Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 51 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ gurughnamokṣadām |
āsīt khanipure vipro nāmnā suraprasādakaḥ || 1 ||
[Analyze grammar]

mātāpitarau vārdhakye sutamekamavāpatuḥ |
buddhyā yuktaṃ ca vātsalyapātraṃ snehāspadaṃ param || 2 ||
[Analyze grammar]

lālayāmāsatuḥ samyak pālayāmāsaturbahu |
vardhayāmāsatuḥ khānapānādibhiḥ samāhitau || 3 ||
[Analyze grammar]

modayāmāsatuḥ putraṃ vastrabhūṣādibhistathā |
pāṭhayāmāsatuścāpi vipravidyāṃ ca vaidikīm || 4 ||
[Analyze grammar]

tathāpi badrike bhāgyaṃ yādṛśaṃ rekhayotthitam |
tādṛśaṃ bhujyate kāle bhogārthe samupasthitam || 5 ||
[Analyze grammar]

yadi pūrvakṛtaṃ puṇyaṃ putrajanmapradaṃ bhavet |
tadā putro jāyate'tha ṛṇā'pākaraṇāya saḥ || 6 ||
[Analyze grammar]

yadi puṇyaṃ na dīrghaṃ syājjīvanārthaṃ tathā sutaḥ |
utpadya maraṇaṃ caiti daivaṃ tādṛk hi nirmitam || 7 ||
[Analyze grammar]

yadi puṇyaṃ daśavarṣāyuṣyapradaṃ bhavettadā |
tāvanmātraṃ gṛhe sthitvā paralokāya yāti saḥ || 8 ||
[Analyze grammar]

yadi sevā'rthakaṃ puṇyaṃ pitroḥ putrasya cārjitam |
bhavettadā sutaḥ sevāṃ pitroḥ karoti vai dhruvām || 9 ||
[Analyze grammar]

yadi puṇyaṃ na sevārthaṃ pitṛbhyāṃ pālito'pi saḥ |
tadā pitarau santyajya paradeśaṃ paragṛham || 10 ||
[Analyze grammar]

parā'ṅkaṃ vā paravaśaṃ paraputratvametyapi |
sevate na suto naijaḥ pitarāvapyapuṇyataḥ || 11 ||
[Analyze grammar]

paraputraḥ sevate'pyapitarau puṇyayogataḥ |
karmabandho hi saṃsāro yatrarṇa tatra padyate || 12 ||
[Analyze grammar]

anṛṇaṃ na paśuścāpi sameti mānavaḥ kutaḥ |
badrike yad yadadṛṣṭajanyaṃ tad dūramityapi || 13 ||
[Analyze grammar]

sākṣātparamparayā vā tadarthamupayāti tam |
kanyā gaurgajahaṃsādyā jāyante parabhūmiṣu || 14 ||
[Analyze grammar]

prapadyante'dṛṣṭavantaṃ svāminaṃ parabhūsthitam |
annaṃ patraṃ phalaṃ puṣpaṃ kṣāraṃ salilamoṣadham || 15 ||
[Analyze grammar]

prajāyante'nyatra bhāgyavanto'nyatrā''pnuvanti tān |
tāpaḥ śaityaṃ payo mudrā'mbaraṃ bhūṣā ca hīrakaḥ || 16 ||
[Analyze grammar]

khanyantarodbhavāścāpi prāpnuvanti paraṃ janam |
evaṃ vai badrike loke karmasambandhayojitam || 17 ||
[Analyze grammar]

pravartate mahācakramagamyayogadāyakam |
yadarthaṃ yatate lokastallokārthaṃ na tiṣṭhati || 18 ||
[Analyze grammar]

yadarthe na yatate tat prasahyā''gatya tiṣṭhati |
evaṃvidhe'tra lokai vai jñānināṃ rāgaśūnyatā || 19 ||
[Analyze grammar]

aparigrahatā cāpi viśokatā vibaddhatā |
ātmārāmasukhitā ca brahmānandapadasthitiḥ || 20 ||
[Analyze grammar]

jāyante nirguṇatvaṃ ca māyāśūnyatvamityapi |
mokṣaṇaṃ te prāpnuvanti vivekino hi bhaktitaḥ || 21 ||
[Analyze grammar]

anyathā tu suyoge syāt sukhaṃ duḥkhaṃ viyogake |
karmabaddhaṃ sukhaṃ duḥkhaṃ yojanaṃ ca viyojanam || 22 ||
[Analyze grammar]

karmaśūnyasya mokṣaḥ syād durbhāgyasya na mokṣaṇam |
sarve'rthāḥ santi loke'tra durbhāgyā nāpnuvanti hi || 23 ||
[Analyze grammar]

vārdhakye putravattāpi daurbhāgye sukhadā na hi |
tathā suraprasādasya pitarāvativatsalau || 24 ||
[Analyze grammar]

preṣayāmāsatuḥ putramadhyayanārthamutsukau |
prabhāvarapuraṃ vidvadvipragṛhe hitāvahau || 25 ||
[Analyze grammar]

bahuvidyādilābhārtha yayau suraprasādakaḥ |
adhyetumadhikāṃ vidyāmāśā hi balavattarā || 26 ||
[Analyze grammar]

so'pi vidyecchayā tyaktvā mātaraṃ devanandinīm |
pitaraṃ devadharmāṇaṃ yayau gurorgṛhaṃ drutam || 27 ||
[Analyze grammar]

natvā guruṃ bhargacātvālakaṃ vṛttāntamāha tam |
guruḥ prasannacittaścādhyāpayāmāsa taṃ mudā || 28 ||
[Analyze grammar]

uvāsa bahuvarṣāṇi gurorgṛhe nirāmayaḥ |
niścinto nityapāṭhī ca mahodyamaparāyaṇaḥ || 29 ||
[Analyze grammar]

daivajñatā tattvavittvamātmavidyāṃ samārjayat |
vidvān kīrtiparipūrṇo jāto vidyāprabhāvavān || 30 ||
[Analyze grammar]

badrike sa tuvidyāptipuṇyavānapi sarvathā |
pitro sevāpuṇyahīnaḥ tayoḥ sevāṃ na labdhavān || 31 ||
[Analyze grammar]

adhityā'pi gṛhaṃ naiva yayau vidyābhimānavān |
kadaryasya gṛhaṃ yadvannaijaṃ gṛhaṃ na rocate || 32 ||
[Analyze grammar]

ato naiva yayau pitroḥ sevālābhaṃ na cāptavān |
sa lābhastu gataścā'sya tāvadvṛddhau tu tadgunahe || 33 ||
[Analyze grammar]

vārdhakyenā''mayavyāptāvabhūtā varapīḍitau |
sasmaratuḥ sutaṃ tvekaṃ vidvāsaṃ dūravāsinam || 34 ||
[Analyze grammar]

adhitvā nā''gataṃ preṣṭhaṃ tatyajatuśca jīvanam |
putraputretiputreti vadantau maraṇaṃ gatau || 35 ||
[Analyze grammar]

badrike bahupuṇyena pitroḥ sevā tu labhyate |
maraṇasya kṣaṇe putrā''syapradarśanamityapi || 36 ||
[Analyze grammar]

bahupuṇyena bhavati na bhavet karmahinayoḥ |
evaṃ pāpaṃ tu putrasya jātaṃ tadā tu badrike || 37 ||
[Analyze grammar]

pitrasevākṛtaṃ sarvaṃ mṛtyurniḥśvāsakāritam |
vidyādhanaṃ na vai śreṣṭhaṃ pitṛsevādisannidhau || 38 ||
[Analyze grammar]

pitṛsevā cātipuṇyatamā śreṣṭhā ca puṇyadā |
mokṣadā svargadā sarvapāpadhvaṃsavidhāyinī || 39 ||
[Analyze grammar]

sarvāpannāśinī badri pitṛsevottamottamā |
sā na labdhā sutaiścet sā parā hāniḥ prajanminām || 40 ||
[Analyze grammar]

sarvaṃ vināśitaṃ tena pitṛniḥśvāsabhasmitam |
apyanyāśīḥsahasrāṇi dahyanti pitṛśāpataḥ || 41 ||
[Analyze grammar]

anyaśāpasahasrāṇi naśyanti tatprasādataḥ |
badrike puṇyahīnasya suraprasādakasya ha || 42 ||
[Analyze grammar]

pitrasevodbhavaṃ pāpaṃ hānidaṃ samajāyata |
vidyādhyāpayiturdveṣaṃ tata ārabhata dvijaḥ || 43 ||
[Analyze grammar]

bhargacātvālako vidyāguruḥ khyāto'bhavaddhyati |
sahate na sa tāṃ khyātiṃ duṣṭabhāvo'timānavān || 44 ||
[Analyze grammar]

guruṃ sa nindati nityaṃ vidyāyāṃ gauravaṃ gataḥ |
guroḥ kīrtiṃ khaṇḍayati gato'nyatra sabhādiṣu || 45 ||
[Analyze grammar]

evaṃ pāpena liptaḥ sa viśeṣeṇā'pyajāyata |
duṣṭā buddhirutthitā'sya vidvānahaṃ na cā'paraḥ || 46 ||
[Analyze grammar]

gururmayā samo nāsti tadā'nyasya tu kā kathā |
evaṃ svaṃ gauravaṃ vakti cintayatyeva tādṛśam || 47 ||
[Analyze grammar]

manasā vacasā nindāṃ dveṣaṃ karoti sadguroḥ |
karmaṇā'pi kratau śraiṣṭhyaṃ naijaṃ vijñāpayatyapi || 48 ||
[Analyze grammar]

karmakāṇḍe ca vijñāne garvaṃ karoti cordhvagam |
badrike nāśamāyāti puṇyaṃ sarvaṃ gurudviṣaḥ || 49 ||
[Analyze grammar]

vidyā bhāgyaṃ sampadaśca yaśo nāśaṃ prayānti ca |
pāpaṃ bhramo vicittatvamunmattatā bhavanti ca || 50 ||
[Analyze grammar]

aunmatyena tu doṣeṇa sahito'pi gurorgṛhe |
vasatyeva sa taṃ dveṣṭi guruṃ ced dṛṣṭigocaram || 51 ||
[Analyze grammar]

putravat pālitaṃ śiṣyaṃ dayālurgurudevatā |
na niṣkāsayati sthānād vātsalyaṃ hi nirodhakṛt || 52 ||
[Analyze grammar]

unmatto'pi mahāvidvānnavyavastho vivekavān |
pāpābhibhūtahṛdayaḥ pāpanaṣṭavicāravān || 53 ||
[Analyze grammar]

ekadā svaguruṃ suptaṃ gatvā hastakuṭhārakaḥ |
ciccheda mastakaṃ rātrau nanarta cittavarjitaḥ || 54 ||
[Analyze grammar]

nṛtyaghoṣaṃ samākarṇya tatra bhāryā gurostadā |
tathā śiṣyā apare ca samāyayustadantike || 55 ||
[Analyze grammar]

tāvat kuṭhārahastaṃ taṃ vīkṣya bhāsaṃ prapedire |
vīkṣya hataṃ guruṃ sarve rurudurmuktakaṇṭhinaḥ || 56 ||
[Analyze grammar]

hāhākāro mahān jātaścāśrameṣu dvijātiṣu |
vicittasyā'tiduṣṭatvaṃ jñātvā śāpāndadustadā || 57 ||
[Analyze grammar]

aho hatyā kṛtā'nena duṣṭena gṛhavāsinā |
mahācāṇḍālatulyena so'pi hato'stu tattathā || 58 ||
[Analyze grammar]

gurorhatyā mahāhatyā śatastrīhatyayā samā |
strīhatyā tu śatabhrūṇahatyātulyā nigadyate || 59 ||
[Analyze grammar]

bhrūṇahatyā śatamatsyahatyāsamā nigadyate |
matsyahatyā śatavṛkṣahatyāsamā bhavatyapi || 60 ||
[Analyze grammar]

vṛkṣahatyā śatastambanāśasamā prakīrtyate |
pitā bījapradaḥ śreṣṭho mātā garbhasya rakṣiṇī || 61 ||
[Analyze grammar]

gururjñānapradānena muktido hi tayoḥ paraḥ |
saṃsārārṇavamagnānāmuddhārakṛdgururhariḥ || 62 ||
[Analyze grammar]

mokṣaṃ karoti jīvānāṃ pāpāni kṣālayatyapi |
kṛṣṇavadrakṣaṇaṃ māyāpāśāt karoti sadguruḥ || 63 ||
[Analyze grammar]

sa vai śreṣṭhatamaścā''ste'saṃkhyaprāṇipramokṣakṛt |
nārāyaṇasya vijñānaṃ paricayaṃ dadātyapi || 64 ||
[Analyze grammar]

nayatyagre gatiṃ gacchannākarṣayan prapannakam |
sākṣī yo dharmakarmādau yāmyakaṣṭanivārakaḥ || 65 ||
[Analyze grammar]

brahmānandapradātā ca guruḥ śreṣṭhatamo'dhikaḥ |
gurormukhe caturvedā jihvāyāṃ śāradā satī || 66 ||
[Analyze grammar]

gāyatrī cauṣṭhayostasya sāvitrī kaṇṭhavartinī |
mastake brahmanirvāṇaṃ bhāle rudrasthalī guroḥ || 67 ||
[Analyze grammar]

bhrūmadhye tu bhavaścāste brahmā bhūkuṭimadhyagaḥ |
viṣṇurgurostu hṛdaye sūryacandrau tu netrayoḥ || 68 ||
[Analyze grammar]

karṇayorvartate śabdabrahma śāśvatamakṣaram |
hastayorindradevādyā nāsāyāmaśvinīsutaḥ || 69 ||
[Analyze grammar]

golokaścāpi vaikuṇṭhastanayorvartate guroḥ |
udaye tvamṛtaṃ dhāma nābhāvavyākṛtaṃ padam || 70 ||
[Analyze grammar]

jaghane satyalokaṃ ca gupte brahmavrataṃ guroḥ |
kaṭyāṃ hiraṇyagarbho'sti pṛṣṭhe meruḥ surālayaḥ || 71 ||
[Analyze grammar]

nitambayormahāpṛthvī prakṛtirgahvare'sti ca |
sakthnoḥ śvetadvīpadugdhodadhī staḥ śrīguroḥ sadā || 72 ||
[Analyze grammar]

jānvoḥ sutalavāsāśca jaṃghayordivyaśaktayaḥ |
pādayoḥ śrīguroḥ sarvatīrthānyabhivasanti vai || 73 ||
[Analyze grammar]

pitaraścā'sya keśeṣu siddhāścā'sya tvaci sthitāḥ |
prāṇe puṇyāni sarvāṇi mokṣo guroḥ kare sthitaḥ || 74 ||
[Analyze grammar]

guroḥ prasāde svargāṇi saṃkalpe sampadaḥ sthitāḥ |
guroḥ kriyāyāṃ vai cintāmaṇayaḥ kāmadhenavaḥ || 75 ||
[Analyze grammar]

sevāyāṃ kalpavṛkṣāśca vacane kalpavallayaḥ |
icchāyāmakṣayapātraṃ guroḥ snehe hariḥ svayam || 76 ||
[Analyze grammar]

guroḥ śaraṇe muktiśca gurvāsane śriyaḥ puram |
gurormūrtiḥ parabrahma vāsudevo gurau sthitaḥ || 77 ||
[Analyze grammar]

śrīkṛṣṇo'sti gurutādātmyatāṃ prāptaḥ pareśvaraḥ |
sarvakāmaprapūraḥ śrīsadgururbadrike bhuvi || 78 ||
[Analyze grammar]

vinā guruṃ na nistāro bhavārṇavaraṇasya vai |
agurūṇāṃ dehināṃ tu gatiḥ kutrāpi nāsti vai || 79 ||
[Analyze grammar]

tasmād guruṃ śrayed bhaktyā sarvasvārpaṇasevayā |
gurughnaḥ sarvavidyāghnaḥ sarvadevādināśakaḥ || 80 ||
[Analyze grammar]

svargamokṣarddhisampadghnaścātmaghno brahmahā mataḥ |
sarvapumarthahāḥ proktaḥ sarvaśaktivighātakaḥ || 81 ||
[Analyze grammar]

gatirnāsti sthitirnāsti sthānaṃ nāsti gurorhanaḥ |
yaśo nāsti sukhaṃ nāsti sarvathā dhig gurorhanaḥ || 82 ||
[Analyze grammar]

sarvapāpāni lokānāṃ naśyanti gurusannidhau |
gurordveṣātmakaṃ pāpaṃ kṛṣṇāgre'pi na naśyati || 83 ||
[Analyze grammar]

śrīkṛṣṇo gurvadhīno'sti rādhālakṣmyādikā api |
gurvadhīnā devatāśca sarvātivāhikīprabhāḥ || 84 ||
[Analyze grammar]

gurustvanargalaṃ divyaṃ kapāṭaṃ paramokṣiṇām |
gururvidyutprakāśo'sti mahādīpo'ntaraprabhaḥ || 85 ||
[Analyze grammar]

taddhāte sarvaghātānāṃ jāyante'ghāni ghātinām |
tatsevane sarvasevāphalānyabhimilanti ca || 86 ||
[Analyze grammar]

tatprasāde sarvaprasannatā bhavanti sevinaḥ |
gurorlābhe sarvalābhā gurorhāne layo mahān || 87 ||
[Analyze grammar]

gurormūrtiḥ sadā divyā tvāśikhānakhamadbhutā |
nārāyaṇaḥ pṛthaṅ nāsti gurormūrteḥ kadācana || 88 ||
[Analyze grammar]

pūjayā sadguroḥ kṛṣṇanārāyaṇaḥ prapūjyate |
bhojanena guroḥ kṛṣṇanārāyaṇo bhunakti ca || 89 ||
[Analyze grammar]

jalapānena ca guroḥ kṛṣṇastṛpto pibatyapaḥ |
gurordehasya sevābhiḥ sevyate parameśvaraḥ || 90 ||
[Analyze grammar]

gurornāśena yāvatyaḥ sevā naṣṭā bhavanti vai |
evaṃ tena dvijenāpi gurorhatyā kṛtā yataḥ || 91 ||
[Analyze grammar]

sarvaṃ tasyā'bhavad badri vinaṣṭaṃ śubhasaṃjñitam |
vicitto jaḍavanmūrkha unmatto buddhivarjitaḥ || 92 ||
[Analyze grammar]

bhraman mārge vane'raṇye niryayau sa gurorgṛhāt |
śarkarānagaraṃ prāpto daivātpūrvānukarmataḥ || 93 ||
[Analyze grammar]

kathāsthānaṃ yayau vidvāṃstasthau kṣaṇaṃ mudaṃ yayau |
saṃhitāyāḥ kathāṃ śrutvā pītvā'mṛtaṃ harestadā || 94 ||
[Analyze grammar]

prasādānnaṃ mahāpaṃktau bubhuje ca kathāmakhe |
satāṃ maharṣivaryāṇāṃ darśanaṃ prāptavān mudā || 95 ||
[Analyze grammar]

guruhatyākṛtaṃ pāpaṃ śanaiḥ śanairnyavartata |
manasaḥ svasthatā jātā dehabhānaṃ vyavartata || 96 ||
[Analyze grammar]

unmādo'sya layaṃ prāpto vicittatā sucittatā |
jātā tataḥ saśokena lomaśaṃ śaraṇaṃ yayau || 97 ||
[Analyze grammar]

nyavedayat samastaṃ tat pāpaṃ duḥkhaṃ viśodhanam |
lomaśo brahmakūrcākhyaṃ vrataṃ tasmai dadau tadā || 98 ||
[Analyze grammar]

māsaṃ cakre palāśādipatrāṇāṃ vahninā kṛtam |
gavyānāṃ kvathitaṃ vāri papau śuddhiṃ jagāma saḥ || 99 ||
[Analyze grammar]

kathāyāḥ śravaṇenā'sau niṣpāpaḥ sādhusevayā |
vipro jātastato mantramasmai śrīlomaśo dadau || 100 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
kṛṣṇanārāyaṇasvāmin śrīharevallabha prabho || 101 ||
[Analyze grammar]

anādi śrīkṛṣṇanārāyaṇa padmāvatīprabho |
evaṃ sa bhajanaṃ cakre dhyānaniṣṭho harau sthitaḥ || 102 ||
[Analyze grammar]

tīvrasaṃvegamāpannaḥ smṛtvā hatyāṃ guroḥ svayam |
pitṛtyāgaṃ tathā smṛtvā mahāśokamagāttathā || 103 ||
[Analyze grammar]

rātrindivaṃ bhajanaṃ sa cakāra pārameśvaram |
virāgabhāvamāpannaḥ prātilomyamavāpa saḥ || 104 ||
[Analyze grammar]

sarvā vṛttīḥ parāvṛttya pratyāhāraṃ paraṃ gataḥ |
dhārayāmāsa satataṃ prabhuṃ kṛṣṇaṃ mahāprabhum || 105 ||
[Analyze grammar]

dadhyau kṛṣṇaṃ ramākāntaṃ gopālabālakaṃ hṛdi |
samādhau śrīpatiṃ badri sākṣāt prāpā'tivegavān || 106 ||
[Analyze grammar]

māghaśuklaikādaśyāṃ sa prātaḥ snātvā kathāsthalam |
bhajannāma raṭan prāpa tasthau vyāsaṃ vyalokayan || 107 ||
[Analyze grammar]

pupūja mantrasahito vyāsaṃ ca saṃhitāṃ tathā |
śuśrāva ca sabhāsaṃsthaḥ kathānte kīrtanottaram || 108 ||
[Analyze grammar]

śīghraṃ samādhimāpannaḥ prāṇāḥ saṃkucitā drutam |
papāta deho bhūmau vai śrotṝṇāṃ paśyatāṃ satām || 109 ||
[Analyze grammar]

vimānamambarād divyamavātarat samujjvalam |
kṛṣṇanārāyaṇastasmād bahirāgatya taṃ dvijam || 110 ||
[Analyze grammar]

divyarūpaṃ sumuktaṃ ca vidhāya divyavigraham |
nītvā vimānake tūrṇaṃ hasan dhāmā'kṣaraṃ yayau || 111 ||
[Analyze grammar]

āścaryaṃ paramaṃ jātaṃ kathāśravaṇakāriṇām |
aho gurughnaviprasya śaraṇyo bhagavān prabhuḥ || 112 ||
[Analyze grammar]

śaraṇāgatarakṣākṛt pāpaṃ vidhūya sarvathā |
vipraṃ bhaktaṃ nijaṃ dhāma ninye dehiṣu vatsalaḥ || 113 ||
[Analyze grammar]

etādṛśī kṛpā tasya ghaṭate paramātmanaḥ |
jīvāstu sarvathā pāpāḥ santi vai pāpakāriṇaḥ || 114 ||
[Analyze grammar]

kupālurbhagavānasti kṛpālavaśca sādhavaḥ |
vinā vinimayaṃ vā ca karamṛṇaṃ vinā khalān || 115 ||
[Analyze grammar]

duṣṭān pāpān pāvayitvā preṣayantyakṣaraṃ padam |
evaṃ vai badrike kṛṣṇo mokṣaṃ dadāti sevine || 116 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāccintanādapi |
bhuktimuktiḥ śubhaṃ svargaṃ bhavedeva na saṃśayaḥ || 117 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne suraprasādanāmakaviprasya mātāpitṛsevāvihīnasya vidyāpradaguruhatyāvidhāyino'pi śrīlakṣmīnārāyaṇasaṃhitākathāśravaṇena satāṃ sevayā pāpanāśo muktiścetyādinirūpaṇanāmaikapañcāśattatamo'dhyāyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 51

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: