Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 55 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrībadrīpriyovāca |
tatastatra tu kiṃ jātaṃ kanyākumārabhūbhṛtām |
sādhunā kiṃ kṛtaṃ kṛṣṇanaranārāyaṇaprabho || 1 ||
[Analyze grammar]

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi mānavāstu sahasraśaḥ |
lakṣaśo nṛpatermṛtyuṃ śrutvā ca jīvanaṃ punaḥ || 2 ||
[Analyze grammar]

samāyayurlokituṃ vai sādhuṃ nṛpaṃ camatkṛtim |
vilokya jīvitaṃ bhūpaṃ kumāraṃ ca kumārikām || 3 ||
[Analyze grammar]

sādhujīvaṃ kumāraṃ taṃ nāmnā lokāstato'vadan |
sādhujīvanīṃ kanyāṃ tāṃ lokāstatraiva cā'vadan || 4 ||
[Analyze grammar]

jyeṣṭhaṃ kumārakaṃ lokā nirviṣādaṃ jagustadā |
tattannāmnā prasiddhāste'bhavan prajāsu vai drutam || 5 ||
[Analyze grammar]

yā yāḥ prajā narā nāryaścāyayustatra te drutam |
vīkṣya sādhoścamatkāraṃ tadāśrayaṃ pracakrire || 6 ||
[Analyze grammar]

sañjīvanāyanaḥ sādhuḥ prajābhyo mantradīkṣaṇam |
pradadau nāmabhajanaṃ kṛṣṇanārāyaṇasya ca || 7 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa || 8 ||
[Analyze grammar]

bālakṛṣṇā'nādikṛṣṇanārāyaṇa narāyaṇa |
evaṃ mantraṃ nāmasaṃkīrtanaṃ tābhyo dadau muniḥ || 9 ||
[Analyze grammar]

prajāstā yuddhanagare gṛhe gṛhe sthale vane |
udyāne vāṭikāyāṃ ca kṣetre'raṇye ca gopure || 10 ||
[Analyze grammar]

catvare rājamārge ca rathyāyāmāpaṇeṣvapi |
kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa || 11 ||
[Analyze grammar]

bālakṛṣṇā'nādikṛṣṇanārāyaṇa narāyaṇa |
ityevaṃ bhajanaṃ cakruḥ sanmahimāḍhyamānasāḥ || 12 ||
[Analyze grammar]

vaiṣṇavā lakṣaśo jātā yuddharājye narāḥ striyaḥ |
pupūjuḥ svaguruṃ santaṃ yatiṃ sañjīvanāyanam || 13 ||
[Analyze grammar]

candanaiḥ puṣpanivahaiḥ phalaiḥ patraistathā'mbaraiḥ |
bhojanairvividhaiḥ pātheyakairarhāṃ pracakrire || 14 ||
[Analyze grammar]

siṣevire guruṃ śreṣṭhaṃ pāpanāśaṃ pralebhire |
mahāpuṇyaṃ ca pāvitryamarjayāmāsuruttamam || 1 ||
[Analyze grammar]

sañjīvanāyanaḥ sādhurupādideśa tān hitam |
saṃsāro'yamasāro'sti rāgadveṣamayo janāḥ || 16 ||
[Analyze grammar]

dehārthaṃ dehapuṣṭyarthaṃ rāgā dveṣā bhavanti hi |
hiṃsanaṃ nāśanaṃ cānyadehināṃ kurute janaḥ || 17 ||
[Analyze grammar]

ajñānenaiva rāgeṇa dveṣeṇa yojitena vā |
kālo'sti śrīparabrahmayojitaḥ sṛṣṭihārakaḥ || 18 ||
[Analyze grammar]

kālaḥ karoti sakalaṃ kālaḥ kalayate sadā |
kālena tasya caiveha jagat sarvaṃ pravāhyate || 19 ||
[Analyze grammar]

kālapāśaṃ vihāyaiva cedgantumiṣyate'kṣare |
kālakālaṃ pareśānaṃ bhajantāṃ mānavāḥ sadā || 20 ||
[Analyze grammar]

saṃsārahetu tvajñānaṃ saṃsāraṃ vāsanātmakam |
vicārya samparityajyā'rjayantu mokṣakāraṇam || 21 ||
[Analyze grammar]

jñānaṃ bhaktiṃ satāṃ sevāṃ snehapūrvāṃ śubhāśrayām |
nirvṛttiṃ paramāṃ śāntiṃ labhantāṃ śāśvatīṃ tviha || 22 ||
[Analyze grammar]

indre candre ravau vahnau vighneśe ca narāyaṇe |
parabrahmamayaṃ dhyānaṃ carantāṃ pārameśvaram || 23 ||
[Analyze grammar]

carācaraṃ jagatsarvaṃ tyajantu bandhakṛddhi tat |
carācarāṇāṃ cālayitāraṃ gṛhṇantu tadgatam || 24 ||
[Analyze grammar]

ābhyantarasthitaṃ kṛṣṇanārāyaṇaṃ śriyaḥ patim |
arcayantu sadā śrīmannārāyaṇaṃ tadāśritān || 25 ||
[Analyze grammar]

nārāyaṇe dattacittān nārāyaṇaparāyaṇān |
sādhūn saṃsevya divyena pathā yāntvakṣaraṃ padam || 26 ||
[Analyze grammar]

ābhyantarārcakāḥ pūjyāḥ sevyā divyakriyāparāḥ |
virūpā vikṛtāścāpi na nindyā brahmadhāminaḥ || 27 ||
[Analyze grammar]

ābhyantarārcakāḥ sarve na parīkṣyāḥ kadācana |
tannindakāstu duḥkhārtā bhavantyevā'lpajīvanāḥ || 28 ||
[Analyze grammar]

brahmavidastoṣaṇīyāḥ sevayā cā'viṃśakayā |
varṇāśramavinirmuktā varṇāśramasusaṃsthitaiḥ || 29 ||
[Analyze grammar]

satsaṃgaḥ sarvathā divyo mokṣadaḥ pāpanāśakaḥ |
hatyāpāpādiśāntyarthaṃ kartavyo vai vijānatā || 30 ||
[Analyze grammar]

adhunā divyasatsaṃgo vidyate śarkarāpure |
lakṣmīnārāyaṇasaṃhitāyāḥ pārāyaṇātmakaḥ || 31 ||
[Analyze grammar]

tatra nārāyaṇaḥ sākṣāt svataḥprakāśarūpadhṛk |
śrautaṃ sarvaṃ hi vijñānaṃ śrāvayatyadya mokṣadam || 32 ||
[Analyze grammar]

paraṃ brahma parāṃ lakṣmīṃ paraṃ mokṣaṃ paraṃ sukham |
paraṃ dharmaṃ paraṃ jñānaṃ śrāvayatyeva śāśvatam || 33 ||
[Analyze grammar]

prayāmyahaṃ tu tatsthānaṃ mokṣalābhāya cātmanaḥ |
sa lābho na punarbhūmau lokānāṃ saṃbhaviṣyati || 34 ||
[Analyze grammar]

tatra santo munayaśca siddhāśca cāraṇāḥ surāḥ |
gandharvā yatayo vidyādharāśca kinnarā janāḥ || 35 ||
[Analyze grammar]

kiṃpuruṣā bhūdevāśca maharṣayo narāḥ striyaḥ |
brahmacaryaparā devā divyā muktāḥ samāgatāḥ || 36 ||
[Analyze grammar]

yeṣāṃ tu darśanāt pāpadhvaṃso bhavati sarvathā |
yeṣāṃ ca sevanāt sarvavāsanādagdhatā bhavet || 37 ||
[Analyze grammar]

yeṣāṃ prasādalābhena divyatā divyabhāgyatā |
yeṣāṃ satsaṃgamātreṇa muktatā paramā bhavet || 38 ||
[Analyze grammar]

yeṣāṃ snehena satataṃ brahmānandārjanaṃ bhavet |
yeṣāṃ samāśrayeṇaiva brahmadhāmagatirbhavet || 39 ||
[Analyze grammar]

ye bhajanti sadā kṛṣṇanārāyaṇapareśvaram |
stuvanti pratyahaṃ śrīmadbālakṛṣṇaṃ prabhumpatim || 40 ||
[Analyze grammar]

kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa |
bālakṛṣṇā'nādikṛṣṇanārāyaṇa ramāyaṇa || 41 ||
[Analyze grammar]

evaṃ raṭanti nityaṃ taṃ parameśaṃ hi sādhavaḥ |
teṣāṃ satsaṃgalābhena puruṣārthacatuṣṭayam || 42 ||
[Analyze grammar]

namastebhyaḥ samastebhyaḥ sādhubhyo'stu muhurmuhuḥ |
namaḥ sādhusvarūpāya śrīkṛṣṇasvāmine namaḥ || 43 ||
[Analyze grammar]

namaḥ sarvādhipataye sarvapūrvāya cakriṇe |
namo'vatārapūjyāya sṛṣṭīnāṃ prabhave namaḥ || 44 ||
[Analyze grammar]

jñānānāṃ prabhave tasmai karmaṇāṃ prabhave namaḥ |
īśvarāṇāṃ praśāstre ca devānāṃ prabhave namaḥ || 45 ||
[Analyze grammar]

ṛṣīṇāṃ ca grahāṇāṃ ca ṛkṣāṇāṃ prabhave namaḥ |
vidyutāṃ taijasānāṃ ca meghānāṃ prabhave namaḥ || 46 ||
[Analyze grammar]

varṣāṇāṃ ca bhūdharāṇāṃ nadīnāṃ prabhave namaḥ |
sarvauṣadhīnāṃ bhakṣyāṇāṃ tṛptīnāṃ prabhave namaḥ || 47 ||
[Analyze grammar]

namo dharmādirūpāṇāṃ janayitre parātmane |
tasmai rasānāṃ prabhave ratnānāṃ prabhave namaḥ || 48 ||
[Analyze grammar]

ṛtvādīnāṃ prabhave ca vārtānāṃ prabhave namaḥ |
viśvānāṃ prabhave sarvavidyānāṃ prabhave namaḥ || 49 ||
[Analyze grammar]

vratānāṃ prabhave tasmai mantrāṇāṃ prabhave namaḥ |
siddhīnāṃ prabhave sarvaujasāṃ ca prabhave namaḥ || 50 ||
[Analyze grammar]

lakṣmīnāṃ pataye tasmai śrīsvāmine namo namaḥ |
namastasmai varadāya prajeśāya mahātmane || 51 ||
[Analyze grammar]

aṇave mahate tasmai sarvagāya namo namaḥ |
namo yajñasvarūpāya namaḥ pūjātmakāya ca || 52 ||
[Analyze grammar]

namaḥ śastrāstradhārāya mādhavīṣṭāya te namaḥ |
namastīrthāya devāya vediśīlāya te namaḥ || 53 ||
[Analyze grammar]

namo vīryāya kāmāya sadānandāya te namaḥ |
namaḥ śrībālakṛṣṇāyā'bhayadānāya te namaḥ || 54 ||
[Analyze grammar]

varadāya vareṇyāya namaste'pratimāya ca |
havyakavyādirūpāya medhyāya viṣṇave namaḥ || 55 ||
[Analyze grammar]

paṃktipāvanarūpāya nārāyaṇāya te namaḥ |
namaḥ śuddhāya buddhāya sarvanetrāya te namaḥ || 56 ||
[Analyze grammar]

dṛśyādṛśyasvarūpāya dampatīrūpiṇe namaḥ |
tyāgine ca suvarṇāya saumyarūpāya te namaḥ || 57 ||
[Analyze grammar]

namaḥ kāntāya śrīśāya vallabhāryāya te namaḥ |
vatsalāyopajīvyāya mṛtyughnāya ca te namaḥ || 58 ||
[Analyze grammar]

aprameyāya bṛhate kulālāya namo namaḥ |
rakṣoghnāya viṣaghnāya bhaktavedyāya te namaḥ || 59 ||
[Analyze grammar]

nirviśeṣāya hṛdyāya mokṣadāya ca te namaḥ |
namo gopālabālāya kaṃbharāśrībhavāya ca || 60 ||
[Analyze grammar]

kāmadāya ca yuvatīsevitāya namo namaḥ |
namo vṛddhātivṛddhāya purāṇāya ca te namaḥ || 61 ||
[Analyze grammar]

lokadhātrī tviyaṃ bhūmirmūrtirdivyā hi te matā |
dyauḥ sarvaṃ mastakaṃ yasya pātālaṃ pādasaṃjñitam || 62 ||
[Analyze grammar]

sṛṣṭayaścodare yasya tasmai kṛṣṇāya te namaḥ |
anādiśrīkṛṣṇanārāyaṇāya paramātmane || 63 ||
[Analyze grammar]

kuṃkumavāpikākṣetravāsabālāya te namaḥ |
sarvahṛtsu nivāsāyā'ntaryāmiṇe ca te namaḥ || 64 ||
[Analyze grammar]

nārāyaṇastavenaivaṃ ye stuvantyātmanāṃ patim |
śṛṇvanti stavanaṃ caivaṃ teṣāṃ bhāgyodayo bhavet || 689 ||
[Analyze grammar]

bhajanīyo raṭanīyaḥ sevanīyaḥ priyeśvaraḥ |
sarvakarmasu viśvātmā snehanīyaḥ priyaḥ patiḥ || 26 ||
[Analyze grammar]

prāṇapatiḥ pālanīyo rakṣaṇīyo guhāntare |
na kadācinmocanīyaḥ śāśvatānandalipsubhiḥ || 67 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
ityuktvā badrike sādhurjīvanāyana ekalaḥ || 68 ||
[Analyze grammar]

śarkarānagaraṃ gantuṃ samiyeṣa tadā janāḥ |
nṛpādayaḥ saha yātuṃ sajjāḥ prajāstadā'bhavan || 69 ||
[Analyze grammar]

narā nāryo bālabālā vṛddhā yuvāna ityapi |
saṃhitāśravaṇārthaṃ te sajjā viniryayurdrutam || 70 ||
[Analyze grammar]

saṃghayātrā cātidīrghā lakṣādhimānavātmikā |
abhavacchrībadrike vai śrīkṛṣṇalagnamānasā || 71 ||
[Analyze grammar]

kanyā sādhujīvanī sā kumāraḥ sādhujīvanaḥ |
nirviṣādaḥ kumāro yo jyeṣṭho yo nāgavikramaḥ || 72 ||
[Analyze grammar]

yuvarājaḥ svayaṃ cāpi rājñī nārāyaṇī satī |
dāsī prabhāvatīdevī ghaṭamālābhidhā'parā || 73 ||
[Analyze grammar]

dāsā dāsyaḥ sahasraṃ ca prajāstu lakṣaśo janāḥ |
niryayuḥ saṃhitāṃ śrotuṃ muktyarthaṃ ca samutsukāḥ || 74 ||
[Analyze grammar]

kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa |
bālakṛṣṇā'nādikṛṣṇanārāyaṇa ramāyaṇa || 75 ||
[Analyze grammar]

narā nāryo vṛddhabālāḥ kurvanto dhunyakīrtanam |
mārge yānti badrike te sarve brahmaparāyaṇāḥ || 76 ||
[Analyze grammar]

sindhughāṭaṃ samāsādya sasnustīrthe papurjalam |
saṃhitāyā maṇḍapaṃ te yayuḥ kīrtanaghoṣiṇaḥ || 77 ||
[Analyze grammar]

nemuśca daṇḍavadvaktāraṃ taṃ svataḥprakāśakam |
jagṛhuste prasādasya vāri kṛṣṇapadāmṛtam || 78 ||
[Analyze grammar]

upadā nidadhuścāgre pupūjuḥ saṃhitāharim |
jagṛhustatra mantraṃ ca parabrahmasamīpataḥ || 79 ||
[Analyze grammar]

oḥ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
kathāśravaṇaṃ cakruśca pupūjurlomaśaṃ munim || 80 ||
[Analyze grammar]

satāṃ sevāṃ satīnāṃ ca sevāṃ cakrurniḥsaṃśayāḥ |
māsamevaṃ kathāsevāṃ cakrustāvat samāhitāḥ || 81 ||
[Analyze grammar]

yuddharājasya pāpaṃ vai viṣadānasya yaddhyabhūt |
kanyākumāraghātasya samūlaṃ tadvyapohitam || 82 ||
[Analyze grammar]

anyeṣāmapi pāpāni prajvalitāni sarvaśaḥ |
viśuddhāḥ pāvanāḥ sarve jātā nṛpaprajādayaḥ || 83 ||
[Analyze grammar]

vāsanāḥ śrīkathāvārtāśravaṇād vilayaṃgatā |
sādhūnāṃ sevanād divyabhāvāḥ sarve'bhavaṃstadā || 84 ||
[Analyze grammar]

pratīkṣante virāgasthā muktiṃ śrīpārameśvarīm |
rājā dhāraṇayā dhyānaṃ labdhavān paramātmani || 85 ||
[Analyze grammar]

rājñī cāpi tathā dhyānaṃ labdhavatī priyeśvare |
dāsī labdhavatī dhyānaṃ nrāyaṇe mādhavīpatau || 86 ||
[Analyze grammar]

vṛddhāścānye narā nāryo babhūvurdhyānayoginaḥ |
phālgunaśuklaikādaśyāṃ muktīkṣakā hi tatparā || 87 ||
[Analyze grammar]

āsan gantuṃ mahāmuktiṃ tadā rājā'grajanmane |
jyeṣṭhakumārakāyaiva nāgavikramanāmine || 88 ||
[Analyze grammar]

likhitvā samukuṭaṃ vai rājyadhiṣṇyaṃ tadā dadau |
kārayitvā mahāyajñasaṃkalpaṃ sārvamedhikam || 89 ||
[Analyze grammar]

atha kanyā kumārau dvau sādhvī sādhū babhavūtuḥ |
tyāginau sarvadā śiṣyau svataḥprakāśayoginaḥ || 90 ||
[Analyze grammar]

anye nāryo narāścāpi jagṛhustyāgidīkṣaṇam |
sahasraśo'pare bhaktāstyāgāśramaṃ ca jagṛhuḥ || 91 ||
[Analyze grammar]

śṛṇu badrīpriye tatrā''ścaryaṃ jātaṃ paraṃ mahat |
vimānāni kānakānyāgatāni vyomamārgataḥ || 92 ||
[Analyze grammar]

padmālakṣmīramārādhāmāṇikyāmādhavīstriyaḥ |
muktamuktānikāpārṣadāśca tiṣṭhanti yeṣu vai || 93 ||
[Analyze grammar]

pratyeke rājate kṛṣṇanārāyaṇo'pi sundaraḥ |
tadā vyoma brahmadhāmatulyaṃ taistu vyajāyata || 94 ||
[Analyze grammar]

kṛtvā kṛṣṇo divyadehān netuṃ yogyānnijāśritān |
vimāneṣu sthāpayitvā sahasrādhikamānavān || 95 ||
[Analyze grammar]

yayau dhāmā'kṣaraṃ naijaṃ paśyatāṃ sarvadehinām |
ekaṃ vāpi na vai varṣma tadā'bhūcchavarūpakam || 96 ||
[Analyze grammar]

bhautikā api dehāste divarūpāstadā'bhavan |
taireva varṣmabhiḥ sarve yayurvimānasaṃsthitāḥ || 97 ||
[Analyze grammar]

aho līlā harerbadri hyagamyā tarkavarjitā |
māyāṃ kuryānnijaṃ dhāma tadā kā vārtikā'parā || 98 ||
[Analyze grammar]

athā'nye ye narā nāryo bālāśca bālikāśca vai |
tyāgāśrame sthitāḥ sarve tadanye tu gṛhāśramāḥ || 99 ||
[Analyze grammar]

yayurnaijān śubhān deśān yuddharājyanivāsinaḥ |
evaṃ badrīpriye tatra camatkāro'bhavanmahān || 100 ||
[Analyze grammar]

nāgavikramarājā'pi dadau dānānyanekaśaḥ |
bhojanāni vicitrāṇi bhūṣāmbarāṇi vai tadā || 101 ||
[Analyze grammar]

kṛtvā śrīsahitāpūjāṃ natvā gurumṛṣiṃ tathā |
sato natvā''jñayā rājyaṃ nijaṃ samāyayau sukham || 102 ||
[Analyze grammar]

kanyāghnasya kṛtā muktiḥ śaraṇe patitasya vai |
sādhoḥ sevāratasyāpi kumāraghnasya badrike || 103 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇena paramātmanā |
dayālunā kṛtā muktirmuninā jīvanena ca || 104 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāccintanādapi |
guṇagrāhād bhuktimuktī bhavetāṃ nātra saṃśayaḥ || 105 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne śrījīvanāyanena yuddharājena ca samaṃ rāṣṭrīyaprajādīnāṃ saṃhitāsthānagamanaṃ kathāśravaṇaṃ yuddharājādīnāṃ mokṣaṇam kanyakādīnāṃ tyāgitvam itareṣāṃ yuvarājena samaṃ rāṣṭraṃ pratyāgamanamityādinirūpaṇanāmā pañcapañcāśattamo'dhyāyaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 55

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: