Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 54 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kanyāghnasya kathāṃ tathā |
yuddhapuramahārājye yuddharājo'bhavannṛpaḥ || 1 ||
[Analyze grammar]

dānadharmarataḥ puṇyakaraḥ sādhuprapūjakaḥ |
prajārakṣākaraścāpi garvamānabharo'bhavat || 2 ||
[Analyze grammar]

tatra prathā'bhavad badri kanyāhiṃsāmayī purā |
kanyāyā janma jāyeta kṣatriyasya gṛhe yadi || 3 ||
[Analyze grammar]

kanyābhrātā kasyacittu śālakaḥ syād bhaviṣyati |
kanyāpitā śvaśuraḥ syāt tadaniṣṭaṃ paraṃ yataḥ || 4 ||
[Analyze grammar]

kṣatriyaḥ śālako na syājjāmātṛśvaśuro na ca |
snuṣāśvaśuraḥ syādeva kutracit sā prathā'bhavat || 5 ||
[Analyze grammar]

ataḥ kanyā prahantavyā kṣatriyeṇa tu janmataḥ |
mānino yuddharājasya rājñyāṃ kanyā tvajāyata || 6 ||
[Analyze grammar]

rājñīprasūtikāle'pi dāsyāṃ putro'pyajāyata |
rājñīsnehena sā dāsī kanyānāśabhayena ca || 7 ||
[Analyze grammar]

kanyāṃ jagrāha datvā svaṃ putraṃ rājñyai susundaram |
putro'bhavannṛpatestu prakāśe'prasaracchubham || 8 ||
[Analyze grammar]

atiharṣeṇa rājñā vai kṛtaḥ putrotsavaḥ śubhaḥ |
kanyākumārau sadṛśau vṛddhimāptau śanaiḥ śanaiḥ || 9 ||
[Analyze grammar]

kanyāmānaṃ tu sā dāsī rājakanyāvadācarat |
rājñī cāpi tathā mānaṃ rājakanyāvadācarat || 10 ||
[Analyze grammar]

na tādṛśaṃ kumārasya prakṛtirhi balīyasī |
kumāro'pi mahān jāto dāsīṃ svamātaraṃ prati || 11 ||
[Analyze grammar]

dāsīṃ kṛtvā vartate saḥ kiṃkarīṃ mānavarjitām |
athaikadā snehamagnā dāsī rahaḥ svaputrakam || 12 ||
[Analyze grammar]

adhīrā prāha vṛttāntaṃ sarvaṃ jātaṃ yathātatham |
rājakanyāprarakṣārthaṃ vinimayastu janmataḥ || 13 ||
[Analyze grammar]

kṛta eva mayā putra kanyā rājñyāḥ suto'si me |
ato māṃ mātaraṃ garbhadhāriṇīṃ janmadāyinīm || 14 ||
[Analyze grammar]

viddhi vatsa prakāśaṃ māṃ kuru svaṃ kuśalaṃ kuru |
kanyāyāḥ kuśalaṃ cāpi prakāśe sati naiva ha || 15 ||
[Analyze grammar]

ato gopyaṃ samastaṃ tanmāṃ viddhi tava mātaram |
badrike strīhṛdayaṃ niṣṭhuraṃ bhinnakapāṭakam || 16 ||
[Analyze grammar]

kadācidbhidyate krodhāt kadācit snehato dhruvam |
tenā'nirghāritaṃ syādvai vyasanaṃ duḥsahaṃ tataḥ || 17 ||
[Analyze grammar]

strīto gopyaṃ gopanīyaṃ prakāśyaṃ na striyāḥ puraḥ |
athaivaṃ rājamātuśca putryāṃ sneho'tivartate || 18 ||
[Analyze grammar]

putrī vivāhayogyā sā jātā rājñīsamā śubhā |
tadā putrī pradeyā kva kasmai ceti vyacintayat || 19 ||
[Analyze grammar]

rājñī svayaṃ cāticintāparā'bhavat sutākṛte |
na dāsāya pradātavyā deyā kumārakāya vai || 20 ||
[Analyze grammar]

rājaputrāya dātavyā no ced rakṣyā kumārikā |
evaṃ vyacintayad rājñī kanyā varaṃ pratīkṣate || 21 ||
[Analyze grammar]

kadā me syād vivāho vai mātā kathaṃ na vakti tat |
ityevaṃ cintayānā sā papraccha mātaraṃ tvidam || 22 ||
[Analyze grammar]

kathaṃ mātarvivāhaṃ me naiva cintayasi kvacit |
tadā mātā dāsikā sā prāha rājñī niṣedhanam || 23 ||
[Analyze grammar]

karotyeva sadā putri tato'haṃ na vadāmi tat |
athaikadā sutā rājñyā dehasevāparāyaṇā || 24 ||
[Analyze grammar]

rahaḥ papraccha tāṃ rājñīṃ mātarnamāmi te muhuḥ |
pṛcchāmyahaṃ hṛdayasthaṃ mā doṣaṃ mayi kalpaya || 25 ||
[Analyze grammar]

madrahasyaṃ tu pṛcchāmi yathāvad vaktumarhasi |
kathaṃ vivāhayogyāyā vivāhaṃ me śubhapradam || 26 ||
[Analyze grammar]

kartuṃ na manyase niṣidhyase kathaṃ samucyatām |
śrutvā mātā rājamātā nijāṃ putrīṃ tu dāsikām || 27 ||
[Analyze grammar]

ākṛṣya bahudhā dhṛtvā vakṣasyaśrūṇyavāsṛjat |
tato dhairyaṃ samālambya jagāda putrikāṃ hitam || 18 ||
[Analyze grammar]

vatse matkukṣijā cāste nṛpasyāsi sutā śubhā |
kintu nikṛṣṭabhāgyā tvaṃ dāsyai mayā purā'rpitā || 29 ||
[Analyze grammar]

dāsīputro mayā prāptaḥ tvatsamakṣaṇajanmavān |
karomyevaṃ na ced rājā nihanyāt tvāṃ tu jīvanaḥ || 30 ||
[Analyze grammar]

rājā kasyāpi na syādvai śālakaḥ śvaśuro'thavā |
bhrātā te tvagrajaścānyo vartate rājadāyabhāg || 31 ||
[Analyze grammar]

rājyādhikāravāṃścāpi śālakaḥ sa kathaṃ bhavet |
pitā te ca śvaśuro vā kathaṃ syāt kasyacit khalu || 32 ||
[Analyze grammar]

tvaṃ kanyā me yadā jātā mayā guptā kṛtā na cet |
aśālakatvarakṣārthaṃ cā'śvaśuratvaguptaye || 33 ||
[Analyze grammar]

rājā tvāṃ nāśayettūrṇaṃ syāṃ putrī rahitā tvaham |
mayā prāptā tvekaputrī mukhadarśanadāyinī || 34 ||
[Analyze grammar]

mārayituṃ kathaṃ dadyāṃ gataiḥ prāṇaśatairapi |
vatse tadā mayā samyag cintitaṃ śreyase tava || 35 ||
[Analyze grammar]

prasūtaścā'bhavad dāsyāṃ putro'yaṃ yaḥ kumārakaḥ |
sa mayā snehabaddhāyā dāsyāḥ prāpto drutaṃ gṛhe || 36 ||
[Analyze grammar]

tasyai tvaṃ cārpitā vatse prāṇarakṣaṇahetave |
sā tvaṃ matkukṣijā putri vartase mama sannidhau || 37 ||
[Analyze grammar]

tāṃ tvāṃ rājakumārīṃ vai śreṣṭhāṃ madaṃgasaṃbhavām |
yasmai kasmai tu dāsāya dātuṃ kathaṃ samutsahe || 38 ||
[Analyze grammar]

tataḥ putri mayā dāsī niṣidhyate pradānake |
dāse dānaṃ nikṛṣṭaṃ yad rājaputre praśastakam || 39 ||
[Analyze grammar]

vada vatse rahaḥ proktaṃ tvatkṛte kiṃ karomyaham |
tvayā pṛṣṭaṃ tataḥ sarvaṃ mayoktaṃ mama putrike || 40 ||
[Analyze grammar]

vinā rājakumāraṃ tu kaumāryaṃ te varaṃ sadā |
tathāpyahaṃ yatiṣye vai putrike yacchubhaṃ bhavet || 41 ||
[Analyze grammar]

mā prakāśaya vṛttāntaṃ hānistena bhaviṣyati |
mama nāśastava nāśo rājadvārā bhaviṣyati || 42 ||
[Analyze grammar]

ityevaṃ śayane rājñī jagāda nijabālikām |
putrī jñātvā samastaṃ tanmātṛsevāparāyaṇā || 43 ||
[Analyze grammar]

viśeṣataḥ prajātā vai kumāro'pi prasūṃ prati |
evaṃ svābhāvikasnehe vinimayo'pyajāyata || 44 ||
[Analyze grammar]

vacane hṛdaye dehe kriyāsvapi samantataḥ |
svasvamātṛsnehabhāvo vyavardhata tayostadā || 45 ||
[Analyze grammar]

athaikadā nṛpo naije śayane nidrito'bhavat |
madhyarātrau nṛpanidrā naṣṭā jāgarito nṛpaḥ || 46 ||
[Analyze grammar]

rājñī nṛpasya śayyāyāṃ suptā''sīt svapnanidritā |
svapne jajalpa nṛpateḥ śṛṇvato daivanoditā || 47 ||
[Analyze grammar]

aho putri mama putri mā rājñe tvaṃ nivedaya |
rājñīputrīti caivā'si kumāro dāsikāsutaḥ || 48 ||
[Analyze grammar]

aho dāsi hyaho dāsi mā kasmaicinnivedaya |
kumāro dāsikāputraḥ kumārī nṛpaputrikā || 49 ||
[Analyze grammar]

rājā śrutvā mahāścaryaṃ gataḥ satyārthavismitaḥ |
mohito vākyabodhena ṛtārthaṃ samacintayat || 50 ||
[Analyze grammar]

nirṇayārthaṃ tvekadā tu dāsyai sauvarṇaśṛṃkhalām |
dadau papraccha dāsīṃ sa vada cānyadabhīpsitam || 51 ||
[Analyze grammar]

prasanno'smi sevayā te kiṃ dadāmyaparaṃ dhanam |
prāsādaṃ vāṭikāṃ kṣetraṃ grāmaṃ vā kiṃ dadāmi te || 52 ||
[Analyze grammar]

dāsī prasannavadanā badrike hrasvabuddhitaḥ |
yayāce naiva vāṭīṃ vā kṣetraṃ grāmaṃ dhanaṃ gṛham || 53 ||
[Analyze grammar]

na me sarvaṃ rocate vai rājaṃstṛptāsmi sarvathā |
yadi deyo varo mahyaṃ yayāce tu kumārayoḥ || 54 ||
[Analyze grammar]

dvitīyāya kumārāya rājyaṃ dehi samastakam |
yadvā'rdhaṃ dehi nṛpate jyeṣṭhāyā'rdhaṃ pradehyapi || 55 ||
[Analyze grammar]

rājā śrutvā pakṣavākyaṃ papraccha kāraṇaṃ tadā |
pralobhya bahuratnādyairdāsī jagāda kāraṇam || 56 ||
[Analyze grammar]

putro madgarbhasaṃbhūto vartate sa kumārakaḥ |
putrī tvatpatnikājanyā vartate sā kumārikā || 57 ||
[Analyze grammar]

dehi rājyaṃ cārdhamapi rājan putrāya me śubham |
badrike sā'bhavad dāsī kṣatriyā bhṛtyakarmiṇī || 58 ||
[Analyze grammar]

nāmnā prabhāvatī devī putrastasyāstu bhūpajaḥ |
kṣatriyo'bhūd dvitīyaḥ saḥ sā'to rājyamayācata || 59 ||
[Analyze grammar]

akathyaṃ kathitaṃ sarvaṃ lobhavṛttyā bhujiṣyayā |
snehavṛttyā sute naije kathitaṃ raha uttamam || 60 ||
[Analyze grammar]

atha rājā viditvaiva kumāraṃ dāsikāsutam |
kumārīṃ nijaputrīṃ ca khyātāṃ tāṃ dāsikāsutām || 61 ||
[Analyze grammar]

kiṃkartavyapramūḍho'tivihvalaḥ so'bhavat sadā |
śālakena na vai bhāvya jyeṣṭhakumārakeṇa vai || 62 ||
[Analyze grammar]

śvaśureṇa na vai bhāvyaṃ mayā cānyanṛpasya vai |
vārtā prasiddhimāpannā'vaśyaṃ prakāśameṣyati || 63 ||
[Analyze grammar]

rājyādhikārī jyeṣṭho'sti cārdhasya yāvato'pi vā |
dāsīputrāya dāsye ced rājye'niṣṭaṃ bhaviṣyati || 64 ||
[Analyze grammar]

mamā'niṣṭaṃ bhaveccāpi tatastat kāryameva na |
kanyākumārayoḥ prāṇapralayo'tra śubho mataḥ || 65 ||
[Analyze grammar]

viṣādisaṃprayogeṇa tūrṇaṃ dvayoḥ paretatā |
bhaviṣyati na sandehaḥ kartavyaṃ śreṣṭhamatra tat || 66 ||
[Analyze grammar]

vicāryetthaṃ yuddharājo viṣaṃ mārakamulbaṇam |
dāpayāmāsa kanyāyai kumārāya ca guptitaḥ || 67 ||
[Analyze grammar]

guptistatrā'bhavannāmnā ghaṭamālā'bhidhā'nugā |
dāsī rājñaḥ karmakartrī khasajātisamudbhavā || 68 ||
[Analyze grammar]

tathā bhojanavelāyāṃ viṣaṃ prayojitaṃ tayoḥ |
rājñī dāsī mātarau te jānīto na viṣārpaṇam || 69 ||
[Analyze grammar]

maraṇaṃ yannimittena likhitaṃ tadbhavatyapi |
jīvanaṃ yannimittena likhitaṃ tadbhavatyapi || 70 ||
[Analyze grammar]

bhuktavantau sutāputrau bhojanaṃ viṣamiśritam |
vyasū jātau ca tau tatra tāvadabhyāgato dvijaḥ || 71 ||
[Analyze grammar]

sādhuryatiścamatkārī viṣahauṣadhibodhavān |
tadoṣadhirasagūṭīyuto bhraman samāyayau || 72 ||
[Analyze grammar]

daivena prerito nāmnā jīvanāyanasaṃjñakaḥ |
atithirbhojanamātravāñcchayā tatra cāgataḥ || 73 ||
[Analyze grammar]

tāvat sa śrutavān rājye prakāśaṃ maraṇaṃ dvayoḥ |
rājā tūrṇaṃ dahanāya preṣayāmāsa tau tadā || 74 ||
[Analyze grammar]

tathā jāte yatiḥ sādhurjñātvā mṛtau sutāsutau |
rājaśmaśānapārśveṇa nirgato'yaṃ tu vaiṣṇavaḥ || 75 ||
[Analyze grammar]

jñātvā dehau nīlavarṇau tūrṇamoṣadhagūṭikām |
niṣkāsya sandadau tayoroṣṭhayośca jalaṃ dadau || 76 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
mantramenaṃ dadau tābhyāṃ śmaśāne tāvadeva tu || 77 ||
[Analyze grammar]

utthitau śāntagaralau svasthau rogavivarjitau |
prabhonārāyaṇasvāmin kṛṣṇanārāyaṇa prabho || 78 ||
[Analyze grammar]

nāmadhunyaṃ dadau tābhyāmājīvayad dayānidhiḥ |
atha rājñaḥ krūrakarma jñātvā yayau nṛpaṃ prati || 79 ||
[Analyze grammar]

rājannaitat tvayā duṣṭaṃ krūraṃ kṛtaṃ tu pāpakam |
kanyāhatyā kumārasya hatyā prakāritā tvayā || 80 ||
[Analyze grammar]

yatiścāhaṃ vinirbhīkastvāṃ daṇḍayitumīśvaraḥ |
hāhākāro vartate'dya rājñā viṣeṇa māritau || 81 ||
[Analyze grammar]

kiṃ rājyena tava rājan pāpātipāpakāriṇaḥ |
yogyo nā'si sadā rājan tavā''yuḥ kṣīṇatāṃ gatam || 82 ||
[Analyze grammar]

yāmyaloke tava vāsaściraṃ kaṣṭo bhaviṣyati |
paśya kanyākumārābhyāṃ dattaṃ śāpaṃ tu gocaram || 83 ||
[Analyze grammar]

mriyatāṃ yuddharājo'yaṃ mārako nau viṣeṇa vai |
śāpo'yaṃ mūrtimānāste tava prāṇaharastviha || 84 ||
[Analyze grammar]

idānīṃ te gatirnāsti vinā mṛtyuṃ parā bhuvi |
hatyāpāpaṃ tava jātaṃ mṛtyuste'yamupāgataḥ || 85 ||
[Analyze grammar]

ityukte tatra cāyāto yamadūto bhayaṃkaraḥ |
pāśahasto vikarālo vahniṃ samudgiran mukhāt || 86 ||
[Analyze grammar]

yatiṃ taṃ vaiṣṇavaṃ natvā kanyākumārarakṣakam |
pāśena pāpinaṃ duṣṭaṃ babandha nṛpatiṃ tu saḥ || 87 ||
[Analyze grammar]

rājā parādhīnadeho vyajāyata tadā'budhaḥ |
mūrchāmavāpa sahasā''kruśan mudgaramāritaḥ || 88 ||
[Analyze grammar]

viṣapāśairnibaddhaśca viyojayituṃ varṣmaṇaḥ |
tāvadrājā hṛdayena yatiṃ taṃ śaraṇaṃ gataḥ || 89 ||
[Analyze grammar]

nārāyaṇaṃ tathā smṛtvā śrīkṛṣṇaśaraṇaṃ gataḥ |
kṣamāmayācata tatra mūrchito'pi nijātmani || 90 ||
[Analyze grammar]

śokaṃ cakāra bahudhā yāmyabaddho vaśaṃgataḥ |
lokairdṛṣṭastathā dūto vikarālo'drisannibhaḥ || 91 ||
[Analyze grammar]

prajāśca rājavargāśca saṃhitāstatra vai drutam |
śrutvā jñātvā paraṃ kaṣṭaṃ kanyākumārabhūbhṛtām || 92 ||
[Analyze grammar]

aniṣṭaṃ paramaṃ jñātvā śokaṃ sarve pracakrire |
sādhumaiśvaryayuktaṃ taṃ jñātvā rājñī tu pādayoḥ || 93 ||
[Analyze grammar]

nāmnā nārāyaṇīdevī tuṣṭāva sādhumīśvaram |
kṛpānātha kṛpāmūrte dayālo hitakṛt sadā || 94 ||
[Analyze grammar]

haritulya mahāyogin matpatiṃ svasthamāvaha |
putrikā rakṣitā cāpi kumāro rakṣitastvayā || 95 ||
[Analyze grammar]

kṛpayainaṃ patiṃ me'pi prarakṣayā'pi pāpinam |
pāpāḥ pāpaṃ prakurvanti puṇyāḥ puṇyaṃ dadatyapi || 96 ||
[Analyze grammar]

pāpaṃ matsvāminaścātrā'gaṇayitvā'vanaṃ kuru |
pāpanāśo bhavedyena mokṣaṇaṃ ca tathā bhavet || 97 ||
[Analyze grammar]

tathā tvaṃ bhagavannatra kurvasmākaṃ hitāvaham |
eṣā'haṃ tava dāsyasmi vākyaṃ me pratipālaya || 98 ||
[Analyze grammar]

ityuktvā caraṇau dhṛtvā sādhoḥ rājñī jaḍā'bhavat |
jīvanāyanasādhuḥ sa kṛtvā haste jalaṃ tadā || 99 ||
[Analyze grammar]

rājñyā mukhe dadau rājñī svasthā'bhavat sukhasthitā |
tato gatvā nṛpasyāpi mukhe jalaṃ dadau sa hi || 100 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
prabhonārāyaṇa śrīśarvarīnārāyaṇa prabho || 101 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa śrīkānta sadvibho |
evaṃ mantraṃ nāmadhunyaṃ dadau vāriyutaṃ tadā || 102 ||
[Analyze grammar]

yāmyadūtaśca taṃ tūrṇaṃ nṛpaṃ tyaktvā yayau tataḥ |
rājā bubodha sahasā yatiṃ neme tu rakṣakam || 103 ||
[Analyze grammar]

kanyāghnaṃ ca kumāraghnaṃ sādhuryāmyād rarakṣa tam |
badrike ca tadā sarve śokaṃ vihāya sarvathā || 104 ||
[Analyze grammar]

prasannamānasā jātā jagṛhire manuṃ sataḥ |
nāmadhunyaṃ jagṛhire sahasraśo narāḥ striyaḥ || 105 ||
[Analyze grammar]

vārtā sā yuddhanagare prāsarad vāyuveginī |
hāhākārasamā śāntistadā punarajāyata || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne yuddhapatanarājño yuddharājasyaviṣaprayogāt kanyākumārayorvyasutve'pi jīvanāyanasādhuyaugena punarjīvitatā śāpena yuddharājasyā''yurvināśena yāmyadūtāgamo mṛtyuśca pāpaphalaṃ sādhukṛtaṃ rakṣaṇaṃ cetyādinirūpaṇanāmā catuṣpañcāśattamo'dhyāyaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 54

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: