ || 25 ||
[Analyze grammar]

śṛṇu badrīpriye devi camatkāraṃ tathā'param |
vārdhūṣikāśca godhādā lūṇīnagaravāsinaḥ || 26 ||
[Analyze grammar]

dantadhāvanavikretāraśca kuṭumbinastadā |
śrutavanto mānuṣebhyaḥ praśaṃsāṃ paramātmanaḥ || 27 ||
[Analyze grammar]

kathāyāśca camatkāraṃ pāpināṃ pāpanāśanam |
mokṣaṃ divyavimānena yānaṃ śrīkṛṣṇadarśanam || 28 ||
[Analyze grammar]

tena prajātajijñāsā narā nāryaśca saṃhitām |
śrotuṃ kṛtādarāḥ sajjā babhūvurvṛddhasaṃhitāḥ || 29 ||
[Analyze grammar]

bālāśca bālikāścāpi śataṃ te mānavāḥ sukham |
vṛṣabhairnijasāmagrīrnīyamānāḥ śanaiḥ śanaiḥ || 30 ||
[Analyze grammar]

vāghgharayaḥ śraukṛṣṇaṃ śrīnārāyaṇaṃ pareśvaram |
smarantaḥ prayayuḥ sindhujale sasnustato drutam || 31 ||
[Analyze grammar]

bhakṣayitvā tu pātheyaṃ prayayurmaṇḍapāntikam |
udyāne vṛṣabhā''vāsaṃ cakrire taruṣaṇḍake || 32 ||
[Analyze grammar]

tataḥ śrotuṃ kathāṃ nītvā pūjāsāmagrikāḥ śubhāḥ |
vyāsāsanaṃ kathāsthānaṃ yayurbhāvabharāśca te || 33 ||
[Analyze grammar]

pupūjuḥ parayā bhaktyā bhāvaprakāśavācakam |
lakṣmīnārāyaṇasaṃhitāṃ pupūjuḥ samāhitāḥ || 34 ||
[Analyze grammar]

upadā phalapuṣpāṇi svarṇamudrāḥ puro nyadhuḥ |
vastrabhūṣāmālikāśca maṇihārān dadustathā || 35 ||
[Analyze grammar]

guñjāhārān puṣpahārānakṣatān nidadhuḥ puraḥ |
dhūpaṃ dīpaṃ ca naivedyaṃ kuṃkumā'gurucandanam || 36 ||
[Analyze grammar]

samarpyā''rārtrikaṃ cakruḥ sarve cakruśca daṇḍavat |
dakṣiṇāṃ rūpyamudrāśca puro nyadhustataḥ kathām || 37 ||
[Analyze grammar]

śaśruvurbhāvataścāpi pupūjurlomaśaṃ munim |
satāṃ sevāmāśrameṣu gatvā cakruraharniśam || 38 ||
[Analyze grammar]

evaṃ vārdhūṣikāḥ sarve kathāsevāvidhānataḥ |
gatapāpā viśuddhāścā'bhavan tebhyastu lomaśaḥ || 39 ||
[Analyze grammar]

mantraṃ saṃśrāvayāmāsa nāmadhunyaṃ dadau tathā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 40 ||
[Analyze grammar]

prabhonārāyaṇasvāminmālatīnrāyaṇaprabho |
jayākṛṣṇalalitānrāyaṇarādhāpate vibho || 41 ||
[Analyze grammar]

prāpya mantraṃ nāmadhunyaṃ jepuścakruḥ sadā prage |
sāyaṃ tvevaṃ kathāṃ śrutvā jepuścakruḥ samāgatāḥ || 42 ||
[Analyze grammar]

nityaṃ cānāyya dadati dantadhāvanakānyapi |
barburādidrumāṇāṃ vā kṣīravatāṃ suśākhinām || 43 ||
[Analyze grammar]

tanuśākhāntalabhyāni mṛdūni surasāni ca |
evaṃ gatvā pārśvavane tvānayanti madhūnyapi || 44 ||
[Analyze grammar]

samarpayanti sādhubhyo vācakāya maharṣaye |
kṛṣṇanārāyaṇasyāpi pūjārthamarpayantyapi || 45 ||
[Analyze grammar]

ānayanti ca samidhaḥ kāṣṭhāni dhunihetave |
mṛttikāṃ cānayantyatra sevante sādhuyoginaḥ || 46 ||
[Analyze grammar]

evaṃ sarve kroṣṭṛvyādhā vaiṣṇavāḥ sevayā'bhavan |
pāvanāḥ pāpahīnāśca kathāśrutervivāsanāḥ || 47 ||
[Analyze grammar]

māsānte śrīprabhurnārāyaṇaḥ śrīmādhavīśvaraḥ |
kṛṣṇaḥ prasannasteṣāṃ vai svapne sākṣāttadā'bhavat || 48 ||
[Analyze grammar]

caturbhujaḥ śrīsahitaḥ kṛtasevādivastuyuk |
hasan divyasvarūpaśca sahasrasūryabhāyutaḥ || 49 ||
[Analyze grammar]

kṣaṇāttiro'bhavaccāpi tataste prātareva ha |
utthāya tūrṇaṃ saṃsnātvā prasannā lomaśaṃ yayuḥ || 50 ||
[Analyze grammar]

pūjayitvā tu vṛttāntaṃ svāpnaṃ nyavedayanmudā |
lomaśo'pi samākarṇya prāha kroṣṭṛhaṇaḥ śubham || 51 ||
[Analyze grammar]

yuṣmākaṃ pātakaṃ naṣṭaṃ puṇyamabhyuditaṃ bahu |
devānāṃ durlabhaṃ kṛṣṇadarśanaṃ va upasthitam || 52 ||
[Analyze grammar]

yūyaṃ yogyā mokṣapade netuṃ vitta hi sarvathā |
bhagavān śrīkṛṣṇanārāyaṇo neṣyati vastataḥ || 53 ||
[Analyze grammar]

sajjā bhavata vṛddhādyā ye vāñcchantyakṣaraṃ padam |
nārāyaṇaḥ svayaṃ lakṣmīpatiḥ samāgamiṣyati || 54 ||
[Analyze grammar]

ityuktāste vāghgharayo'bhavan sajjāstu muktaye |
vṛddhā nāryo narāścāpi pratīkṣante tadāgamam || 55 ||
[Analyze grammar]

caitrakṛṣṇāmāvāsyāyā rātryante pratipaddine |
prātareva samāyātaḥ śrīkṛṣṇaḥ puruṣottamaḥ || 56 ||
[Analyze grammar]

caitraśuklā''dyadivase śuklātiśuklarūpavān |
ujjvalaḥ śrīsahitaḥ śrīkṛṣṇanārāyaṇaḥ svayam || 57 ||
[Analyze grammar]

sarvabhūṣāprabhūṣitaḥ sarvathā saumya īśitā |
vimānena drutaṃ cā'vātarat pṛthvyāṃ puraḥkṣitau || 58 ||
[Analyze grammar]

āścaryaṃ paramaṃ jātaṃ samujjvalaṃ tadā'mbaram |
jayanādāḥ surāṇāṃ ca puṣpavṛṣṭirdivaukasām || 59 ||
[Analyze grammar]

abhavan paritastatra kroṣṭṛhantṝnuvāca saḥ |
āyāta saṃprasanno'smi bhaktyā kathāśraveṇa ca || 60 ||
[Analyze grammar]

sādhūnāṃ sevayā cāpi mannāmakīrtanena ca |
pāvanāḥ sthaḥ samāyāta vimānaṃ mokṣanetṛ me || 61 ||
[Analyze grammar]

śrutvā tu badrike ye ye sajjā gantuṃ paraṃ padam |
abhavaṃste drutaṃ dehāṃstyaktvā tatra hi bhautikān || 62 ||
[Analyze grammar]

vimānaṃ te divyadehā bhūtvā''ruruhurutsukāḥ |
harṣalālādināmāno natvā śrīpatimīśvaram || 63 ||
[Analyze grammar]

śriyaṃ natvā narā nāryo muktā muktānikāstadā |
śrīkṛṣṇena praṇītāste yayurbrahmā'kṣaraṃ padam || 64 ||
[Analyze grammar]

sarveṣāṃ paśyatāṃ badri paraṃ mokṣaṃ yayurhi te |
kṛpayā śrīkṛṣṇanārāyaṇasya ca kathābalāt || 65 ||
[Analyze grammar]

athā'nyatte kathayāmi mahāścaryaṃ tadā tathā |
śṛṇu badrīpriye devi śṛṇvatāṃ pāpanāśakam || 66 ||
[Analyze grammar]

kaścinmṛgayurabhavat sindhuvane kuṭumbavān |
dṛṣṭavānambare tejaḥ prātareva vimānakam || 67 ||
[Analyze grammar]

mumude vīkṣya sahasā kuṭumbena samanvitaḥ |
tasyā'bhavattato buddhiḥ śuddhā mokṣābhigāminī || 68 ||
[Analyze grammar]

hiṃsāṃ vihāya pāpānāṃ nāśārthaṃ sakuṭumbakaḥ |
kathāsthalaṃ yayau tatra pupūja lomaśaṃ munim || 69 ||
[Analyze grammar]

nyavedayat svavṛttāntaṃ pāpanāśanahetukam |
kathāṃ śrotuṃ tathā mantraṃ cāptuṃ gantuṃ paraṃ padam || 70 ||
[Analyze grammar]

lomaśastaṃ kīravaṇaṃ mṛgayuṃ prāha vai vratam |
snānaṃ prapūjanaṃ mālāvartanaṃ sevanaṃ satām || 71 ||
[Analyze grammar]

nityaṃ kathāyāḥ śravaṇaṃ kīrtanaṃ kamalāpateḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 72 ||
[Analyze grammar]

dadau mantraṃ hareḥ pādavāryamṛtaṃ dadau tathā |
prasādaṃ ca dadau brahmakūrcaṃ vrataṃ dadau tataḥ || 73 ||
[Analyze grammar]

kīravaṇādayaḥ sarve kuṭumbino vyadhurvratam |
bhajanaṃ sevanaṃ kathāśravaṇaṃ raṭanaṃ sadā || 74 ||
[Analyze grammar]

evaṃ māse gate sākṣāt kṛṣṇanārāyaṇaḥ prabhuḥ |
āyayau sādhurūpo vai drutaṃ kīravaṇaṃ prati || 75 ||
[Analyze grammar]

bhikṣāṃ yayāce sahasā phalapuṣpādibhojanām |
pātrāmbarādirūpā ca nāryarpaṇātmikāmapi || 76 ||
[Analyze grammar]

prasannaḥ sa kīravaṇo vīkṣya sādhuṃ samujjvalam |
nārāyaṇaṃ vicintyaiva dadau nārīṃ phalādikam || 77 ||
[Analyze grammar]

niḥsaṃśayaṃ nijaṃ bhaktaṃ bhaktāṃ parīkṣya mādhavaḥ |
sādhurūpādāvirāsa viṣṇurūpaścaturbhujaḥ || 78 ||
[Analyze grammar]

prāptvā phalaṃ prapasparśa nārīṃ naraṃ kuṭumbakam |
dakṣakareṇa bhagavān tāvat kīravaṇādayaḥ || 79 ||
[Analyze grammar]

divyadehā drutaṃ jātā divyarūpāḍhyamūrtayaḥ |
viṣṇurnārāyaṇastāṃśca sarvasvadānakāriṇaḥ || 80 ||
[Analyze grammar]

śaraṇāgatabhaktān vai vimānena suvarcasā |
anayad brahmalokaṃ vai paśyatāṃ dehadhāriṇām || 81 ||
[Analyze grammar]

badrike sā kṛpā svāmikṛṣṇanārāyaṇasya vai |
mṛgayuṃ tvanayat kṛṣṇo yannijaṃ dhāma cākṣaram || 82 ||
[Analyze grammar]

śrībadrīpriyovāca |
kathaṃ vai bhagavannārāyaṇa viṣṇo jagatpate |
hiṃsakasyā'bhavad vyomni vimānasyā'sya darśanam || 83 ||
[Analyze grammar]

śrīnaranārāyaṇa uvāca |
badrīpriye vane nityaṃ sādhusevāparaḥ sa hi |
phalapuṣpādibhiścāpi viśrāntisaṃpradānakaḥ || 84 ||
[Analyze grammar]

satāṃ pādādisaṃvāhasevākṛt sakuṭumbakaḥ |
nārāyaṇamprabhuṃ kṛṣṇaṃ japan satsaṃgakārakaḥ || 85 ||
[Analyze grammar]

tena yogena deveśi nirmalātmā supuṇyavān |
tyaktamṛgayādharmaḥ sa paścakālādavartata || 86 ||
[Analyze grammar]

evamāsīt puṇyaśālī sādhubhakto'tibhāvavān |
tato'sya śrīvimānasya darśanaṃ tvabhavattadā || 87 ||
[Analyze grammar]

badrike ye bhāgavatāste tu kṛṣṇapratāpinaḥ |
divyadṛṣṭayaḥ paśyanti divyaṃ kṛṣṇaṃ vimānakam || 88 ||
[Analyze grammar]

ye pāpā doṣabhṛddehā doṣātmānaśca doṣiṇaḥ |
nāstikā bhaktihīnāśca satāṃ vidveṣiṇastathā || 89 ||
[Analyze grammar]

teṣāṃ naivā'sti nistārasteṣāṃ na divyadarśanam |
teṣāṃ na yogaḥ subhago mokṣadaḥ svargado'pi vā || 90 ||
[Analyze grammar]

api satsaṃgapārśve ye vasanto'pi tu nāstikāḥ |
teṣāṃ satsaṃgalābho na na puṇyaṃ naiva mokṣaṇam || 91 ||
[Analyze grammar]

api dūre vasanto ye snehavanto harau sati |
satsu tādātmyahṛdayāsteṣāṃ puṇyaṃ ca mokṣaṇam || 92 ||
[Analyze grammar]

badrike bāhyasadbhiśca sahā''ntarikasādhavaḥ |
melanīyāḥ prayatnena tadā muktiḥ kare sthitā || 13 ||
[Analyze grammar]

bāhyato na satāṃ yogaścāntare viṣayānvitaḥ |
tādṛk satsaṃgahīnasya na svargaṃ na parā gatiḥ || 94 ||
[Analyze grammar]

badrike vai jagat sarvaṃ māyāvikṛtiśobhanam |
antarnagnaṃ bahiśchannaṃ gārhasthyaṃ sutarāṃ tathā || 95 ||
[Analyze grammar]

sadā viṣayacittātma sadā bhogaparāyaṇam |
barhiḥ suveṣamapi tannagnaṃ na yāti mokṣaṇam || 96 ||
[Analyze grammar]

badrike sādhavaḥ śāntā jitendriyā harau sthirāḥ |
antarviṣayahīnāśca bahirdigvāsaso'pi ca || 97 ||
[Analyze grammar]

brahmaguṇairdivyavastraiśchannā vibhūṣitāstu te |
avikṛtā akāmāśca vāsanāviṣavarjitāḥ || 98 ||
[Analyze grammar]

strīpuṃbhānavihīnāste suveṣāḥ sādhavo matāḥ |
teṣāṃ yogena pāpānāṃ vināśo brahmadarśanam || 99 ||
[Analyze grammar]

ātmanā divyatāprāptiraiśvaryāṇāṃ samarjanam |
mokṣaprāptirhareḥ prāptiḥ satāṃ yogena jāyate || 100 ||
[Analyze grammar]

kālanāśastathā māyānāśaḥ karmavināśanam |
bandhanāśo vāsanānāṃ kṣayaḥ sadyogato bhavet || 101 ||
[Analyze grammar]

evaṃ mṛgayuścāraṇye sādhusevāparāyaṇaḥ |
bījabalavān kṛṣṇasya vimānaṃ samalokayat || 102 ||
[Analyze grammar]

paṭhanācchravaṇādasya svargo muktirbhavedapi |
bhuktiḥ syāttu sakāmānāṃ sādhusaṃgāddhi mokṣaṇam || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne harivīryādimallānāṃ harṣalālādimṛgayūṇāṃ kīravaṇādivyādhānāṃ ca kathāśravaṇādito mokṣaṇamityādinirūpaṇanāmā ṣaṣṭitamo'dhyāyaḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 60

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: