Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 52 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi devadrohikathāṃ tathā |
vikramākhye pure tvāsīt kṣatriyo nāgavikramaḥ || 1 ||
[Analyze grammar]

pūrvakarmānurodhena bālye cāstika uttamaḥ |
devapūjāṃ sādhusevāṃ karoti bhāvataḥ sadā || 2 ||
[Analyze grammar]

dravyecchayā bhūpatitvecchayā rājyecchayā tathā |
yatra yatra bhavantyeva santo vā daivapūruṣāḥ || 3 ||
[Analyze grammar]

tatra tatra sakāmo'yaṃ prayātyāśīrgrahecchayā |
yauvane sarvathā kṣātradharmamāśritya yodhane || 4 ||
[Analyze grammar]

tatparo vartate nityaṃ rājyecchayā paraiḥ saha |
yatra yatra gataścāyaṃ yodhanārthaṃ jayārthakaḥ || 5 ||
[Analyze grammar]

tatra tatrā'bhavattasya parābhavo jayo na tu |
tataḥ sa devatānāṃ tu mānatā kṛtavān muhuḥ || 6 ||
[Analyze grammar]

tatrāpi niṣphalatvaṃ sa prāptavān vijayaṃ na tu |
evaṃ kṛte muhuḥ paścānnāstikyaṃ tvāptavān sa tu || 7 ||
[Analyze grammar]

pūjāyā nindanaṃ devamūrteśca nindanaṃ tathā |
khaṇḍanaṃ dharmaśāstrāṇāṃ dharmāṇāṃ khaṇḍanaṃ tathā || 8 ||
[Analyze grammar]

sādhūnāṃ khaṇḍanaṃ cāpi vratānāṃ khaṇḍanaṃ tathā |
dānānāṃ khaṇḍanaṃ sarvasatkarmaṇāṃ tu khaṇḍanam || 9 ||
[Analyze grammar]

karoti sarvathā vakti devā mṛṣā hi mūrtayaḥ |
santo mṛṣā mānatāśca mṛṣā bhavanti niṣphalāḥ || 10 ||
[Analyze grammar]

parākramaṃ kṛtaṃ satyaṃ daivaṃ daivaṃ tu niṣphalam |
parākramaṃ paraṃ daivaṃ puttalaṃ daivameva na || 11 ||
[Analyze grammar]

tasmāt parākramaṃ kāryaṃ tena sarvamavāpyate |
parākrameṇa rājāno bhavanti rājyabhoginaḥ || 12 ||
[Analyze grammar]

devā mūrtimayāḥ sarve vañcanārthaṃ prakalpitāḥ |
na tatra jāyate cecchāpūrtirvā lābha uttamaḥ || 13 ||
[Analyze grammar]

na te vadanti dadati pūrayanti na vāñchitam |
tasmānmūrtirmṛṣā bodhyā kevalā kājanaiḥ kṛtā || 14 ||
[Analyze grammar]

jīvikārthaṃ kṛtā tatra pāṣāṇe kā'rthanā bhavet |
phalaṃ cetanavṛkṣādvai labhyate na tu bhittitaḥ || 15 ||
[Analyze grammar]

gavādibhyaḥ payolābho na pāṣāṇagavāditaḥ |
makṣikāgṛhataḥ kṣaudraṃ labhyate na tu śūnyataḥ || 16 ||
[Analyze grammar]

cetanāllabhyate saukhyaṃ śavānnaiva tu labhyate |
rājñe'rpitaṃ phalatyeva bahudhā na śavāya tat || 17 ||
[Analyze grammar]

tasmācchavātmakaṃ kāṣṭhapāṣāṇādyutthaputtalam |
devatā nāsti sā sākṣācchilā pratāraṇārthikā || 18 ||
[Analyze grammar]

rājaveṣadharo nāṭyakāro rājā na vai kvacit |
devaveṣadharā mūrtiḥ śilā na devatā kvacit || 19 ||
[Analyze grammar]

tādṛśī yā śilā mūrtiḥ khaṇḍanīyā hi sarvaśaḥ |
evaṃ nāstikyamāpanno nindatyeva tu devatām || 20 ||
[Analyze grammar]

devālayān devatāyatanāni devabhūmikāḥ |
khaṇḍayatyeva sarvatra kṣatriyo nāgavikramaḥ || 21 ||
[Analyze grammar]

tathā viśeṣataścāpi devadrohaparo'bhavat |
śaṃkaraḥ sarvadā kāmī viṣṇurhiṃsāparāyaṇaḥ || 22 ||
[Analyze grammar]

indracandrādayaścāpi kāmavāsanayā hatāḥ |
kathaṃ kalyāṇadāste syuḥ svayaṃ doṣaiḥ prapūritāḥ || 23 ||
[Analyze grammar]

sādhavo bhojanāsaktā rasāsvādaparāyaṇāḥ |
viprā vivāhakarmāṇo nārīmanto gṛhāśramāḥ || 24 ||
[Analyze grammar]

lobhāḍhyāste doṣavantaḥ śreyase syurna sarvathā |
guravo māninaḥ sarve pūjyatālālasānvitāḥ || 25 ||
[Analyze grammar]

evaṃ tṛṣṇāmayī sṛṣṭiḥ śreyase syāt kathaṃ tviha |
ye taranti tārayanti nimajjanti na vai kvacit || 26 ||
[Analyze grammar]

nimajjantyeva ye te na tārayanti kathaṃcana |
tasmāt sarvaṃ mṛṣā loke'nṛtaṃ mūrtirguruḥ suraḥ || 27 ||
[Analyze grammar]

parākramaṃ paraṃ satyaṃ yasya tātkālikaṃ phalam |
parākramaḥ sadā kāryaḥ śreyase sarvathā janaiḥ || 28 ||
[Analyze grammar]

bhāvyaṃ śūreṇa vīreṇa na ṣaṇḍhena kadācana |
parākramavihīnasya daivāśā ṣaṇḍhatā matā || 29 ||
[Analyze grammar]

na ṣaṇḍhājjāyate garbho na daivāllabhyate phalam |
evaṃ śrībadrike nāgaparākramo hi khaṇḍanam || 30 ||
[Analyze grammar]

devadrohaṃ karotyeva tiṣṭhan gacchan janavraje |
athaikadā vicāryetthaṃ yayau yuddhārthameva saḥ || 31 ||
[Analyze grammar]

svasadṛśān kṣatriyān viṃśatiṃ śreṣṭhān balānvitān |
saṃghe kṛtvā śastrasajjān dravyārthaṃ niryayau bahiḥ || 35 ||
[Analyze grammar]

svagrāmād yojanaṣaṭke grāmaṃ phalodayaṃ tu yat |
yuddhapuramahārājyaśāsane vartate tu tat || 33 ||
[Analyze grammar]

tatra yoddhuṃ gataḥ sarvaśūraiḥ saha sahetibhiḥ |
parṇapatraṃ likhitvaiva prāhiṇot patramutsukaḥ || 34 ||
[Analyze grammar]

dūtena śārdūlavikramākhyaṃ grāmeśvaraṃ prati |
grāmādhyakṣo drutaṃ yuddhapureśasya bhaṭeśvaram || 35 ||
[Analyze grammar]

nyavedayad vyavasāyaṃ nāgavikramanāminaḥ |
yuddhapuramahārājo jñātvā vṛttāntamulbaṇam || 36 ||
[Analyze grammar]

sainyaṃ sampreṣayāmāsa gajairvimānakaistathā |
dharmayuddhaṃ tadā badri tūrṇaṃ tatra vyajāyata || 37 ||
[Analyze grammar]

nārācaistomaraiḥ khaṅgairbhallaiḥ śilimukhaiḥ śaraiḥ |
golakaiḥ karavālaiśca bhindipālaiśca mudgaraiḥ || 38 ||
[Analyze grammar]

divyādivyāyudhaiścāpi yuddhamardhadinaṃ hyabhūt |
yuddharājamahārājasainyenā'bhijitāstu te || 39 ||
[Analyze grammar]

kṣatāścārdhajanāścārdhajanāśca prāṇato hatāḥ |
nāgaparākramādyāśca daśakārāgṛhe tadā || 40 ||
[Analyze grammar]

kṣiptā nigaḍapādāste'bhavan kaṣṭaprapīḍitāḥ |
kṣatapīḍānvitāścāpi punaste rogapīḍitāḥ || 41 ||
[Analyze grammar]

kārāgāre'bhavan sarve devadrohavidhāyinaḥ |
dehāṃ'gaghātabhugnā'sthimahāpīḍā'tipīḍitāḥ || 42 ||
[Analyze grammar]

nā''pnuvaṃste manāk śāntiṃ nidrāṃ nigaḍapātitāḥ |
devadrohaphalaṃ teṣāṃ tṛṣṇayā yodhanāttadā || 43 ||
[Analyze grammar]

badrike tvāgataṃ tūrṇaṃ mohādgarvādbalāttathā |
avalepāt sunāstikyānmṛṣā vyāpārayojanāt || 44 ||
[Analyze grammar]

prāptaṃ phalaṃ samastaṃ tadbhūmau yuddhamiṣeṇa vai |
yuddhapurādhipo bhakto'bhavad rājā narāyaṇe || 45 ||
[Analyze grammar]

devadrohakaraṃ duṣṭaṃ kṣatraṃ jñātvā'tyapīḍayat |
daṇḍaṃ dadau mahāghoraṃ devadrāgdhre viśeṣataḥ || 46 ||
[Analyze grammar]

drohajanyaphalaṃ nāgaprākramasyā'bhavacchṛṇu |
badrike mūkatāṃ prāpto vṛkṇatāṃ khañjatāṃ ca saḥ || 47 ||
[Analyze grammar]

bādhiryaṃ kuṣṭhitāṃ liṅgakṣayatāṃ cā'ndhatāṃ gataḥ |
anye sāhāyyakartāraścāpi yoddhāra eva ye || 48 ||
[Analyze grammar]

te'pi daṇḍagṛhe vyaṃgā nyūnā'dhikatayā'bhavan |
bhagnagarvā mahākaṣṭāḥ kadaryā iva te'bhavan || 49 ||
[Analyze grammar]

badrike mugdhasaṃsāre lokā vivekavarjitāḥ |
svabalairgarvamāpannā vṛthā garjanti meghavat || 50 ||
[Analyze grammar]

kṣaṇānte svavināśaṃ svasarvasvāpagamaṃ ca te |
kālakṛtaṃ na jānanti garvavāyupraperitāḥ || 51 ||
[Analyze grammar]

yauvanaṃ na sthiraṃ cāste balaṃ naiva sthiraṃ kvacit |
acchedyaṃ na śarīraṃ ca mṛṣā druhyanti mohitāḥ || 52 ||
[Analyze grammar]

svaṃ vināśaṃ cāhvayanti balināṃ drohakāriṇaḥ |
devadroho balidrohaścātmadroho vināśakṛt || 53 ||
[Analyze grammar]

devānāṃ drohakaraṇād devā niryānti dehataḥ |
andhā vṛkāḥ kuṣṭhinaśca paṅgavaste bhavantyataḥ || 54 ||
[Analyze grammar]

manuṣyāṇāṃ drohabhāvācchāpān saṃprerayanti te |
śāpadagdhā vinaśyanti vaṃśairdhanaiśca sampadā || 55 ||
[Analyze grammar]

devadrogdhurakasmāt syāt daivaṃ kaṣṭaṃ prabhūtakam |
duḥpradharṣyaṃ prayogaiścā'nivartyaṃ jīvanāntakṛt || 56 ||
[Analyze grammar]

sarvadrohātparo droho devadroho'dhiko mataḥ |
pratikāro'nyadrohāṇāṃ devadrohasya nāsti saḥ || 57 ||
[Analyze grammar]

api svargagataṃ devadroho nipātayed drutam |
api mokṣagataṃ devadrohastasmānnipātayet || 58 ||
[Analyze grammar]

adrogdhuḥ sarvadā śāntirdrogdhurvai sarvadā bhayam |
tasmād garvaṃ parityajya śāntiṃ yacchenna vai bhayam || 59 ||
[Analyze grammar]

mānuṣāṇāṃ bhaye prāpte daivī śāntiḥ prayujyate |
daive bhaye'pi śāntiḥ sā daivī bhayanivartinī || 60 ||
[Analyze grammar]

kintu devadrohaje tu bhaye sā nirbalā vṛthā |
anyakṣetrakṛto droho devakṣetre nivartate || 61 ||
[Analyze grammar]

devakṣetrakṛto droho vajralepāyate sadā |
devaroṣe pralayo vai phalaṃ nānyat phalaṃ kvacit || 62 ||
[Analyze grammar]

tasmād devāstoṣaṇīyāḥ sākṣādvā dūrato'pi vā |
gocarā vāpyaviṣayāstoṣaṇīyāḥ surāḥ sadā || 63 ||
[Analyze grammar]

mūrtyātmakāśca vā caityavṛkṣātmakāḥ sthalātmakāḥ |
pretātmakāśca vā devāstoṣaṇīyāḥ kṣaṇe kṣaṇe || 64 ||
[Analyze grammar]

tuṣṭā devāḥ sukhaṃ smṛddhiṃ kurvanti toṣaṇaṃ sadā |
ruṣṭā devā ruṣaṃ hāntiṃ kurvanti kaṣṭamulbaṇām || 65 ||
[Analyze grammar]

gṛhadevā grāmadevāḥ kuladevāḥ svadevatāḥ |
iṣṭadevāḥ svargadevāstoṣaṇīyā vidhānataḥ || 66 ||
[Analyze grammar]

ṛtudevā yajñadevā bhūdevā vāyudevatāḥ |
indriyāṇāṃ devatāśca toṣaṇīyā vidhānataḥ || 67 ||
[Analyze grammar]

dehadevā gurau devā godevāḥ sādhudevatāḥ |
nārīdevāḥ satīdevāstoṣaṇīyā vidhānataḥ || 68 ||
[Analyze grammar]

adridevāḥ sariddevā vanadevāḥ pathaḥ surāḥ |
gotradevāḥ sarvadevāstoṣaṇīyā vidhānataḥ || 69 ||
[Analyze grammar]

vāstudevā yajñadevā divyāḥ prāsādadevatāḥ |
yantramantratantradevāstoṣaṇīyā vidhānataḥ || 70 ||
[Analyze grammar]

sīmadevā garbhadevāḥ gṛhadevā prajeśvarāḥ |
śākhāmaṇḍapadevādyāstoṣaṇīyā vidhānataḥ || 71 ||
[Analyze grammar]

jaladevā vahnidevā viśvedevāḥ sabhāsurāḥ |
śaktayo devatāḥ sarvāstoṣaṇīyā vidhānataḥ || 72 ||
[Analyze grammar]

vṛddhadevāḥ siddhadevāḥ pitṛdevāśca bhikṣukāḥ |
brāhmadevāḥ pūjyadevāstoṣaṇīyā vidhānataḥ || 73 ||
[Analyze grammar]

gṛhadevā rājasā vā tāmasāḥ sāttvikāstathā |
ābhicārikadevāśca toṣaṇīyā vidhānataḥ || 74 ||
[Analyze grammar]

svapnadevā divādevā rātridevāstadāśritāḥ |
devavāhanabhṛtyādyāstoṣaṇīyā vidhānataḥ || 75 ||
[Analyze grammar]

vighnadevāḥ krūradevā bhūtadevā virodhinaḥ |
āśāpāśahatā hate toṣaṇīyā viśeṣataḥ || 76 ||
[Analyze grammar]

āśāṃ kurvanti devāśca pitaro'pi tathāvidhāḥ |
āśayā ye tu valganti sarve te bhikṣukā yataḥ || 77 ||
[Analyze grammar]

toṣaṇīyāstadiṣṭānāṃ pradānaiḥ sarvabhikṣukāḥ |
prasannāste prakurvanti yogaṃ kṣemaṃ kṣukhaṃ savam || 78 ||
[Analyze grammar]

karāśāḥ sarvarājānaḥ pūjāśāḥ sarvadevatāḥ |
mānāśāḥ śreṣṭhinaḥ sarve satkārāśāstu paṇḍitāḥ || 79 ||
[Analyze grammar]

dānāśā bhikṣukāḥ sarve śrāddhāśāḥ pitaraḥ sadā |
bhikṣāśā bhikṣukāḥ sarve brahmādyāḥ sādhavaḥ sadā || 80 ||
[Analyze grammar]

putrāśā dampatīvargā dravyāśā nirdhanāḥ sadā |
vivekino nirāśāśca santuṣṭā devatottamāḥ || 81 ||
[Analyze grammar]

evaṃvidhā'sti vai sṛṣṭistoṣaṇīyā hi devatāḥ |
toṣaṇaṃ sukhasaṃsthānaṃ toṣaṇaṃ mokṣaṇaṃ tṛṣaḥ || 82 ||
[Analyze grammar]

toṣaṇaṃ paramaṃ svargaṃ tuṣṭo'tra brahmasadṛśaḥ |
tṛptirdharmo hi sādhūnāṃ tṛptirdharmo'sti mokṣaṇe || 83 ||
[Analyze grammar]

sadā tṛptirharāvasti tṛptiḥ sampat parā matā |
vāsanāvilaye tṛptiḥ sadā''tmanāṃ prajāyate || 84 ||
[Analyze grammar]

sā muktiḥ sā parā śāntiḥ paro modaḥ pramodanam |
tṛptānāṃ tu kare nityaṃ brahmānandapravāhaṇam || 85 ||
[Analyze grammar]

badrike duḥkhamāpannaścā'tṛpto'pi nivartate |
duḥkhaṃ kaṣṭaṃ gurustasya yena duḥkhī nivartate || 86 ||
[Analyze grammar]

tathā duḥkhaṃ paraṃ prāptaḥ kārāgāre paraśritaḥ |
nāgaparākramaścānye'ntatastasya sahasthitāḥ || 87 ||
[Analyze grammar]

sarve te manasā dadhyurdevaṃ nārāyaṇaṃ prabhum |
anādiśrīkṛṣṇanārāyaṇaṃ śrutaṃ priyeśvaram || 88 ||
[Analyze grammar]

bālakṛṣṇaṃ kṛṣṇanārāyaṇaṃ śrīmādhavīpatim |
dhyātvā smṛtvā ca śaraṇaṃ yayuḥ kārālaye hṛdi || 89 ||
[Analyze grammar]

kṛṣṇanārāyaṇasvāminnārāyaṇeti sañjaguḥ |
bhaktiṃ ca bhajanaṃ jñātvā yuddhapuranarādhipaḥ || 90 ||
[Analyze grammar]

prasannamānaso bhūtvā doṣakṣamāṃ tato'karot |
kārāgāravinirmuktān pracakāra daśāpi tān || 91 ||
[Analyze grammar]

te tūrṇaṃ śrīhareḥ sarvaṃ māhātmyaṃ paramaṃ śubham |
jānanto drohaśāntyarthaṃ pāpanāśāya sarvathā || 92 ||
[Analyze grammar]

śarkarāpattanaṃ pārāyaṇasya maṇḍapaṃ yayuḥ |
natvā devaṃ lomaśaṃ ca guruṃ dharmaprakāśakam || 93 ||
[Analyze grammar]

sabhāṃ natvā kṣamāṃ tatra yayācire hareḥ punaḥ |
kathāvyāsāsane vyāsaḥ kṣamayāmāsa tatkṛtam || 94 ||
[Analyze grammar]

pāyayāmāsa tebhyaśca prasādā'mṛtavāri ca |
prasādānnaṃ tatra tāvad bhojayāmāsa tāṃstadā || 95 ||
[Analyze grammar]

dadau mantraṃ tatastebhyo'bhayadānaṃ tadā dadau |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 96 ||
[Analyze grammar]

prabhonārāyaṇa śrīmādhavīnārāyaṇa prabho |
rādhākṛṣṇa bālakṛṣṇa lalitākṛṣṇa sadvibho || 97 ||
[Analyze grammar]

evaṃ tebhyo dadau nāma te'pi cakruśca kīrtanam |
māse gate tu māghasya pūrṇāyāṃ sāyameva ha || 98 ||
[Analyze grammar]

kathottarakṣaṇe vyomnaścāgataṃ suvimānakam |
anādiśrīkṛṣṇanārāyaṇo yatra virājate || 99 ||
[Analyze grammar]

śrīvallabho drutaṃ tasmādavātarad bhuvaḥ sthale |
pasparśa pāṇinā tāṃśca sarve mṛtāstadā'bhavan || 100 ||
[Analyze grammar]

divyadehā abhavaṃśca vimāne te'bhavan sthitāḥ |
kṛṣṇanārāyaṇo ninye tān sarvānakṣaraṃ padam || 101 ||
[Analyze grammar]

evaṃ śrībadrike tatra mahāścaryamabhūttadā |
paśyatāṃ sarvalokānāṃ yayuste paramaṃ padam || 102 ||
[Analyze grammar]

ihaiva bhogamāpannā drohasya mokṣaṇaṃ tataḥ |
śrīkṛṣṇakṛpayā jātaṃ kathāyāḥ śravaṇena ca || 103 ||
[Analyze grammar]

kṛṣṇanārāyaṇanāmajapena sādhusevayā |
prasādānnāśanenāpi mokṣaṇaṃ jātamuttamam || 104 ||
[Analyze grammar]

sarvadrohapraṇāśo'pi śrīkṛṣṇasya kṛpāvaśāt |
teṣāṃ jāto vajranāśo mokṣaścā'punarāgamaḥ || 105 ||
[Analyze grammar]

badrike śrīkṛṣṇanārāyaṇo gopālabālakaḥ |
kambharāśrīsutaḥ sarvān muktān karoti bhaktigān || 106 ||
[Analyze grammar]

doṣānnaiva tathā'ghāni naiva paśyati dehinām |
kṛpayaiva mahāmokṣaṃ karoti śaraṇārthinām || 107 ||
[Analyze grammar]

paṭhanācchravaṇāccā'sya smaraṇāt pravicintanāt |
bhuktirmuktiḥ paraṃ svargaṃ labhyate śrīhareḥ padam || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne nāgavikramasya kṣatriyasya sarvadrohiṇo devadrohiṇaśca tatsahāyināṃ ca vyaṃgatvādimahākaṣṭaṃ kārāgāravāsastataḥ saṃhitākathāśravaṇena navadrohisahitasya pāpanāśo mokṣaṇaṃ cetyādinirūpaṇanāmā dvāpañcāśattamo'dhyāyaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 52

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: