Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 53 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi rājā''sīt śālamitrakaḥ |
kṣatriyo dharmaniṣṭhaśca prajāpālanatatparaḥ || 1 ||
[Analyze grammar]

dānadharmarato nityaṃ goviprasādhupūjakaḥ |
annasatraṃ gṛhe yasya vastrasatraṃ mahattathā |
dhanasatraṃ tathā yasya kośe'bhūd dīnarakṣakam || 2 ||
[Analyze grammar]

yasya grāme divyadevālayāḥ santi suśobhitāḥ |
viprāśca sādhavaḥ sādhvyo devasevāparāyaṇāḥ || 3 ||
[Analyze grammar]

vartante yasya nagare rāṣṭragrāmeṣu vai tathā |
jīvikājīvanāḥ sarve rājñā dattārthavṛttikāḥ || 4 ||
[Analyze grammar]

pratidevālayaṃ kṣetraṃ sasyānāṃ janakaṃ mahat |
mahatī vāṭikā cāpi godhanaṃ dāṃsadāsikāḥ || 5 ||
[Analyze grammar]

annavastrapradānaṃ ca prativarṣaṃ pṛthak tathā |
dhanadānaṃ pṛthak cāpi jīvikā pratimandiram || 6 ||
[Analyze grammar]

evaṃ rājye sarvato'sya dharmaśālāstathā'bhavan |
vṛkṣacchāyāśca mārgeṣu tathodyānāni mandire || 7 ||
[Analyze grammar]

vartante daivapuṣpārthaṃ jalakūpāḥ pratisthalam |
devapūjāpravāhāśca candanākṣatakuṃkumam || 8 ||
[Analyze grammar]

dhūpadīpasunaivedyaphalatāmbūlakāni ca |
rājakośāt prapadyante pratidevālayaṃ sadā || 9 ||
[Analyze grammar]

evaṃ pūrvaiḥ pūrvataraiḥ pūrvatamaiḥ sujīvikāḥ |
baddhā devārhaṇārthaṃ vai sarvathā pūrvajīvikāḥ || 10 ||
[Analyze grammar]

atha rājā vartamānaḥ śālāmitrastadā svayam |
bhakto bhūtvā parīkṣārthaṃ pūjākāle'nvahaṃ drutam || 11 ||
[Analyze grammar]

pratyekaṃ mandiraṃ yāti yātrākṣurbhikṣuko yathā |
vilokayati baddhāṃ tāṃ vyavasthāṃ pūjakaiḥ kṛtām || 2 ||
[Analyze grammar]

pūjakā naiva kurvanti pūjāṃ pūrvairyathā'rpitām |
yathāklṛptāṃ na kurvanti sevānaivedyakaṃ hyapi || 13 ||
[Analyze grammar]

ārārtrikaṃ na kurvanti kvacit kvacinna vandanam |
kutraciddhūpanaṃ naiva kutracinnaiva dīpanam || 14 ||
[Analyze grammar]

kutraciccandanaṃ naiva kutracinnaiva tūlasī |
kutracinna mahādeve snānapuṣpāmbarādikam || 15 ||
[Analyze grammar]

kutracinna harau kṛṣṇe bhūṣāmbaranivedanam |
kutracinna ravau devyāṃ pūjāśṛṃgāratarpaṇam || 16 ||
[Analyze grammar]

kutracinna nare nārāyaṇe naivedyakārpaṇam |
kutracinnaiva pūjā'sti nīrājanaṃ na jāyate || 17 ||
[Analyze grammar]

pūjakeṣu vyasanāni pratyakṣaṃ sa vyalokayat |
narānāryo dharmahīnā vartante mandirādiṣu || 18 ||
[Analyze grammar]

snānasatkarmahīnāśca pūjakā malināstathā |
svārthamātraparā naijodaraṃbharā vasanti ca || 19 ||
[Analyze grammar]

kvacittu mandire bhraṣṭācārā madyaparāyaṇāḥ |
vartante pūjakāśceti pratyakṣaṃ sa vyalokayat || 20 ||
[Analyze grammar]

vīkṣyaivaṃ nijarājye vai mandireṣu ghṛṇāsthitim |
vicāramakarod rājā buddhyā vivekamiśrayā || 21 ||
[Analyze grammar]

mama ye pūrvajā dattavanto dānāni jīvikāḥ |
dharmārthaṃ devapūjārthaṃ daivakāryārthamanvaham || 22 ||
[Analyze grammar]

mandireṣu pūjakā ye pūjikā yāśca santi vai |
na kurvanti yathārthaṃ te pūjanaṃ devatārcanam || 23 ||
[Analyze grammar]

vṛthā khādanti te sarve ghasāśino vṛṣojjhitāḥ |
yena dhyeyena tebhyo vā devebhyo dattajīvikāḥ || 24 ||
[Analyze grammar]

taddhyeyaṃ jāyate naiva devapūjā na jāyate |
vyasanāni pūjakāste samācaranti sarvathā || 25 ||
[Analyze grammar]

na tejo vidyate teṣāmānaneṣu manāgapi |
nistejaso vilokyante pūjakā mandireṣu vai || 26 ||
[Analyze grammar]

bhraṣṭācārā bhraṣṭadharmāḥ kadaryā iva dhūmriṇaḥ |
yatra pūjākarā bhraṣṭācārāḥ svodarapūrttikāḥ || 27 ||
[Analyze grammar]

vyasanābhibhūtacittā devāstatra vasanti na |
yatra vai pūjakāḥ snānahīnāśca malināntarāḥ || 28 ||
[Analyze grammar]

malivastrā malidehā devāstatra vasanti na |
yatra vai pūjakāḥ kāmikrodhilobhipratāriṇaḥ || 29 ||
[Analyze grammar]

asatyā'nṛtamithyāḍhyā devāstatra vasanti na |
satṛṣṇāḥ pūjakā yatra pramādā''lasyasaṃbharāḥ || 30 ||
[Analyze grammar]

nistrapāḥ svādhyāyahīnā devāstatra vasanti na |
pūjakāḥ snehahīnāśca bhaktisevojjhatāḥ khalāḥ || 31 ||
[Analyze grammar]

devagauravahīnāśca devāstatra vasanti na |
yatrā'rcakā vratahīnā nāstikyāḍambarānbitāḥ || 32 ||
[Analyze grammar]

mṛṣāvādā mṛṣākāryā devotsavādivarjitāḥ |
pūjāprakāraśūnyāśca devāstatra vasanti na || 33 ||
[Analyze grammar]

yatra gandhaḥ sugandho na dhūpo dīpo na vidyate |
yatra nīrājanaṃ nāsti devāstatra vasanti na || 34 ||
[Analyze grammar]

yatra śuddhirna pātrāṇāṃ jalaśuddhirna vidyate |
naivedyasya na vai śuddhirdevāstatra vasanti na || 35 ||
[Analyze grammar]

devagṛhasya śuddhirna śuddhiḥ siṃhāsanasya na |
devaśayyādiśuddhirna devāstatra vasanti na || 36 ||
[Analyze grammar]

mandire mārjanaṃ nāsti prakṣālanaṃ na vā kvācit |
dhūliniṣkāsanaṃ nāsti devāstatra vasanti na || 37 ||
[Analyze grammar]

nirmālyadūratā nāsti nūtnapuṣpārpaṇaṃ na ca |
nūtnaśṛṃgārabhūṣā na devāstatra vasanti na || 38 ||
[Analyze grammar]

nūtnaveṣārpaṇaṃ nāsti nūtnajalārpaṇaṃ na ca |
nūtnacandanacarcā na devāstatra vasanti na || 39 ||
[Analyze grammar]

nūtanā'kṣatakuṃkumatulasīphalaśarkarāḥ |
madhvājyādi nūtanaṃ na devāstatra vasanti na || 40 ||
[Analyze grammar]

yatropakaraṇaujjvalyaṃ vastraujjvalyaṃ na vidyate |
bhūṣaujjvalyaṃ bimbaujjvalyaṃ devāstatra vasanti na || 41 ||
[Analyze grammar]

andhakāro yatra śaityaṃ mahauṣṇyaṃ duṣṭavāyavaḥ |
kleśāḥ kalahā yatsthāne devāstatra vasanti na || 42 ||
[Analyze grammar]

pūjako brahmacārī na pācakaḥ śuddhivarjitaḥ |
stāvako bhāvaśūnyaśca devāstatra vasanti na || 43 ||
[Analyze grammar]

yaddevā'gre sopānatkā mānavā yānti sannidhau |
saśastrā garvayuktāśca devāstatra vasanti na || 44 ||
[Analyze grammar]

madyamāṃsāśanaṃ yatra durgandhibhakṣaṇādikam |
duṣṭapānādikaṃ yatra devāstatra vasanti na || 45 ||
[Analyze grammar]

niṣiddhācaraṇaṃ yatra vihitatyajanaṃ tathā |
pūjākālaniyamo na devāstatra vasanti na || 46 ||
[Analyze grammar]

devavādyāni pātrāṇi cāmarādīni santi na |
mantrā yatra na vidyante devāstatra vasanti na || 47 ||
[Analyze grammar]

mānavā mandire devagṛhe svapanti yatra ca |
sahanivāsanaṃ nityaṃ devāstatra vasanti na || 48 ||
[Analyze grammar]

devānāṃ gauravaṃ yatra pālyate mānavairnahi |
pṛṣṭhe devā manuṣyāṇāṃ devāstatra vasanti na || 49 ||
[Analyze grammar]

śvānaśca śūkarā yatra gṛhe bhramanti vānarāḥ |
bhraṣṭajīvā yatra santi devāstatra vasanti na || 50 ||
[Analyze grammar]

pāpināṃ pādasañcāraḥ sparśo devasya sarvadā |
bhraṣṭavastvarpaṇaṃ yatra devāstatra vasanti na || 51 ||
[Analyze grammar]

ādaro bhāvanā nāsti prema sneho na vidyate |
pūjakasyāṃ na cā''stikyaṃ devāstatra vasanti na || 52 ||
[Analyze grammar]

yaddevāgre grāmyavārtā dehakāryāṇi yatpuraḥ |
yadagre cittamālinyaṃ devāstatra vasanti na || 53 ||
[Analyze grammar]

vidhihīnā pratiṣṭhā cā'jalapuṣpaṃ prapūjanam |
stutihīnaḥ praveśaśca devāstatra vasanti na || 54 ||
[Analyze grammar]

pūjakasya tapo yatra pūjā śreṣṭhā prajāyate |
ābhirūpyaṃ yatra mūrterdevāstatra vasanti vai || 55 ||
[Analyze grammar]

sādhavaḥ pūjakā yatra brahmacaryaparāyaṇāḥ |
sādhvyo vā dīkṣitāḥ śītavratāstatra hi devatāḥ || 56 ||
[Analyze grammar]

ātmaśuddhirbhāvaśuddhirdravyaśuddhiḥ samastikā |
pūjāśuddhirbhaktaśuddhirdevāstatra vasanti vai || 57 ||
[Analyze grammar]

vidyamānāsu sarvāsu jīvikāsvapi ye narāḥ |
pūjotsavānna kurvanti devāstatra vasanti na || 58 ||
[Analyze grammar]

apūjā vā nyūnapūjā bhraṣṭapūjāstu devatāḥ |
ruṣṭā khananti vaṃśān vai sthāpakasya nṛpasya ca || 59 ||
[Analyze grammar]

vilokyante mayā sarvadevālayeṣu rāṣṭrake |
pūjakā bhraṣṭapūjāste doṣaṃ kurvanta mandire || 60 ||
[Analyze grammar]

doṣabhāgo bhave'nyasmin nṛpateḥ śāsakasya ca |
tasmātte śikṣaṇīyā vai rājājñayā mayā'dhunā || 61 ||
[Analyze grammar]

vicāryetthaṃ navaṃ kṛtvā niyamaṃ saprakāśakam |
śrāvayāmāsa sarvatra devārcanārthamanvaham || 62 ||
[Analyze grammar]

adyā''rabhya tu devānāṃ pūjanaṃ vidhinā tu ye |
sarvathā na kariṣyanti rājā vṛttiṃ hariṣyati || 63 ||
[Analyze grammar]

ityevaṃ nijarāṣṭre vai śrāvayāmāsa sarvathā |
bhūtvā śrībadrike vṛttihānerbhayāttu kecana || 64 ||
[Analyze grammar]

vidhivat pūjanaṃ cārebhire bhaktiyutā narāḥ |
ye khalāśca śaṭhāścāsan pramādamohagarvitāḥ || 65 ||
[Analyze grammar]

nāstikyamithyāvādāśca mṛṣādevādivādinaḥ |
te tu cittaṃ dadurnaiva pūjādau paramātmanaḥ || 66 ||
[Analyze grammar]

rājñā nirīkṣakenaiṣāṃ vṛttayaḥ saṃhṛtāstataḥ |
daṇḍitāḥ kecana duṣṭā niṣkāsitāśca kecana || 67 ||
[Analyze grammar]

utthāpitā bhagnabimbā apahṛtāśca jīvikāḥ |
jīrṇadevālayāstena nītā vai śūnyatāṃ tadā || 68 ||
[Analyze grammar]

evaṃ kṛtavatā sāṅgā vṛttihartṛtvapātakam |
pūjakānāṃ kuṭumbānāṃ niḥśvāsāḥ śapathāni ca || 69 ||
[Analyze grammar]

utpāditāni bhāgena bhāgena puṇyamarjitam |
śāpastu sahasā hanti puṇyaṃ cireṇa rakṣati || 70 ||
[Analyze grammar]

jīvikāharaṇe pāpaṃ jāyate sarvanāśakam |
jīrṇasya jīvikā naiva hartavyā vai kadācana || 71 ||
[Analyze grammar]

jīrṇoddhāraḥ prakartavyaḥ kartavyā riktatā na tu |
śūnyatāyāḥ phalaṃ śūnyaṃ kartustatra prajāyate || 72 ||
[Analyze grammar]

badrike tasya bhūpasya jīvikāharaṇasya vai |
pāpaṃ śāpasya cāyātaṃ tūrṇaṃ duḥkhapradaṃ tadā || 73 ||
[Analyze grammar]

rājā rogeṇa saṃvyāpto jalodareṇa sarvathā |
ajīrṇena ca rogeṇa hyatisāreṇa vai rujā || 74 ||
[Analyze grammar]

abhibhūto'bhavanmandāgninā jāṭharavartinā |
bhojanaṃ nā'sya pacati vamanaṃ vai prajāyate || 75 ||
[Analyze grammar]

jalodaraṃ vardhate ca raktaṃ jale vivarttate |
śuṣkāyante'sya māṃsāni raktotsargo bhavatyapi || 76 ||
[Analyze grammar]

udaraṃ garbhiṇītulyaṃ galitau pādahastakau |
piṃgatā'syā'bhavaddehe śaktihāso'bhavattathā || 77 ||
[Analyze grammar]

apācanaṃ mahārogo badrike maraṇāntakaḥ |
śālamitro bhūpatistu śreṣṭhauṣadhānyakārayat || 78 ||
[Analyze grammar]

tathāpi daivaroṣeṇa śāpenā''ptā hi rugṇatā |
manāgapi na naṣṭā sā vṛddhiṃ gatā dine dine || 79 ||
[Analyze grammar]

jīvikāharaṇaṃ sarvapāpādhikaṃ hi pātakam |
atraiva bhujyate badri hartavyā naiva jīvikā || 80 ||
[Analyze grammar]

rājñaḥ patnī jayālakṣmīrnāmnā sāpi tathā rujā |
raktasrāvavatī nityaṃ jātā ca durbalā satī || 81 ||
[Analyze grammar]

rājā śokaṃ samāpannaścauṣadhaṃ na guṇāyate |
śuśrāva saṃhitāvārtācamatkāraṃ tadā kṣaṇe || 82 ||
[Analyze grammar]

janā ye tīrthayātrārthaṃ yānti vai śarkarāpuram |
saṃhitāyāścamatkāraṃ varṇayanti tu te kathām || 83 ||
[Analyze grammar]

pāpināṃ mokṣaṇaṃ cāpi sākṣācca darśanaṃ hareḥ |
śuśrāva varṇitaṃ sarvaṃ janairmāhātmyamuttamam || 84 ||
[Analyze grammar]

tūrṇaṃ sajjo'bhavad gantuṃ saṃhitāśravaṇāya saḥ |
parimeyā'nugo rājñyā samaṃ śrotuṃ kathāṃ yayau || 85 ||
[Analyze grammar]

bahubhirdakṣiṇābhiścopadābhirvācakaṃ munim |
pūjayāmāsa nṛpatirgatvā kathāsthalaṃ drutam || 86 ||
[Analyze grammar]

āśīrvādān samagṛhya rājñyā samaṃ ca lomaśam |
pupūja bhāvato rājā lomaśo vīkṣya durbalam || 87 ||
[Analyze grammar]

nīrugṇo bhava nṛpate nīrugṇā patnikā tava |
pāpaśūnyāvubhau bhūtvā yātaṃ kārṣṇaṃ paraṃ padam || 88 ||
[Analyze grammar]

asāraḥ khalu saṃsāraḥ sārastasmāttu mokṣaṇam |
jīvanaṃ sarvathā pāpaṃ puṇyaṃ saṃsāramokṣaṇam || 89 ||
[Analyze grammar]

evamāśīrvacanaistau drutaṃ duritavarjitau |
sañjātau tadvarṣmaṇośca rogau tatraiva nirgatau || 90 ||
[Analyze grammar]

mūrtimantau jagadaturjīvikāharaṇotthitau |
āvāṃ rogau cātisārau prāṇaharau dvayorapi || 91 ||
[Analyze grammar]

svastato'dya yuvayorāyuṣyaṃ śeṣaṃ na vidyate |
lomaśasya saṃhitāyā vācakasya harerbalāt || 92 ||
[Analyze grammar]

nirgatau yuvayordehābhyāṃ tathāpi mṛtidhruvā |
tato dānāni sarvāṇi datvā labdhvā manuṃ hareḥ || 93 ||
[Analyze grammar]

bhaktiṃ kṛtvā yātamevā'kṣaraṃ padaṃ prabhorhareḥ |
ityuktvā yayatū rogau rājā rājñī drutaṃ tadā || 94 ||
[Analyze grammar]

rājyārpaṇaṃ kumāre ca kṛtvā patreṇa vai tadā |
datvā dānāni sarvāṇi pradatvā jīvikā punaḥ || 95 ||
[Analyze grammar]

nairṛṇyaṃ sarvathā kṛtvā prāpya mantraṃ tu lomaśāt |
bhaktiṃ kṛtvā māsamātramuṣitvā tau kathāntike || 96 ||
[Analyze grammar]

śodhayitvā nijātmānau sādhūn saṃsevya bhāvataḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 97 ||
[Analyze grammar]

prabhonārāyaṇa śrīśavedīnārāyaṇa prabho |
anādiśrīkṛṣṇanārāyaṇa śrīkānta sadvibho || 98 ||
[Analyze grammar]

evaṃ mantraṃ ca bhajanaṃ cakraturbhṛtyasaṃghinau |
ekāgramānasau bhūtvā kṣapayitvā tu vāsanāḥ || 99 ||
[Analyze grammar]

hareḥ prāsādikaṃ jagdhvā pāvayitvā samastakam |
sajjau babhūvaturgantuṃ mokṣe dhāmā'kṣaraṃ hareḥ || 100 ||
[Analyze grammar]

phālgunasyā'site pakṣe tvekādaśyāṃ kathottaram |
prage divyaṃ vimānaṃ vai sauvarṇaṃ paramātmanaḥ || 101 ||
[Analyze grammar]

vyomnaścāvātarat tatra sarveṣāṃ paśyatāṃ śubham |
badrike śrīkṛṣṇanārāyaṇastasmādviniryayau || 102 ||
[Analyze grammar]

pasparśa tau pāṇinā ca vimucya dehataḥ pṛthak |
divyamuktau divyadehau vidhāya sahasā prabhuḥ || 103 ||
[Analyze grammar]

nidhāya svavimāne tau yayau dhāmā'kṣaraṃ nijam |
evaṃ tau vṛttihartārau tathāpi puṇyakāriṇau || 104 ||
[Analyze grammar]

devārthaṃ kṛtasarvasvau pāvayitvā prabhuḥ punaḥ |
śrāvayitvā kathāṃ naijāṃ ninye mokṣadaṃ nijam || 105 ||
[Analyze grammar]

badrike jayakāro'bhūttadā sarvatra bhūtale |
rājā rājñī gatau mokṣaṃ saṃhitāyāḥ kathābalāt || 106 ||
[Analyze grammar]

kathāṃ śrotuṃ samāyānti samantato'yutā'yutam |
manuṣyāḥ kṛṣṇacittāste labhante sveṣṭamuttamam || 107 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇādapi badrike |
bhuktirmuktiśceṣṭasiddhiḥ svargaṃ dīrghaṃ ca labhyate || 108 ||
[Analyze grammar]

vāsanānāṃ kṣayaścāpi śuddhirnijātmanastathā |
dhāmnyakṣare gatiḥ sthānaṃ śāśvataṃ sukhamāpyate || 109 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne śālamitranṛpaterdevajīvikā'paharaṇena tadrājñyāśca mahātisārarugṇatā''yurnāśaśceti vedanottaraṃ saṃhitākathāśravaṇārthaṃ gatayostatra muktirityādinirūpaṇanāmā tripañcāśattamo'dhyāyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 53

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: