Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 59 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ bhāṇḍasya mokṣadām |
dvārāmṛte tu nagare'bhavad bhāṇḍaḥ kuṭumbavān || 1 ||
[Analyze grammar]

jñātivṛddho'timatimān hāsyanarmādipaṇḍitaḥ |
rājotsaveṣu sarveṣu prajotsaveṣu cāpi saḥ || 2 ||
[Analyze grammar]

āmantritaḥ prayātyāśu rātrau khelaṃ karoti ca |
gāyanaṃ narmapadyāni narmakarmāṇi vai tadā || 3 ||
[Analyze grammar]

kṛtvā pradarśya nṛpatīn hāsayatyeva tatprajāḥ |
evaṃ sa kuśalaścāste prāpnoti pāritoṣikam || 4 ||
[Analyze grammar]

prasiddhaḥ so'bhavadbhūmau nāmnā tu bhaṇḍaśīlakaḥ |
janebhyaḥ so'pi śuśrāva pārāyaṇamahotsavam || 5 ||
[Analyze grammar]

lakṣātilakṣalokānāṃ samājo yatra jāyate |
kathā divyā bhavantyeva vinodāśca navā navāḥ || 6 ||
[Analyze grammar]

khelanāni bhavantyeva nūtnapradarśanānyapi |
pāpanāśo bhavatyeva kathāśravaṇato'pi ca || 7 ||
[Analyze grammar]

satāṃ samāgamaścāpi darśanaṃ paramātmanaḥ |
prajāyate prabhaktānāṃ camatkāro bhavatyapi || 8 ||
[Analyze grammar]

vimānaṃ śrīharestatra samāyāti suśobhanam |
muktā bhūtvā janā yānti parameśapadaṃ param || 9 ||
[Analyze grammar]

narā nāryaḥ prayāntyeva dhāmā'kṣaraṃ hareriha |
pāpānāṃ mokṣaṇaṃ tatra kāryate paramātmanā || 10 ||
[Analyze grammar]

evaṃ bhāṇḍān samastān vai kathayitvā harerbalam |
svayaṃ samastabhāṇḍaiśca naranārīsamanvitaḥ || 11 ||
[Analyze grammar]

bālikābālayuktaśca vṛddhapūjyasamanvitaḥ |
anobhiḥ sahitaḥ sarvaiḥ pātheyavastubhiḥ saha || 12 ||
[Analyze grammar]

paśvādivāhanairyuktaḥ sajjo bhūtvā samutsukaḥ |
pratasthe śrīhariṃ dhyātvā natvā grāmasya devatām || 13 ||
[Analyze grammar]

dhanaṃ dānārthakaṃ cāpi bhūṣāvastrāmbarāṇyapi |
iṣṭopakaraṇādyaṃ ca nītvā yayau kathāṃ prati || 14 ||
[Analyze grammar]

śarkarānagarābhyāśe snātvā sindhujale sa tu |
sarvakuṭumbasahito mānavaistriśatairyutaḥ || 15 ||
[Analyze grammar]

rājodyāne vidhāyaiva vasatiṃ svāsthyamāptavān |
pūjāsāmagrikāyukto vṛddhamānavasaṃyutaḥ || 16 ||
[Analyze grammar]

kathāmaṇḍapamabhyāgād vyāsapūjanahetave |
saṃhitāyāḥ sthalaṃ gatvā natvā sabhājanānapi || 17 ||
[Analyze grammar]

jayamokṣapradakṛṣṇa vyāsajīva ciraṃ jaya |
ṛṣayo vṛddhapūjyāśca jayatā'tra kṛpākarāḥ || 18 ||
[Analyze grammar]

jayantvime sādhavaśca śrotāro'pi jayantviha |
yātrālavastīrthavāsā jayantu sarvadā bhuvi || 19 ||
[Analyze grammar]

viprāḥ sādhvyaḥ sādhavaśca jayantu mokṣakāriṇaḥ |
ajñānapāpahartāro jayantu vaiṣṇavā janāḥ || 20 ||
[Analyze grammar]

ityevaṃ te vadanto vai cakrire daṇḍavanmuhuḥ |
dhūliṃ sabhāsthalasyāpi dadhyuḥ śirassu varṣmasu || 21 ||
[Analyze grammar]

athā''jñāṃ vyāsadevasya labdhvā pūjārthamāyayuḥ |
upadā vividhā nyasya puṣpahārāṃstilā'kṣatān || 22 ||
[Analyze grammar]

phalāni tāmbūlakāni nyadhuste saṃhitāpuraḥ |
vyāsasya candanādyaiśca pūjāṃ pracakrire tataḥ || 23 ||
[Analyze grammar]

nīrājanaṃ vyadhuścāpi cakrustasya pradakṣiṇam |
nartanaṃ gāyanaṃ cakrurbhāṇḍāḥ sarve subhāṇḍinaḥ || 24 ||
[Analyze grammar]

subhāṣayā hāsayanto janānnatvā sabhāntare |
prasādaṃ ca jalaṃ pītvā niṣeduḥ śravaṇārthinaḥ || 25 ||
[Analyze grammar]

kathāṃ śrutvā jagṛhuste mantraṃ śrīlomaśānmuneḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 26 ||
[Analyze grammar]

kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa |
bālakṛṣṇā'nādikṛṣṇanārāyaṇa ramāyaṇa || 27 ||
[Analyze grammar]

evaṃ dhunyaṃ dadau tebhyo nāmasaṃkīrtanāya vai |
tataste svanivāsaṃ vai gatāḥ svasthā hariśritāḥ || 28 ||
[Analyze grammar]

nityaṃ kathāṃ praśṛṇvanti gāyanti gītikā hareḥ |
ābālavṛddhāḥ sarve te sevante sādhuyoginaḥ || 29 ||
[Analyze grammar]

evaṃ nityaṃ tu yatsaṃgaṃ kṛtvā māso gato drutam |
caitrakṛṣṇaikādaśikārātrau jāgaraṇaṃ vyadhuḥ || 30 ||
[Analyze grammar]

dvādaśyāṃ te kṛtasnānā kathāśravaṇataḥ param |
sabhāyāmeva sahasā vyāsāsane'ti bhāsuram || 31 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ śrīśaṃ hasantaṃ vilulokire |
paśyatāṃ tu sadasyānāṃ vyāse prakāśake prabho || 32 ||
[Analyze grammar]

tiro'bhavaddharistūrṇaṃ saṃhitāyāṃ ramā''viśat |
āścaryaṃ paramaṃ tattu dṛṣṭvā śrīlomaśo muniḥ || 33 ||
[Analyze grammar]

bhāgyodayaṃ tu bhāṇḍānāmavocattatra saṃsadi |
trayodaśyāṃ punaścaivaṃ kathottaraṃ prakāśanam || 34 ||
[Analyze grammar]

prasañjātaṃ caturdaśyāṃ tathaiva pārameśvaram |
amāyāṃ tu prage bhāṇḍāḥ svāpnaṃ śreṣṭhaṃ vyalokayan || 35 ||
[Analyze grammar]

vimānenā'kṣaraṃ dhāma prayāntītyabhyalokayan |
tataḥ prasannacittāste brāhme protthāya satvaram || 36 ||
[Analyze grammar]

snātvā sajjā bahavo'pi bhūtvā kathāsthalaṃ yayuḥ |
kathānte tu prakāśaṃ te vyājahruḥ svapnagocaram || 37 ||
[Analyze grammar]

lomaśastu samākarṇya prāhā'dya mokṣaṇaṃ tu vaḥ |
sāyaṃ kathānte bhāvyaṃ vai sajjā bhavata muktaye || 38 ||
[Analyze grammar]

bhāṇḍāste'pi yathāyogyaṃ sajjā gantuṃ tato'bhavan |
sāyaṃ kathānte bhagavān svāmīkṛṣṇanarāyaṇaḥ || 39 ||
[Analyze grammar]

vimānenā''yayau netuṃ kānakena suvarcasā |
sajjān niṣkāsya dehebhyo divyadehān vidhāya ca || 40 ||
[Analyze grammar]

labdhvā divye vimāne tān yayau dhāmākṣaraṃ nijam |
sārdhaśataṃ yayurmuktā muktānikāstu bhāṇḍakāḥ || 41 ||
[Analyze grammar]

brahmāṇḍabhāṇḍaṃ nirbhidya brahmabhāṇḍaṃ prapedire |
aho dayā vicitrā vai śrīmādhavaparātmanaḥ || 42 ||
[Analyze grammar]

bhāṇḍānnītvā yayau kṛṣṇo lakṣmīpadmāvatīpatiḥ |
athā'nye badrike śiṣṭā bhāṇḍāstadūrdhvadaihikam || 43 ||
[Analyze grammar]

cakrire singhutīre vai bhūtvā te vaiṣṇavāḥ parāḥ |
kathāyāḥ śravaṇārthaṃ te vasatiṃ tatra cakrire || 44 ||
[Analyze grammar]

te'pi sevāṃ satāṃ nityaṃ sādhūnāṃ cakrire mudā |
satīnāṃ brahmacārāṇāṃ yatīnāṃ sevanaṃ vyadhuḥ || 45 ||
[Analyze grammar]

niṣpāpāḥ samajāyanta sevāpūjanadarśanaiḥ |
mahābhāgavatā jātā yeṣāṃ vaṃśāśca pāvanāḥ || 46 ||
[Analyze grammar]

narā nāryaḥ sādhubhaktāḥ sādhutulyāstato'bhavan |
sarvārpaṇavidhāne'pi niḥsaṃśayātmavedinaḥ || 47 ||
[Analyze grammar]

badrike teṣu cāyuṣyakṣayo yeṣāṃ vyajāyata |
te'pi divyena yānena śanairdhāmā'kṣaraṃ yayuḥ || 48 ||
[Analyze grammar]

anye bālā yuvānaśca yuvatyo bhejire harim |
ājīvanaṃ kṛṣṇakāntaṃ śrīprabhuṃ mādhavīpatim || 49 ||
[Analyze grammar]

teṣāṃ yogena bahavo jñātibandhava ityapi |
śrīkṛṣṇakāntabhaktāśca jātā yātāḥ paraṃ padam || 50 ||
[Analyze grammar]

badrike tatra cānyattu mahāścaryamabhūcchṛṇu |
trigālavakuṭumbāni saṃghaśastatra phālgune || 51 ||
[Analyze grammar]

āsan samāgatānyeva mūlatantukapattanāt |
bhavāyano'bhavatteṣāmagresaraḥ kalāvidām || 52 ||
[Analyze grammar]

veṣāṇāṃ dhāraṇe cānukaraṇe kuśalaḥ kṛtau |
śikṣāprado'bhavatteṣāṃ gururbhavāyanaḥ svayam || 53 ||
[Analyze grammar]

bhavāyanasya yā śālā śubhā nāṭyakalāvidaḥ |
tasyāmāsan śikṣaṇīyāḥ śiṣyāḥ pañcaśatāni vai || 54 ||
[Analyze grammar]

taiḥ sarvaiḥ sahitaḥ śrutvā mahimānaṃ hareḥ sa ca |
āgato'bhūt kathāyāṃ vai śravaṇārthaṃ tathā'param || 55 ||
[Analyze grammar]

śrutamāścaryamevā'pi parīkṣituṃ vilokitum |
sindhutīre vane ramye ārāmavatsamasthite || 56 ||
[Analyze grammar]

vasatiṃ kṛtavān śreṣṭhāṃ bhavāyanakalāpinaḥ |
athaikadā kathāṃ śrutvā rātrau khelaṃ pracakrire || 57 ||
[Analyze grammar]

tatra te darśayāmāsuḥ śṛṇu tad varṇayāmi te |
brahmaṇastu purā jātaḥ kumāraḥ kṣutasaṃbhavaḥ || 58 ||
[Analyze grammar]

kṣupanāmā'karottasya brahmā svayaṃ tu viśvasṛṭ |
tasya mitraṃ dadhīcākhyo maharṣiścyavanātmajaḥ || 59 ||
[Analyze grammar]

sa provāca prasaṃgena dvayoḥ śraiṣṭhye vicārite |
vipraḥ śreṣṭha iti śrutvā nṛpaḥ prāha tu bāhujaḥ || 60 ||
[Analyze grammar]

yato rājñi nivasanti dikpālā aṣṭasaṃkhyakāḥ |
tato vai kṣatriyaḥ śreṣṭho mūrdhābhiṣiktadaivataḥ || 61 ||
[Analyze grammar]

śrutvaitadroṣamāpanno dadhīco vāmahastajām |
muṣṭiṃ dṛḍhāṃ prāharadvai nṛpasyorasi nirbhayaḥ || 62 ||
[Analyze grammar]

rājā ruṣā tu khaṅgena śiraściccheda tatkṣaṇam |
tato hatyā brahmahatyā prādurbhūtā bhayaṃkarī || 63 ||
[Analyze grammar]

kṣupaṃ vavalga sahasā mārayāmītyuvāca tam |
yadvā jīvaya viprendraṃ sañjīvanyā sukhī bhava || 64 ||
[Analyze grammar]

śrutvā rājā prasasmāra śukrācāryaṃ sa āyayau |
sañjīvanyā bhārgavaḥ sa śiraḥsandhānamācarat || 65 ||
[Analyze grammar]

dadhīco jīvanaṃ labdhavān sā hatyā vyalīyata |
atha viprastapaścakre śaṃkarasyopari dhruvam || 66 ||
[Analyze grammar]

śaṃbhuḥ sākṣāt samāyāto dadau tatra varadvayam |
avadhyatvamajeyatvaṃ stāṃ te dadhīca sarvadā || 67 ||
[Analyze grammar]

dadhīcaścādhikaṃ vavre vajrāsthitvaṃ tṛtīyakam |
tathāstviti hara uktvā'ntardhāmaṃ prajagāma ha || 68 ||
[Analyze grammar]

ataḥ kālāntare viprakṣatrayormitrayoḥ punaḥ |
śraiṣṭhyavāde prajāte svaṃ dadhīcaḥ śreṣṭhamāha vai || 69 ||
[Analyze grammar]

rājā śraiṣṭhyaṃ nijaṃ prāha tadā vipro ruṣā jvalan |
vāmapādena nṛpatermūrdhni dṛḍhamatāḍayat || 70 ||
[Analyze grammar]

atha rājā purā kṛtvā bhaktimindrāt kulīśakam |
prāptavān yat prajahāra tena viprasya vakṣasi || 71 ||
[Analyze grammar]

vajraṃ spṛṣṭvā papātaiva na prāvartata mṛtyave |
vyarthaṃ vajraṃ vilokyaiva rājā roṣamavāptavān || 72 ||
[Analyze grammar]

utthāya prayayau pūjāgṛhaṃ viṣṇumatoṣayat |
pratyakṣaṃ tvāgataṃ viṣṇuṃ rājā prāha varārthakaḥ || 73 ||
[Analyze grammar]

viṣṇo sudarśanaṃ cakraṃ dehi me vijayapradam |
viṣṇustasmai pradāyaiva yayau vaikuṇṭhamacyutaḥ || 74 ||
[Analyze grammar]

atha rājā roṣayukto mumocā'sya sudarśanam |
dadhīcasya gale yāvattāvad dadhīca ulbaṇam || 75 ||
[Analyze grammar]

phutkāraṃ janayāmāsa sudarśanāyudhopari |
sahasradhārāḥ sarvāstāḥ phutkāravahninā tadā || 76 ||
[Analyze grammar]

rasabhāvaṃ dravabhāvaṃ gatāścakraṃ prakuṇṭhitam |
papāta sahasā bhūmau niṣphalaṃ lohapiṇḍakam || 77 ||
[Analyze grammar]

tadā kṣupo vivedāpi balaṃ viprasya vai mahat |
athāpi roṣamāpanno viṣṇuṃ cārādhayatpunaḥ || 78 ||
[Analyze grammar]

viṣṇuḥ samāyayau rājā viṣṇuṃ prāha kṛtāñjaliḥ |
dadhīcasya vināśaṃ tvaṃ kuru garvaharaṃ prabho || 79 ||
[Analyze grammar]

viṣṇustaṃ pratyuvācā'pi viprahatyā bhayāvahā |
na kartavyā kadācidvai rājan svārthahitaiṣiṇā || 80 ||
[Analyze grammar]

kintu taṃ saṃkathayāmi vivadasva nṛpeṇa mā |
iti viṣṇurdadhīcaṃ tu śikṣādānāya cāyayau || 81 ||
[Analyze grammar]

dadhīcastaṃ prabhuṃ natvā ruṣā novāca kiñcana |
atha viṣṇurnije dehe darśayāmāsa vai jagat || 82 ||
[Analyze grammar]

sthāvaraṃ jaṃgamaṃ rudraṃ dadhīcaṃ sthirajaṃgamam |
tadā dadhīco haraye darśayāmāsa yogirāṭ || 83 ||
[Analyze grammar]

sthāvaraṃ jaṃgamaṃ sarvaṃ viṣṇuṃ nṛpaṃ svavarṣmaṇi |
uvāca viṣṇuṃ ca tato mā māyāṃ me pradarśaya || 84 ||
[Analyze grammar]

nā'haṃ tayā'pi mugdho'smi sadā vipraḥ samuttamaḥ |
śreṣṭho vipraḥ sadā cāsti na kṣatraṃ garvasaṃbhṛtam || 85 ||
[Analyze grammar]

yāhi viṣṇo nijaṃ sthānaṃ labha janma punaḥ punaḥ |
kṣatrapakṣagato yasmāt phalaṃ bhuṃkṣva mayoditam || 86 ||
[Analyze grammar]

sudarśanaṃ te galitaṃ punaḥ prāpnuhi tattathā |
daityanāśārthamevāpi na viprasya vicchittaye || 87 ||
[Analyze grammar]

evaṃ śapto haristena dadhīcena mahātmanā |
tato vipre tu bāṇena jayaṃ karoti mādhavaḥ || 88 ||
[Analyze grammar]

avatāreṣu sarveṣu daitye sudarśanena ca |
atha kṣupo'bhavad bhakto dīkṣāvān sādhuruttamaḥ || 89 ||
[Analyze grammar]

sannyāsayogamāpanno vaiṣṇavottama uttamaḥ |
tadā dadhīco vipro'pi sādhuṃ neme punaḥ punaḥ || 90 ||
[Analyze grammar]

uvāca viṣṇurūpo'si sādho śreṣṭhatamo'dhunā |
ṛbhuḥ sanatkumāraśca kapilo dattavāmanau || 91 ||
[Analyze grammar]

parśurāmaśca sarve te vaiṣṇavāḥ sādhavaḥ parāḥ |
parabrahmasvarūpāste viprāṇāṃ guravo'malāḥ || 92 ||
[Analyze grammar]

viprāṇāṃ sādhavaḥ śreṣṭhāḥ pūjyāste brahmagotriṇaḥ |
varṇānāṃ guravo viprā viprāṇāṃ tu gururyatiḥ || 93 ||
[Analyze grammar]

sādhavaḥ sarvavarṇānāṃ guravaḥ śreṣṭhayoginaḥ |
anādiśrīkṛṣṇanārāyaṇaḥ sādhūn samarhati || 94 ||
[Analyze grammar]

evaṃ badrīpriye tatra kṛṣṇanārāyaṇaḥ prabhuḥ |
samāyayau divyarūpaḥ pupūja vyāsarūpiṇam || 95 ||
[Analyze grammar]

sādhuṃ nijaprakāśaṃ vai mahāviṣṇusvarūpiṇam |
dadhīco'pi kṣupāyanā'bhidhaṃ santaṃ pupūja ha || 96 ||
[Analyze grammar]

evaṃ sādhau hariścāste sādhurūpa svaya hariḥ |
nijaprakāśe tatraiva prabhuḥkṛṣṇastiro'bhavat || 97 ||
[Analyze grammar]

ityevaṃ nāṭakaṃ sarvaṃ darśayāmāsurutyukāḥ |
bhavāyanasya śiṣyāste lakṣajanā vyalokayan || 98 ||
[Analyze grammar]

darśakāḥ sarva evaite prasannāḥ ṛṣayo'malāḥ |
mānavāśca narā nāryaḥ prasannā vīkṣya nāṭakam || 99 ||
[Analyze grammar]

santaśca munayaḥ sarve sādhvyaśca sādhavo'pi ca |
lomaśo'pi tathā vyāsaḥ prasannāste'bhavaṃstadā || 100 ||
[Analyze grammar]

varadānāya tānāhuste sarve varadānakam |
pāpanāśaṃ mokṣaṇaṃ ca yayācire tu vācakāt || 101 ||
[Analyze grammar]

sadā loke ca naḥ syādvai nāṭakaṃ tu yaśaḥpradam |
evaṃ tadvaṃśajānāṃ tu kṛte yayācire'pi ca || 102 ||
[Analyze grammar]

tathā'stviti prāha tatra vyāsaḥ prakāśakṛt svayam |
ṛṣayo'pi tathā prāhurjayakāro'bhavattadā || 103 ||
[Analyze grammar]

praśaśaṃsurnarā nāryaḥ kṛṣṇārthakṛtakhelanān |
mokṣārthavarayācitṝn kṛtakṛtyān prabhupriyān || 104 ||
[Analyze grammar]

śrīlomaśājjagṛhuste mantraṃ ca nāmadhunyakam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svahā || 105 ||
[Analyze grammar]

kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa |
bālakṛṣṇā'nādikṛṣṇanārāyaṇa ramāyaṇa || 106 ||
[Analyze grammar]

dhunyaṃ pracakrire premṇā sādhusevāṃ pracakrire |
tataḥ pāpāni naṣṭāni vāsanā vilayaṃ gatā || 107 ||
[Analyze grammar]

caitrakṛṣṇāmāvāsyāyāṃ sāyaṃkāle hariḥ svayam |
divyarūpo bālakṛṣṇo vimānena samāyayau || 108 ||
[Analyze grammar]

bhavāyanaṃ tathā vṛddhān kṛtvā tu divyavigrahān |
ninye dhāmā'kṣaraṃ naijaṃ kṛṣṇanārāyaṇaḥ prabhuḥ || 109 ||
[Analyze grammar]

bhavāyanasya śiṣyā vai pare gṛhastharūpiṇaḥ |
narā nāryaśca te sarve bhāvāyanā bhuvi śrutāḥ || 110 ||
[Analyze grammar]

abhavan pāvanā lokarañjakā khelakovidāḥ |
vaiṣṇavāste'bhavan sarve'vaśiṣṭāḥ śarkarāpure || 111 ||
[Analyze grammar]

kathānte te yayunaijaṃ mūlatantukapattanam |
trigālavāste sarve vai badrike ca tataḥ param || 112 ||
[Analyze grammar]

bhaktyā nārāyaṇaratā yāsyanti paramaṃ padam |
paṭhanācchravaṇādasya bhuktirmuktirbhavedapi || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 59

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: