Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 50 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ nindakayoṣitaḥ |
bālavane pure tvāsīnnāstikā dveṣakāriṇī || 1 ||
[Analyze grammar]

dvirvadantītināmnyeva prasiddhā śūdrabhāminī |
anapatyā rugṇapatibhāryā sarvasya nindikā || 2 ||
[Analyze grammar]

yasya kasyāpi śraiṣṭhyaṃ vā'bhyudayaṃ sā śṛṇoti cet |
khaṇḍayatyeva sāmarṣā svabhāvājjvalanātmikā || 3 ||
[Analyze grammar]

tejodveṣakarī cāpyasahamānā'nyagauravam |
nindatyeva satī lokān sajjanāṃśca satīstathā || 4 ||
[Analyze grammar]

vipraṃ guruṃ pitarau ca vṛddhān kuṭumbino'pi ca |
nṛpaṃ rājñīṃ satīṃ sādhvīṃ sādhūnnindati vai vṛthā || 5 ||
[Analyze grammar]

etādṛśyāstu nindāyāḥ pāpaṃ tasyā mahaddhyabhūt |
anapatyā tataścāste rugṇaścāsyāḥ patistathā || 6 ||
[Analyze grammar]

nindanaṃ khananaṃ proktaṃ bhāgyasya vaṃśajasya ca |
vaṃśasyocchedanaṃ tena pāpena jāyate tataḥ || 7 ||
[Analyze grammar]

narake vasatiḥ syācca nirvaṃśasya mṛtasya vai |
puṇyanāśo nindayā syād dharmanāśo'pi nindayā || 8 ||
[Analyze grammar]

yaśohānirnindayā cā'nṛtaṃ sarvaṃ hi nindayā |
mṛṣā kṣepo nindayā syādanartho nindayā bhavet || 9 ||
[Analyze grammar]

aparādho nindayā syād devadharmādikhaṇḍanam |
nindayā śāstranāstikyaṃ vratotsavādikhaṇḍanam || 10 ||
[Analyze grammar]

evamādīni pāpāni prajāyante hi nindayā |
nindāsvabhāvinī nārī nindati svapatiṃ hyapi || 11 ||
[Analyze grammar]

mātaraṃ pitaraṃ śvaśrūṃ śvaśuraṃ nindati hyapi |
yoginaṃ ca mahātmānaṃ guruṃ pūjyaṃ pareśvaram || 12 ||
[Analyze grammar]

lakṣmīṃ rādhāṃ māṇikīṃ ca lalitāṃ cāpi nindati |
muktān muktānikāścāpi mandirāṇi harestathā || 13 ||
[Analyze grammar]

devālayān daivijanān satpuruṣān vinindati |
kathāṃ mokṣakarīṃ mokṣaṃ svagṛhaṃ ca paragṛham || 14 ||
[Analyze grammar]

nindatyeṣā caritrāṇi śrīkṛṣṇasyāpi sarvathā |
pāvanāni ca kāryāṇi tīrthānyapi ca nindati || 15 ||
[Analyze grammar]

yajñayāgādikaṃ ceṣṭāpūrttaṃ cāpi vinindati |
nindakaḥ sarvathā dveṣyakāraṇakaḥ prajāyate || 16 ||
[Analyze grammar]

tasmānnindā mahāpāpaṃ duṣṭanirayasadṛśam |
adhonirayadā nindā mahārauravadāyinī || 17 ||
[Analyze grammar]

vaṃśanāśakarī nindā badrike'rthavināśinī |
evaṃpāpābhisaṃvyāptā dvirvadantī tu śūdrikā || 18 ||
[Analyze grammar]

śuśrāva lokamukhato māhātmyaṃ pāpanāśakam |
saṃhitāyāḥ kathāyā vai kṛṣṇanārāyaṇasya ca || 19 ||
[Analyze grammar]

dvirvadantī patiṃ prāha nāmnā dvirgarjanaṃ tadā |
śarkarānagare kṛṣṇanārāyaṇasya gauravam || 20 ||
[Analyze grammar]

śrūyate ca camatkāraḥ pratyakṣadarśanaṃ tathā |
kathāyāḥ śravaṇaṃ cāpi sarvapāpavināśanam || 21 ||
[Analyze grammar]

gacchanti tīrthayātrārthaṃ mānavāstatra saṃghaśaḥ |
na manye'haṃ tādṛśaṃ vai māhātmyaṃ tīrthabhūmijam || 22 ||
[Analyze grammar]

tīrthaṃ vrataṃ kathā yātrā dānaṃ sarvaṃ mṛṣā sadā |
kiṃ tīrthena kathayā vā vṛthā yānti janāḥ khalāḥ || 23 ||
[Analyze grammar]

gatānugatiko loko luṇṭako miṣamātrakṛt |
vṛthā gāyanti māhātmyaṃ lokāḥ kṛṣṇasya tatra vai || 24 ||
[Analyze grammar]

svāmin kiṃ tadbhavet satyaṃ mayā'nṛtaṃ tu manyate |
kapaṭaṃ sarvamevaitajjaḍānāṃ tat pratāraṇam || 25 ||
[Analyze grammar]

ityuktaḥ sa patirnāmnā dvirgarjano jagāda tām |
maivaṃ maivamavocastat satyamevā'nṛtaṃ nahi || 26 ||
[Analyze grammar]

satyo nārāyaṇaḥ kṛṣṇaḥ satyā kathā'ghahāriṇī |
satyaḥ sarvaścamatkāro māhālayaṃ ca ṛtaṃ hareḥ || 27 ||
[Analyze grammar]

tīrthaṃ vrataṃ kathā yātrā dānaṃ sarvamṛtaṃ priye |
tīrthena kathayā'ghānāṃ kṣālanaṃ jāyate priye || 28 ||
[Analyze grammar]

na loko luṇṭakaḥ patni na gatānugato'pi ca |
yatra śrībhagavadvārtāyajño bhavati sarvathā || 29 ||
[Analyze grammar]

vārṣikaḥ sa mahāyajñastatroddharanti pāpinaḥ |
nindikā nāstikā tvaॆ tu pāpā pāpamayī sadā || 30 ||
[Analyze grammar]

pāpameva kalpayasi nindanaṃ prakaroṣi ca |
kiṃ tvayā nindayā bhārye prāpyate duṣṭavādini || 31 ||
[Analyze grammar]

maivaṃ punaravoco māṃ na śroṣyāmi hi nindanam |
nindāphalaṃ mahāghoraṃ bhujyate tvanapatyatā || 32 ||
[Analyze grammar]

punarnindāphalena tvaṃ prayāsyasi yamālayam |
ityuktā sā dvirvadantī prāhā'nṛto yamālayaḥ || 33 ||
[Analyze grammar]

na yamā na yamāvāso bālānāṃ bhayameva tat |
asatyā vai yamāḥ sarve yamālayo'nṛtālayaḥ || 34 ||
[Analyze grammar]

evamāha tadā tāṃ ca patiḥ prāha hitāvaham |
duṣṭe vīkṣya camatkāraṃ satyaॆ sarvamavāpsyasi || 35 ||
[Analyze grammar]

pāpaphalaṃ bhavatyeva kṛṣṇanindotthamulbaṇam |
tadā jñāsyasi satyaṃ tad yamālayaṃ yamānapi || 36 ||
[Analyze grammar]

virarāma patistūktvā sāpi nāstikyabhāvataḥ |
nindatyeva hariṃ dharmaṃ kathāṃ sādhūn yamādikān || 37 ||
[Analyze grammar]

tāvadevāmbarāttatra yamadūto viniryayau |
śrutvā vākyaṃ dvirvadantyāḥ ṛddhaśca darśanaṃ gatāḥ || 38 ||
[Analyze grammar]

adṛśyata karālo'ti parvataprāyadehavān |
daṃṣṭrākarālaḥ kṛṣṇaśca kajjalābho bhayāvahaḥ || 39 ||
[Analyze grammar]

ūrdhvaromā bahirdanto raktasphāritanetrakaḥ |
mahāmudgarahetiśca lalajjihvo vivastrakaḥ || 40 ||
[Analyze grammar]

vajrakāṭhinyapuṣṭaśca mahākapardimālikaḥ |
śaṃkukarṇo dviśṛṃgaśca dīrghapāśāḍhyahastakaḥ || 41 ||
[Analyze grammar]

loṣṭhaśṛkhalāskandhaśca baddhā'yomekhalākaṭiḥ |
lohadaṇḍaṃ saśūlaṃ ca kare dadhan saroṣakaḥ || 42 ||
[Analyze grammar]

udyamya mudgaraṃ vegāt kruddhastāḍayituṃ ca tām |
abhyāyau dvirvadantīṃ garjayan sarvato diśaḥ || 43 ||
[Analyze grammar]

tāvat sā taṃ vilokyaivā'bhavat trastā savepathuḥ |
śaithilyadehabandhāśca tyaktaviṇmūtramūrchitā || 44 ||
[Analyze grammar]

ākrośaṃ duḥśravaṃ kṛtvā papāta tatra bhūtale |
rakṣāṃ rakṣāṃ karotvevaṃ vadamānā papāta sā || 45 ||
[Analyze grammar]

prasāritāṃ'ghrihastā cottānā vyāttānanā'bhavat |
svedaklinnā'bhavat tāvad yamadūtena vai krudhā || 46 ||
[Analyze grammar]

tāḍitā mudgareṇaiva śikṣārthaṃ dvirvadantikā |
mahākaṣṭaṃ ca lebhe sā drutaṃ bhagnā'sthikā'bhavat || 47 ||
[Analyze grammar]

cūrṇadehā mahāmāramāpannā maraṇonmukhī |
sañjātā sā tadā dūtaḥ pasparśa tāṃ kareṇa vai || 48 ||
[Analyze grammar]

sampannadehā sañjātā yathāpūrvaśarīriṇī |
punaḥ sā gadayā vahni tāḍitā śikṣaṇāya vai || 49 ||
[Analyze grammar]

bhagnavaṃśā bhagnadehā prabhagnamastaka'bhavat |
vihvalā cūrṇitadehā sravadraktā'bhito'bhavat || 50 ||
[Analyze grammar]

tathāpi sā sthiraprāṇā mahākaṣṭamavāpa ha |
punaḥ kareṇa dūtastaṃ pasparśa sā samantataḥ || 51 ||
[Analyze grammar]

yathāpūrvaśarīrā sā'bhavat tāvad yamānugaḥ |
lohadaṇḍena tāṃ pṛṣṭhe mārayāmāsa vai balāt || 52 ||
[Analyze grammar]

praphullapṛṣṭhabhāgā sā mahāmāraprapīḍitā |
ākrandanaṃ mahaccakre muktakaṇṭhā'titāḍitā || 93 ||
[Analyze grammar]

pāśenā''badhya tāṃ dūtastasthau nagnāṃ vidhāya vai |
prakāśaṃ vyaktarūpo'bhūd gocaraḥ sarvadehinām || 54 ||
[Analyze grammar]

ākrandanaṃ mahacchrutvā patiḥ pārśvanivāsinaḥ |
narā nāryaḥ prapaśyanto mahātrāsā'tivihvalāḥ || 55 ||
[Analyze grammar]

dūre eva sthitāstrastā nā''yayuḥ sannidhau bhayāt |
dūtadarśanamātreṇa nirbalā viviśurgṛham || 56 ||
[Analyze grammar]

dūtastu tāṃ mahāpāpāṃ sarveṣāṃ śṛṇvatāṃ tadā |
garjayan digvibhāgāṃśca jagāda marmabhedakam || 57 ||
[Analyze grammar]

raṇḍe duṣṭe pāpakartri nindike nāstiki khale |
kathaṃ nindasi dharmaṃ tvaṃ vrataṃ puṇyaṃ hariṃ kathām || 58 ||
[Analyze grammar]

kasmānnindasi sādhūṃstvaṃ vaṃśavināśakāriṇi |
jihvāṃ te kartayiṣyāmi karṇau ca nāsikāṃ tathā || 59 ||
[Analyze grammar]

bhedayiṣyāmi vakṣojau nāśayiṣyāmi mastakam |
mūrdhajān kartayiṣyāmi pāṭayiṣye'rdhavarṣma te || 60 ||
[Analyze grammar]

tvacaṃ cotkartayiṣyāmi pātayiṣyāmi dantakān |
udaraṃ troṭayiṣyāmi vahniṃ dāsyāmi guhyake || 61 ||
[Analyze grammar]

lauhena śaṃkunā dehaṃ bhedayiṣyāmi pāpini |
kathaṃ tvaṃ nindasi sarvān mṛṣāvādān prakatthase || 62 ||
[Analyze grammar]

yamadūtān yamaṃ naiva gaṇayasyatināstike |
jīvato mārayiṣyāmi punarnaivaṃ kṛthā yathā || 63 ||
[Analyze grammar]

vadanneva mamāraināṃ pāśabaddhāṃ vaśaṃgatām |
sparśena sajvarā cāpi kurvanmuhurgatajvarām || 64 ||
[Analyze grammar]

hāhākāro mahān jāto nagare tatra sarvaśaḥ |
rakṣako nahi tatrā''sīd balavān harimantarā || 65 ||
[Analyze grammar]

sā tadā'timahāduḥkhā tāḍyamānā nirāśrayā |
anāthā nāstikā svārtharakṣārthaṃ tvāstikā'bhavat || 66 ||
[Analyze grammar]

sasmāra śrīkṛṣṇanārāyaṇaṃ trātāramacyutam |
hṛdaye prāñjalirbhūtvā dadhyau śrīpārśvagaṃprabhum || 67 ||
[Analyze grammar]

tāvad dūto nijahetīn vṛtvā mārānnyavartata |
tadā jñātavatī duṣṭā kṛṣṇasmṛterbalaṃ mahat || 68 ||
[Analyze grammar]

atha kaṣṭā'timagnā sā vyājahāra hare hare |
kṛṣṇanārāyaṇasvāminnārāyaṇanarāyaṇa || 69 ||
[Analyze grammar]

tāvad dūtaḥ sthalaṃ tyaktvā dudrāva dūrato yayau |
adṛśyatāṃ gato vyomni durvadantī sukhaṃ gatā || 70 ||
[Analyze grammar]

svāsthyamāsādya cotthāya dhṛtvā vastrāṇi varṣmaṇi |
galitagarvā lokena dhikkṛtā ca tiraskṛtā || 71 ||
[Analyze grammar]

viveśa lajjitā tūrṇaṃ svaṃ gṛhaṃ cāpyaghomukhī |
viveda kṛṣṇamāhātmyaṃ māhātmyaṃ kṛṣṇasaṃsmṛteḥ || 72 ||
[Analyze grammar]

kṛṣṇanāmnāṃ ca māhātmyaṃ viveda yāmyamārataḥ |
atha sā svapatiṃ prāha śreyase pāpanuttaye || 73 ||
[Analyze grammar]

saṃhitāyāḥ kathāsthānaṃ gantavyaṃ tīrtharūpi yat |
yatra pārāyaṇaṃ mokṣapradaṃ pāpaghnamuttamam || 74 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasyāsti kathāmṛtam |
tatpānārthaṃ ca sādhūnāṃ sevārthaṃ gamyameva tat || 75 ||
[Analyze grammar]

yāmyaduḥkhavināśārthaṃ gantavyaṃ tatra sarvathā |
ityuktaḥ svapatistvāha tathāstvevaṃ kuru priye || 76 ||
[Analyze grammar]

mayāpi śreyase tatrā''gantavyaṃ mokṣade sthale |
ityevaṃ badrike kṛtvā niścayaṃ tau tu dampatī || 77 ||
[Analyze grammar]

sajjāvabhavatāṃ tūrṇaṃ padbhyāṃ mārgeṇa nirgatau |
prāpya vai śarkarābhūmiṃ snātvā sindhujale tataḥ || 78 ||
[Analyze grammar]

saṃhitāyā maṇḍapau tau gatvā vṛttāntamātmanoḥ |
nivedayāmāsaturvai lomaśāya mahātmane || 79 ||
[Analyze grammar]

lomaśastatsamaye ca dadau kṛṣṇapadāmṛtam |
vāri prasādaṃ miṣṭaṃ ca vrataṃ dadau tataḥ param || 80 ||
[Analyze grammar]

ekabhuktaṃ nityakathāśravaṇaṃ sādhusevanam |
prasādabhojanaṃ cāpi sabhāsthānādimārjanam || 81 ||
[Analyze grammar]

vaiṣṇavānāṃ dehasaṃvāhanādikaṃ ca pratyaham |
sevāvrataṃ dadau tābhyāṃ tathā mantraṃ sukhapradam || 82 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
kṛṣṇanārāyaṇasvāminnārāyaṇanarāyaṇa || 83 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇabhaktaparāyaṇa |
evaṃ dhunyaṃ sadā kartuṃ śikṣayāmāsa nāma ca || 84 ||
[Analyze grammar]

tau tataḥ pāvanau nityaṃ dhunyaṃ vidadhataḥ śubham |
naṣṭapāpau gatakleśau kathāśravaṇapāvitau || 85 ||
[Analyze grammar]

sādhusevādibhirnaṣṭavāsanau saṃbabhūvatuḥ |
māsamātraṃ śrutavantau pārāyaṇakathāmṛtam || 86 ||
[Analyze grammar]

divārātraṃ satāṃ sevāṃ cakratuśca yathocitām |
sarvasvārpaṇabhāvau tau sādhuprasādabhojinau || 87 ||
[Analyze grammar]

bhaktimantau snehavantau babhūvaturnarāyaṇe |
kṛtadhyānau nimagnau ca harermūrtau babhūvatuḥ || 88 ||
[Analyze grammar]

nindāpāpaṃ samastaṃ tat satsevayā layaṃ gatam |
mahimā sādhuṣu kṛṣṇanārāyaṇe vyavardhata || 89 ||
[Analyze grammar]

athā''yuḥpūrṇatāṃ prāptau gatasaṃsārabandhanau |
dvirgarjano dvirvadantī hyubhau pārāyaṇasthale || 90 ||
[Analyze grammar]

māghe vasantapañcamyāṃ vasantotsavanottaram |
prāptamūrchau drutaṃ tyaktvā dehau divyau babhūvatuḥ || 91 ||
[Analyze grammar]

dehābhyāṃ ṣoḍaśavarṣau divyābhyāṃ taijasānvitau |
paśyatāṃ sarvalokānāṃ gocarau sundarau śubhau || 92 ||
[Analyze grammar]

divyabhūṣaṇamālāḍhyau divyagandhānugandhitau |
divyaveṣābhisampannau muktau tau sambabhūvatuḥ || 93 ||
[Analyze grammar]

tāvattatra samāyātaṃ vimānaṃ bhāsvaraṃ śubham |
sauvarṇaṃ tejasā vyāptaṃ vyomamārgādavātarat || 94 ||
[Analyze grammar]

yatra nārāyaṇasvāmī kṛṣṇanārāyaṇo hariḥ |
śriyā sākaṃ vimāne śrīmāṇikyayā yuto'bhavat || 95 ||
[Analyze grammar]

divyamālāmbarabhūṣādivyaśṛṃgāraśobhanaḥ |
divyābhiśca samastābhiḥ śaktibhiḥ parisevitaḥ || 96 ||
[Analyze grammar]

hasan prasādaṃ janayan paśyatāṃ sarvadehinām |
tau dvau muktau vimāne sve nītvā dhāmā'kṣaraṃ yayau || 97 ||
[Analyze grammar]

jayaśabdā jayanādāstadā'bhavan samantataḥ |
evaṃ śrībadrike kṛṣṇanārāyaṇaḥ priyeśvaraḥ || 98 ||
[Analyze grammar]

kathāśravaṇapuṇyena satāṃ sevāphalena ca |
nināya tau mahābhaktau kṛpayā svā'kṣaraṃ padam || 99 ||
[Analyze grammar]

śaraṇāgatabhaktānāṃ gaṇayatyeva naiva saḥ |
dūṣaṇānyaparādhān śrīkṛṣṇanārāyaṇaprabhuḥ || 100 ||
[Analyze grammar]

dayāluḥ sa dayāṃ kṛtvā śaraṇāgatarakṣakaḥ |
āpadduḥkhaṃ vārayati nayatyakṣaramuttamam || 101 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāccintanādapi |
bhuktiḥ svargaṃ badri muktiḥ kṛṣṇasya kṛpayā bhavet || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne sarvanindāparāyaṇayoḥ dvirvadantīdvirgajanayoryamadūtadarśanottaraṃ saṃhitāśravaṇārthaṃgatayoḥ kṛpālurbhagavān paramamuktiṃ kṛtavānityādinirūpaṇanāmā pañcāśattamo'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 50

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: