Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 49 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi cakriṇyāḥ śobhanāṃ kathām |
āsīt kālāntake rāṣṭre gaṇḍavātābhidhā satī || 1 ||
[Analyze grammar]

bhāryā sā yāskavādasya cakriṇo yantrakāriṇaḥ |
putraputrīyutā cāpi kuṭumbinī suviśrutā || 2 ||
[Analyze grammar]

yasyā gṛhe lohayantrāṇyutpadyante sahasraśaḥ |
ikṣupeṣaṇayantrāṇi tilapeṣaṇakāni ca || 3 ||
[Analyze grammar]

bījapeṣaṇayantrāṇi rasotpādanakānyapi |
evaṃvidhāni lauhāni dhātujāni bhavanti ca || 4 ||
[Analyze grammar]

kalābhirdhāturasajānyapi praḍhālakāni ca |
yaṃtrāṇāṃ vikrayaṃ sā tu karoti nityameva ha || 5 ||
[Analyze grammar]

krayaṃ karoti bījānāṃ tailārthaṃ sarvatastathā |
nijagṛhe'pi yantrāṇi calanti viṃśatistadā || 6 ||
[Analyze grammar]

bhramanti tailapeṣāṇi cekṣupeṣāṇi viṃśatiḥ |
cakrāṇāṃ vikrayaṃ nityaṃ bhagnānāṃ yojanaṃ punaḥ || 7 ||
[Analyze grammar]

sandhānaṃ khaṇḍitānāṃ ca kārayatyapi sā satī |
yasyā vaśe karmacārāḥ sahasraśo bhavanti vai || 8 ||
[Analyze grammar]

sahasraśaḥ karmacāriṇyo'pi kurvanti tatkriyāḥ |
pravartante tu yantrāṇi mahiṣoṣṭrakharādibhiḥ || 9 ||
[Analyze grammar]

nāṇakāni pralabhyante sahasrāṇi daśā'nvaham |
evaṃvidhā mahārājñī yathā tathā tu sā satī || 10 ||
[Analyze grammar]

dravyāḍhyā mānavāḍhyā ca sattāḍhyā paśupālinī |
cakriṇī sā dīrgharāṣṭre prasiddhā''sīt kalāvatī || 11 ||
[Analyze grammar]

badrike sā praśuśrāva māhātmyaṃ janavarṇitam |
saṃhitāyāḥ kathājanyaṃ pratāpaṃ mokṣadaṃ param || 12 ||
[Analyze grammar]

sā jānāti mahācakrapeṣaṇaiḥ pāpasañcayam |
bījādau jīvajantūnāṃ peṣaṇādisamudbhavam || 13 ||
[Analyze grammar]

sūnānāṃ ca phalaṃ yāmyapuryāṃ kaṣṭaprabhogitām |
nārakīṃ ca gatiṃ nimnāṃ jānātyevātikaṣṭadām || 14 ||
[Analyze grammar]

tatpāpānāṃ praśāntyarthaṃ jijñāsāpreritā tu sā |
kathāśravaṇe śraddhāḍhyā kṛtabuddhirvyajāyata || 15 ||
[Analyze grammar]

prāha svasvāminaṃ sādhvī pārāyaṇaṃ prajāyate |
śarkarānagare svāmin sarvapāpapraṇāśanam || 16 ||
[Analyze grammar]

camatkārāśca bahavaḥ śrūyante pāpanāśakāḥ |
mokṣado bhagavāṃstatra dṛśyate kṛpayā'dhunā || 17 ||
[Analyze grammar]

vayaṃ tu pāpino nityaṃ cakriṇaḥ cakrapeṣaṇāḥ |
pāpināṃ na gatiḥ śreṣṭhā nārakī gatirīritā || 18 ||
[Analyze grammar]

rājyaṃ rāṣṭraṃ samastaṃ vā yadgṛhe vartate hyapi |
dehānte niraye vāsaścet sarvaṃ tannirarthakam || 19 ||
[Analyze grammar]

dhanaṃ cākṣayakośātma dāsā dāsyo'yutānyapi |
dehānte narake vāsaścettatsarvaṃ nirarthakam || 20 ||
[Analyze grammar]

vāṭīkṣetrāṇi cārāmā udyānāni gṛhāṇyapi |
dehānte narake vāsaścettatsarvaṃ nirarthakam || 21 ||
[Analyze grammar]

prāsādāḥ svarṇakalaśā dhvajāropasuśobhanāḥ |
sampadaḥ kṣayahīnāścā'saṃkhyātā api sarvathā || 22 ||
[Analyze grammar]

dehānte narake vāsaścettatsarvaṃ nirarthakam |
mahiṣīgogajavājikramelakakareṇukāḥ || 23 ||
[Analyze grammar]

haṃsagaruḍamenādyāḥ śukasārasacātakāḥ |
dehānte narake vāsaścettatsarvaṃ nirarthakam || 24 ||
[Analyze grammar]

patnyo bahvyastathā putrāḥ putryo vaṃśe ca pautrakāḥ |
svasāro bhrātaro vṛddhā bāndhavā mātaraḥ striyaḥ || 25 ||
[Analyze grammar]

patayo dāsavargāśca dāsyaścāpi sahasraśaḥ |
apyante narake vāsastadā sarvaṃ nirarthakam || 26 ||
[Analyze grammar]

vyāpārā bahavaṃścāpi śakaṭīnāṃ sahasrakam |
yantrāṇāmayutaṃ cāpi vāhanānāṃ sahasrakam || 27 ||
[Analyze grammar]

ānantyaṃ cāpi bhogānāṃ kīrtīnāmutsavāstathā |
vidyante'pi ca dehānte nārakī cennirarthakāḥ || 28 ||
[Analyze grammar]

tasmāt svāminnātmakalyāṇārthaṃ vicintayāmyaham |
pāpānāṃ nāśanaṃ dānaiḥ satāṃ sevādibhistathā || 29 ||
[Analyze grammar]

kathānāṃ śravaṇaiḥ syācca puṇyodayo bhavedapi |
naiṣā smṛddhiḥ puṇyadā'sti hiṃsātmikā tu cakriṇī || 30 ||
[Analyze grammar]

sā smṛddhiḥ puṇyakāryārthaṃ yojanīyeti me matiḥ |
lakṣādhikaṃ nāṇakaṃ vai labdhvā yāmaḥ kathāsthalīm || 31 ||
[Analyze grammar]

śroṣyāmaḥ satkathāṃ nityaṃ dāsyāmo nāṇakādikam |
kariṣyāmaścātmaśuddhiṃ lapsyāmaścātmano hitam || 32 ||
[Analyze grammar]

drakṣyāmaḥ śrīpatiṃ kṛṣṇaṃ prāpsyāmaḥ paramaṃ padam |
pradhānasyā'gryabhṛtyasya kṛtvā''tmasāt samastakam || 33 ||
[Analyze grammar]

asaṃkhyaṃ vā dhanaṃ nītvā gacchāmo vai kathāsthalīm |
jīvane niścayo nāsti nedaṃ sahā''gamiṣyati || 34 ||
[Analyze grammar]

dharmakarma mahādānaṃ satāṃ prasannatā vratam |
kṛṣṇabhaktiḥ kathāpuṇyaṃ paraloke sahāyadāḥ || 35 ||
[Analyze grammar]

tatkṛtvā'kṣayapuṇyātmadhanaṃ samarjya sarvathā |
mokṣamārge gamiṣyāmo mā vṛthākleśamāvaha || 36 ||
[Analyze grammar]

ityuktaḥ svapatirnāryā mumukṣuścātmavānapi |
sammatiṃ pradadau tasyai yātrārthaṃ muktihetave || 37 ||
[Analyze grammar]

prasannā gaṇḍavātā sā sajjā'bhavattato drutam |
śataputrasutāyuktā śatadāsīsamanvitā || 38 ||
[Analyze grammar]

śatadāsairyutā pautraidviśatāmyāṃ samanvitā |
snuṣābhiḥ sahitā bālairbālikābhiryutā tathā || 39 ||
[Analyze grammar]

vṛddhābhiḥ sahitā rakṣākṛdbhiśca sadbhaṭairyutā |
dveśate śakaṭānāṃ ca vājināṃ dveśate tathā || 40 ||
[Analyze grammar]

uṣṭrāṇāṃ viṃśatiṃ cāpi vṛṣabhāṇāṃ śataṃ tathā |
bhāravāhārthamevaiṣā payodānāṃ gavāṃ śatam || 41 ||
[Analyze grammar]

bhojanānāmapāraṃ ca vastrāṇāṃ cāpyanantakam |
pātrāṇāmapyasaṃkhyatvaṃ nītvā sajjā'bhavattadā || 42 ||
[Analyze grammar]

yāskavādo'pi mudito yātrārthaṃ mokṣahetave |
sajjo babhūva nṛpavat koṭisvarṇasamanvitaḥ || 43 ||
[Analyze grammar]

sarvopaskaraṇairyuktaḥ śreṣṭhavimānamāsthitaḥ |
patnyā sākaṃ vimānena natvā gaṇeśamīśvaram || 44 ||
[Analyze grammar]

vyomnā tu śarkarābhūmiṃ yayau kuṭumbibhiḥ saha |
sārthavāhāśca bhṛtyāśca godhanaṃ sampado'pi ca || 45 ||
[Analyze grammar]

bhūmārgeṇa samāyātaṃ sāyaṃ tu śarkarāpuram |
tatrodyāne sindhutaṭe naije vyāpārayogini || 46 ||
[Analyze grammar]

uvāsa sarvasampanno yāskavādaḥ kuṭumbibhiḥ |
vyavasthāpya samastaṃ svaṃ sainyaṃ snātvā tataśca saḥ || 47 ||
[Analyze grammar]

patnyā yuto yayau śrīmallomaśaṃ draṣṭumutsukaḥ |
gatvā neme pupūjāpi hārdaṃ nyavedayattathā || 48 ||
[Analyze grammar]

lomaśo'pi śubhāśīrbhiḥ protsāhaṃ pradadau tadā |
dadau kṛṣṇāmṛtavāri prasādaṃ pradadau tathā || 49 ||
[Analyze grammar]

saṃhitāyāḥ sthalaṃ nītvā kārayāmāsa darśanam |
cakrī vyāsāsanaṃ vyāsaṃ pūjayāmāsa saddhanaiḥ || 50 ||
[Analyze grammar]

bahubhiścopacāraiśca vrataṃ jagrāha tatra ca |
sabhāryo nityamevā'nnaṃ grahīṣyāmyekabhaktakam || 51 ||
[Analyze grammar]

sādhusevāṃ kariṣyāmi kathāśravaṇamanvaham |
nityaṃ satāṃ bhojanāni dāsye yatheṣṭakānyapi || 52 ||
[Analyze grammar]

nityaṃ suvarṇadānāni vastradānāni nityaśaḥ |
nityaṃ prasādavāryādipānaṃ ca netaradgraham || 53 ||
[Analyze grammar]

svataḥprakāśavyāsasya payaḥpānādi sarvathā |
matsakāśādbhavecceti jagrāha niyamān sa tu || 54 ||
[Analyze grammar]

nityaṃ mālāśatāvarttapradakṣiṇaśatādikam |
daṇḍavanmantrajapanaṃ sahasravāramuttamam || 55 ||
[Analyze grammar]

evaṃvidhāṃstu niyamān tebhyo dadau hi lomaśaḥ |
dadau mantraṃ ca mālāśca nāma japārthamārpayat || 56 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
kṛṣṇanārāyaṇasvāmiprabhonārāyaṇeśvara || 57 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaśrīmādhavīśvara |
evaṃ datvā niyamāṃśca lomaśaḥ svāśramaṃ yayau || 58 ||
[Analyze grammar]

yāskavādādayaḥ sarve nivāsaṃ svaṃ yayustataḥ |
yathāniyamamevaite vartante sma sukhasthitāḥ || 59 ||
[Analyze grammar]

kathāyāḥ śravaṇaṃ nityaṃ prakurvanti samutsukāḥ |
sādhūnāṃ sevanaṃ sarve prakurvanti kṛtādarāḥ || 60 ||
[Analyze grammar]

niḥsaṃśayā dehasevāṃ sākṣāt kurvanti vai satām |
evaṃvidhānāṃ sahasā dhvastānyaghāni cakriṇām || 61 ||
[Analyze grammar]

narā nāryaḥ samastāste niṣpāpā hyabhavan drutam |
antaḥkapāṭaṃ nirbhinnaṃ jñānavanto'bhavan drutam || 62 ||
[Analyze grammar]

yāskavādo bhojanāni sādhubhyaścānvahaṃ dadau |
vastradānāni bahūni phaladānāni sandadau || 63 ||
[Analyze grammar]

iṣṭadānāni sarvāṇi godānāni dadau tathā |
dugdhadadhighṛtadānaṃ havyadānāni sandadau || 64 ||
[Analyze grammar]

kambalānāṃ pradānāni patradānāni vai dadau |
śṛṃgāravastudānāni pūjāyāṃ mūrtaye dadau || 65 ||
[Analyze grammar]

yānavāhanadāni chatracāmaradānakam |
upānaduṣṇīṣavarmadānaṃ bhūṣārpaṇaṃ vyadhāt || 66 ||
[Analyze grammar]

śayyādānaṃ cānnadānaṃ dhānyadānaṃ dadau tathā |
svarṇarūpyakamudrādidānaṃ ratnārpaṇaṃ vyadhāt || 67 ||
[Analyze grammar]

vācakāya dadau veṣāmbarāṇi kānakaṃ ghaṭam |
vibhūṣaṇāni sarvāṇi svarṇāmbarāṇi vai tathā || 68 ||
[Analyze grammar]

atha bhāryā gaṇḍavātā prasannamānasā tadā |
viprāṇībhyo dadau svarṇaṃ rūpyakaṃ bhūṣaṇāni ca || 69 ||
[Analyze grammar]

mauktikāni suratnāni hīrakān śāṭikā dadau |
kurcadhrīṃ ca kucadhrīṃ ca kacaloṃ colikāṃ dadau || 70 ||
[Analyze grammar]

suravālīṃ ghargharīṃ ca kucalīṃ kambalīṃ dadau |
raśanāṃ vālapāśīṃ ca lalāṭikāṃ ca karṇikām || 71 ||
[Analyze grammar]

ūrmikāṃ'gulīyakāni kaṃkaṇavalayān dadau |
kaṇṭhikāṃ cāṃgade svarṇamālāśca mudgamālikāḥ || 72 ||
[Analyze grammar]

naro bindvīṃ kuṇḍale ca sauvarṇīḥ śṛṃkhalā dadau |
vātagaṇḍā dadauveva miṣṭānnāpi jalānyapi || 73 ||
[Analyze grammar]

kuṃkumā'kṣatapuṣpāṇi śṛṃgārāṇi dadau tathā |
tasyāḥ putrāśca putryaśca godānāni pracakrire || 74 ||
[Analyze grammar]

vājidānoṣṭradānāni vṛṣadānāni vai tadā |
cakrustatra supātreṣu mahādānāni vai tadā || 75 ||
[Analyze grammar]

anasāmapi dānāni saudhadānāni bhāvataḥ |
tulasīvṛkṣadānāni havyadānāni sandadhuḥ || 76 ||
[Analyze grammar]

saṃhitāpustakadānaṃ sarvadānāni sandadhuḥ |
sarvāstatra saha nītāḥ sampado jaḍacetanāḥ || 77 ||
[Analyze grammar]

dadurdāne harerbhaktyā viditvā'vasaraṃ śubham |
yānavāhanadānāni dāsīdāsapradānakam || 78 ||
[Analyze grammar]

pracakrire yathāyogyaṃ mokṣārthaṃ kṛṣṇamānasāḥ |
gate pakṣe samaye tu kathājñānapariplutāḥ || 79 ||
[Analyze grammar]

divyabhāvā vyajāyanta sarve te cakriṇastadā |
dāsā dāsyo bhṛtyavargā bāndhavāśca kuṭumbinaḥ || 80 ||
[Analyze grammar]

ābālavṛddhāḥ śrīkṛṣṇanārāyaṇasya darśanam |
āturāḥ kartumevā''san mokṣamārgaparāyaṇāḥ || 81 ||
[Analyze grammar]

māghaikādaśikāsāyaṃ kṛṣṇapakṣe'rhaṇottaram |
ārārtrikaṃ viniṣpādya yāvat kīrtanakovidāḥ || 82 ||
[Analyze grammar]

kurvanti kīrtanaṃ tāvat kṛṣṇanārāyaṇaprabhuḥ |
bhāsayaṃstejasā vyoma diśāścāvātarad bhuvi || 83 ||
[Analyze grammar]

kānakena vimānena priyālakṣmīyuto hariḥ |
vimānād bahirāgatya darśanaṃ svaṃ dadau tadā || 84 ||
[Analyze grammar]

āścaryaṃ paramaṃ prāptāḥ śrotāro lakṣaśo janāḥ |
narā nāryaḥ kṣaṇaṃ stabdhāstebhyo'bhibhavadṛṣṭayaḥ || 85 ||
[Analyze grammar]

abhavaṃśca tataḥ kṛṣṇaṃ saṃhṛtātiprabhaṃ śubham |
apaśyaṃste muhuḥ ramyaṃ sundaraṃ gopikāpatim || 86 ||
[Analyze grammar]

gaṇḍavātā'bhavanmugdhā śrīkṛṣṇe mādhavīpatau |
tatputryaścābhavan mugdhāścātīva paramātmani || 87 ||
[Analyze grammar]

tyaktabhānā abhavaṃstāḥ kṛṣṇākṛṣṭātmavṛttayaḥ |
śrīkṛṣṇāya nijadānaṃ tadaiva samacintayan || 88 ||
[Analyze grammar]

dāsyaśca kanyakāścāpi yā yuvatyo'bhavaṃstadā |
sarvā mugdhā nijadānaṃ tadā nārāyaṇe vyadhuḥ || 89 ||
[Analyze grammar]

evaṃ narāśca ye bhṛtyāḥ putrā dāsāśca karmiṇaḥ |
kṛṣṇā''kṛṣṭātmadehāste mokṣaṇaṃ vavrire hareḥ || 90 ||
[Analyze grammar]

jñātvā teṣāmabhiprāyaṃ śrīkṛṣṇaparameśvaraḥ |
tūrṇaṃ vidhāya divyāṃstān samastān divyavigrahān || 91 ||
[Analyze grammar]

dhṛtvā naije vimāne tu kṛtvā muktān surūpiṇaḥ |
vivṛttadehān puruṣān nārīrmuktānikāstathā || 92 ||
[Analyze grammar]

kṛtvā śeṣānavasthāpya bālavargān kuṭumbinaḥ |
poṣakān rakṣakāṃścāpi yugalān varayoṣitaḥ || 93 ||
[Analyze grammar]

avasthāpya kṣitau tatra tebhyo datvā śubhāśiṣaḥ |
netuṃ yogyānnarānnārīrninye dhāmā'kṣaraṃ nijam || 94 ||
[Analyze grammar]

sahasraśo narānāryastadā taddehadhāriṇaḥ |
divyadehāḥ prabhūtvaiva yayurdhāmā'kṣaraṃ hareḥ || 95 ||
[Analyze grammar]

aho vai cakriṇāṃ bhāgyaṃ badrike narayoṣitām |
sarvasvārpaṇakartṝṇāṃ yeṣāṃ netā narāyaṇaḥ || 96 ||
[Analyze grammar]

aho kālasya kavalā api dehā hi bhautikāḥ |
kṛṣṇecchayā vinā pātaṃ divyā bhūtvā yayuḥ saha || 97 ||
[Analyze grammar]

anyathākartṛsāmarthyaṃ tvetadvai paramātmanaḥ |
jaḍaṃ tu cetanaṃ kṛtvā krīḍatyeva ca taiḥ saha || 18 ||
[Analyze grammar]

śeṣāḥ sahasraśaścāpi narā nāryastadā tu ye |
kathāṃ śrutvā viniṣpādyā darśanādabhavaṃstathā || 99 ||
[Analyze grammar]

gaṇḍavātākuṭumbaṃ tad yāskavādasya vaṃśina |
vaiṣṇavāste tu māsānte yayurnaijaṃ gṛhaṃ tataḥ || 100 ||
[Analyze grammar]

svadeśe tanmahāścaryaṃ jagaduḥ sarvataḥ śubham |
muktiṃ prāptāścakradhārā vṛddhā madhyāśca bhāvukāḥ || 101 ||
[Analyze grammar]

anye tathaiva bhajanaṃ badrike svālaye vyadhuḥ |
evaṃ mahāṃścamatkārastadā khyāto'bhavad bhuvi || 102 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇātpāpanāśanam |
bhuktirmuktirbhaveccāpi sarvecchāpūraṇaṃ bhavet || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne kathāśravaṇena cakriṇo yāskavādasya tatpatnyā gaṇḍavātāyāśca kathāśravaṇena sahasrādhinaranārībhiḥ |
sahitāyāḥ śrīkṛṣṇanārāyaṇena mokṣaṇaṃ kṛtamityādinirūpaṇanāmā navādhika catvāriṃśo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 49

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: