Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 43 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi śrīkṛṣṇasya mahotsavam |
ekaviṃśatike janmadine kṛṣṇe tu kārtike || 1 ||
[Analyze grammar]

prātareva hariṃ rājñyaḥ snapayitvā janārdanam |
sarvakāmapradaṃ kāntaṃ kṛṣṇanārāyaṇaṃ prabhum || 2 ||
[Analyze grammar]

candanairgandhasāraiśca mahauṣadhirasānvitaiḥ |
jalaistīrthāhṛtaistailamiśritaiḥ kaisarai rasaiḥ || 3 ||
[Analyze grammar]

upasaṃprasumṛdyā'bhiṣiñcya mārjanamācaran |
vastradhāraṇaśṛṃgārabhūṣāpuṣpādyadhārayan || 4 ||
[Analyze grammar]

mukuṭaṃ kaṭake svarṇajāte hārāṃśca kānakān |
ratnamāṇikyahīrakamauktikasphaṭikānvitān || 5 ||
[Analyze grammar]

adhārayan hareḥ kaṇṭhe tilakaṃ candrakaṃ vyadhuḥ |
bhāle kaisaracandraṃ ca kajjalaṃ netrayostathā || 6 ||
[Analyze grammar]

karṇāvataṃsakau ramyau karṇapūrau nyadhārayan |
raśanāṃ kānakīṃ kaṭyāṃ nūpure pādayostathā || 7 ||
[Analyze grammar]

prakoṣṭhayoḥ śṛṅkhale cā'ṅgulyādāvūrmikādikam |
cūḍāmaṇiṃ kuṇḍale ca graiveyakīyamālikāḥ || 8 ||
[Analyze grammar]

kaṭake ca maṇīn nyadhārayan suvarṇapāduke |
koṭyarbudābjamūlyādhimahāmaṇīnadhārayan || 9 ||
[Analyze grammar]

yatprakāśastu sarvatra madhyandinabhramāvahaḥ |
pādahastatalayoścālaktakādi nyadhārayan || 10 ||
[Analyze grammar]

sauvarṇacūrṇasaṃvyāptagātrāṇyapi hyakārayan |
saindhavāśvanibhe svarṇāsane śrīsvāmivallabham || 11 ||
[Analyze grammar]

nyaṣādayaṃstadā rājñyaḥ sindhujānāṃ tu bhūbhujām |
prathamaṃ tā maṃgalāni kṛtvā kṛṣṇamapūpujan || 12 ||
[Analyze grammar]

dhṛtvopadāḥ svarṇarūpyamaṇihāramayīḥ puraḥ |
nyadhuste pādayorvāri prakṣālitaṃ papuḥ payaḥ || 13 ||
[Analyze grammar]

ārārtrikaṃ vyadhū rājñyaḥ puṣpākṣatādivardhitam |
duḥkhahānyañjalīn kṛṣṇaśiraṣṭaścāvatārayan || 14 ||
[Analyze grammar]

pradakṣiṇaṃ daṇḍavacca kṣamāṃ yayācire dayām |
dineśvarī bhāṇavāṇyā rāyaharervicittatām || 15 ||
[Analyze grammar]

nivedyā'yācata svāsthyaṃ sukhaṃ ca śāśvataṃ tataḥ |
haristāṃ samuvācā'pi svāsthyamadyaiva śobhanam || 16 ||
[Analyze grammar]

bhaviṣyatyeva mā cintā kuru rājñi sukhaṃ bhavet |
kṣaṇānte koṭirāyo'pi rāyahariṃ nṛpaṃ tviha || 17 ||
[Analyze grammar]

nītvā tvāyāspati pūjāṃ kartuṃ me svasthamānasam |
bhāṇavāṇīṃ puro me'tra samānaya dineśvari || 18 ||
[Analyze grammar]

ityuktā badrike dineśvarī rājñī drutaṃ tadā |
bhāṇavāṇīṃ vicittāṃ śrīkṛṣṇanārāyaṇāntike || 19 ||
[Analyze grammar]

dineśvaryānayat kṛṣṇo bhāṇavāṇīṃ tu mastake |
pasparśa pāṇinā mīnadhvajaśūladhanuṣmatā || 20 ||
[Analyze grammar]

tāvat sā svasthitimatī pāvanī jñānayoginī |
nirāmayā ca nirvyādhiḥ paṇḍitevā'bhavad drutam || 21 ||
[Analyze grammar]

vaicittyaṃ vigataṃ tasyāḥ subuddhātvaṃ samāgatam |
patitā pādayoḥ kṛṣṇanārāyaṇasya sā tataḥ || 22 ||
[Analyze grammar]

pūjāṃ kṛtvā śrīhareścopadā dadau ramājuṣe |
ārārtrikaṃ vidhāyā'pi kṛṣṇapādajalaṃ papau || 23 ||
[Analyze grammar]

arthayāmāsa mokṣaṃ sā sarvapāpavināśanam |
bandhanānāṃ vāsanānāṃ mūlanāśaṃ samārthayat || 24 ||
[Analyze grammar]

dyūtapāpavināśaṃ ca vyavāyapāpanāśanam |
muktānikāsthitiṃ sā'pi prārthayat paramātmataḥ || 25 ||
[Analyze grammar]

tathā'stviti hariḥ prāha tāvat sā divyatāṃ gatā |
divyadehā devatāvad divyaiśvaryā babhūva ha || 26 ||
[Analyze grammar]

kṛpāleśena kṛṣṇasya nirvāṇikā'bhavat satī |
jīvanmuktā'bhavattūrṇaṃ dehāvaraṇavarjitā || 27 ||
[Analyze grammar]

aho kṛpā harerjātā yatnaśūnye'pi vigrahe |
sayatnānāṃ tu vai siddhiḥ pūrvabhāvaṃ na saṃgatā || 28 ||
[Analyze grammar]

atha tatra mahāścaryaṃ vīkṣya kanyāḥ sahasraśaḥ |
saubhāgyavatyo nāryaśca sadhavā vidhavā api || 29 ||
[Analyze grammar]

bālikāścāpi vṛddhāśca pupūjuḥ parameśvaram |
bhāṇavāṇīṃ divyadehāṃ vyadhāt kṛṣṇeti mohitāḥ || 30 ||
[Analyze grammar]

tāḥ sarvā bhāvanāyuktā yathābhāvāstathā'bhavan |
divyaguṇā divyadehā divyakriyāḥ sudevatāḥ || 31 ||
[Analyze grammar]

divyanetrā divyabhāvā rādhāramāsamāstadā |
anādiśrīkṛṣṇanārāyaṇasparśena yoṣitaḥ || 32 ||
[Analyze grammar]

brahmapriyā abhavaṃśca haripriyāḥ sahasraśaḥ |
mantraṃ tā jagṛhuḥ kṛṣṇamukhāt kārṣṇībhavecchayā || 33 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
bahvyastatrā'bhavan rugṇāstadrogān sa nyavārayat || 34 ||
[Analyze grammar]

bahvīnāṃ tvanapatyatvaṃ kṛṣṇastat sannyavārayat |
anyāsāṃ kleśavattvādi kleśāṃstāsāṃ nyavārayat || 35 ||
[Analyze grammar]

tathā'nyāsāṃ nirdhanatvaṃ dāridryaṃ sa nyavārayat |
anyāsāṃ tu patiprāptimattvaṃ sa kṛpayā'karot || 36 ||
[Analyze grammar]

saubhāgyavattvamanyāsāṃ sampadvattvaṃ samuttamam |
cakāra śrīkṛṣṇanārāyaṇaḥ sarvasukhārpaṇam || 37 ||
[Analyze grammar]

rājñīnāṃ pūjanakāryaṃ samāptaṃ ca prajāstriyaḥ |
apūjayan hariṃ sarvā lakṣaśaḥ koṭiśaḥ striyaḥ || 38 ||
[Analyze grammar]

koṭirūpadharaḥ kṛṣṇanārāyaṇo vyajāyata |
tattannārīpuraḥsthitvā kāntaḥ pūjāmavālabhat || 39 ||
[Analyze grammar]

āśīrvādāṃstā agṛhṇan śubhāśiṣo dadau hariḥ |
sarvāsāṃ hṛdaye kṛṣṇo divyavāsaṃ sadā vyadhāt || 40 ||
[Analyze grammar]

evaṃ ghaṭikāmātraṃ vai mahāścaryacamatkṛtim |
pradarśya tu tatastirobhūyaikarūpatāṃ yayau || 41 ||
[Analyze grammar]

nārīvarge na cā'pyekā kṛṣṇayoge'vaśiṣyate |
dayāṃ kṛtvā tathā kṛṣṇaḥ pūjāṃ jagrāha sarvadhṛk || 42 ||
[Analyze grammar]

atha tṛptiṃ gatā nāryo dṛṣṭvā spṛṣṭvā prapūjya tam |
prāpya prāsādikaṃ bhojyaṃ phalaṃ puṣpaṃ dalaṃ jalam || 43 ||
[Analyze grammar]

snehaṃ netrakaṭākṣaṃ ca saumyahāsyaṃ manastathā |
kṛtakṛtyā abhavaṃstā divyabhautikavigrahāḥ || 44 ||
[Analyze grammar]

evaṃ hariḥ prāpya pūjāṃ nārīṇāṃ divyabhāvanām |
divyaiśvaryayutāṃ cāpi tirobhāvaṃ gato'cyutaḥ || 45 ||
[Analyze grammar]

tataḥ sarvāḥ sthiravṛttyā śrīkṛṣṇaṃ vilulokire |
parabrahma punaḥ kaścinnārāyaṇaṃ śriyaḥ patim || 46 ||
[Analyze grammar]

śrīkṛṣṇaṃ rādhikākāntaṃ lalitāsvāminaṃ harim |
svāmināthaṃ tu māṇikyāḥ padmāvatyāḥ patiṃ tathā || 47 ||
[Analyze grammar]

kāścittu badrikānāthaṃ kāścicchrībhūpatiṃ tathā |
kāścittu kamalānāthaṃ prajñeśaṃ vilulokire || 48 ||
[Analyze grammar]

tataḥ śrīkuṃkumavāpīnāthaṃ taṃ vilulokire |
evaṃ vīkṣya mahānandaṃ sarvānandāṃśca lebhire || 49 ||
[Analyze grammar]

saindhavyaḥ śrīhariṃ prāpya dhāminyaḥ saṃbabhūvire |
vaiṣṇavyaḥ paramā jātāḥ puṇyānāṃ sarito yathā || 50 ||
[Analyze grammar]

kṛṣṇanārāyaṇasvāminvallabhā''yeti tā jaguḥ |
dadhyuḥ śrīparamātmānaṃ cā'ntarasthaṃ bahiḥsthitam || 51 ||
[Analyze grammar]

evaṃ badrīpriye prātarnārīpūjanamuttamam |
nivṛttaṃ ca tato rājā koṭirāyaḥ samāyayau || 52 ||
[Analyze grammar]

bahubhirnṛpaśārdūlai rājanyai rājayogibhiḥ |
rājyapālai rāṣṭrapālaiḥ sainyapālaiḥ sahā''yayau || 53 ||
[Analyze grammar]

rājopacāraiḥ sakalaiḥ pūjayāmāsa mādhavam |
koṭimūlyamaṇiratnanaddhaṃ mukuṭaṃ kānakam || 54 ||
[Analyze grammar]

kuṇḍale ratnakhacite kaṇṭhahārān suvarṇajān |
karṇapūrān kaṭakāṃścāṃgadān suvarṇaśṛṃkhalāḥ || 55 ||
[Analyze grammar]

ūrmikā raśanāṃ ratnanaddhāṃ hārān suvarṇajān |
maṇimālā maṇikalgiṃ maṇimañjīranūpurān || 96 ||
[Analyze grammar]

ārpayaddharaye bhāle kṛtvā cāndanacandrakam |
sugandhamarpayāmāsa puṣpahārān sumālikāḥ || 57 ||
[Analyze grammar]

bhūṣāśṛṃgāravastrāṇi bahumūlyāni cārpayat |
svarṇapātrāṇi ramyāṇi svarṇahetīn susundarān || 58 ||
[Analyze grammar]

sauvarṇakhelakāṃścāpi śrīkṛṣṇāya tadā''rpayat |
dhūpadīpā'kṣatavārinaivedyā''rārtrikādibhiḥ || 59 ||
[Analyze grammar]

amūlyaratnamaṇibhirbhṛtaiḥ sthālaiḥ suvarṇajaiḥ |
svarṇāḍhyopakaraṇādyaiśchatracāmaravetrakaiḥ || 60 ||
[Analyze grammar]

pūjayitvā hariṃkṛṣṇaṃ toṣayāmāsa bhūpatiḥ |
tilakaṃ subhagaṃ bhāle kṛṣṇasya nṛpamācarat || 61 ||
[Analyze grammar]

nṛpāścānye ca rājanyāḥ kumārā rājayoginaḥ |
rājasambandhinaḥ śreṣṭhivaryā rājyādhikāriṇaḥ || 62 ||
[Analyze grammar]

kastūrīkesaragandhasārakuṃkumakardamaiḥ |
puṣpā'kṣatajalavṛndāpatrayavāṃkurādibhiḥ || 63 ||
[Analyze grammar]

prapūjya mādhavīkṛṣṇaṃ natvā pītvā padā'mṛtam |
ārārtrikaṃ vyadhuścāśīrvādān daduḥ śubhāvahān || 64 ||
[Analyze grammar]

koṭirāyastadā rāyahariṃ svasthasthitiṃ gatam |
prairayat parameśasya pūjārthaṃ tatra sotsukam || 65 ||
[Analyze grammar]

nirāmayo gataśāpaḥ sarvabhānaprabodhavān |
śrīkṛṣṇaṃvallabhaṃcā''ryaṃ pupūja paramādarāt || 66 ||
[Analyze grammar]

atha sarvaprajāḥ kṛṣṇaṃ janmajayantikotsave |
utsukāḥ pūjayāmāsurīśeśvareśvareśvaram || 67 ||
[Analyze grammar]

tadā'nādikṛṣṇanārāyaṇadivyasvarūpakam |
vyadyotatā'kṣaradhāmāśritaṃ yadvat parātparam || 68 ||
[Analyze grammar]

lomaśādyā munayo'pi maharṣayaśca devatāḥ |
siddhāḥ satyaḥ sādhavaścā''narcuḥ śrībālakṛṣṇakam || 69 ||
[Analyze grammar]

āśīrvādān daduścāpi sūtamāgadhacāraṇāḥ |
bandinaḥ kavayo bhaṭṭā vavandire śubhāśayāḥ || 70 ||
[Analyze grammar]

evaṃ madhyāhnavelāntaṃ janmajayantikotsavaḥ |
samabhavattadā badri bhojanāni tato'bhavan || 71 ||
[Analyze grammar]

sāyaṃ sabhā'bhavad ramyā lakṣādhimānavā''śritā |
svaprakāśo hi bhagavānnupādideśa tatra ha || 73 ||
[Analyze grammar]

mānave khalu loke'tra śreṣṭhaṃ mānaṃ pareśvaraḥ |
parameśakṛtamānā mānitā netare kvacit || 73 ||
[Analyze grammar]

śrīkṛṣṇaśrīpatinārāyaṇā'nādipumuttamaḥ |
virājate'tra bhagavān bhavatāṃ mānakārakaḥ || 74 ||
[Analyze grammar]

bhavadbhirmānitaḥ kṛṣṇo bhavanto mānitāstataḥ |
yeṣāṃ mānaṃ hareragre teṣāṃ sarvatra mānitā || 75 ||
[Analyze grammar]

yadgṛhe bhagavānāste sarve divyā hi te matāḥ |
gṛhastho'pi hariṃ naije gṛhe yaḥ sthāpayet sadā || 76 ||
[Analyze grammar]

sādhureva gṛhasthaḥ sa yadgṛhaṃ mādhavātmakam |
nārī nārāyaṇapūjākarī sādhvī tu sā matā || 77 ||
[Analyze grammar]

rājā'pi rājate yatra śrīkṛṣṇena parātmanā |
sa rājā sādhurevā'sti yadgṛhe śrīnarāyaṇaḥ || 78 ||
[Analyze grammar]

rājñī nirmānadāsīva sevate parameśvaram |
sā rājñī sarvadā sādhvī yato nārāyaṇaśritā || 79 ||
[Analyze grammar]

rāṣṭrīyāstu prajā yā yāḥ sevante mādhavīśvaram |
sarvāḥ sādhvyo hi mantavyā yadgṛhe bhagavāniti || 80 ||
[Analyze grammar]

dhanavanto hariṃ ye tu sevante sādhavo'pi te |
dhanaṃ nārāyaṇo yeṣāṃ te santaḥ sādhubhūṣaṇāḥ || 81 ||
[Analyze grammar]

san vai nārāyaṇastaṃ ye cānte dharanti sarvathā |
taranti tena cānyāṃśca tārayanti bhavārṇavāt || 82 ||
[Analyze grammar]

santaste tvatra saṃsāre sādhnuvanti pumarthakam |
vyāpārastu bhaved yeṣāṃ kṛṣṇārthaṃ sādhavastu te || 83 ||
[Analyze grammar]

vyavasāyo bhaved yeṣāṃ kṛṣṇātmā sādhavo'pi te |
yatayo yatnavanto ye harau te santa īritāḥ || 84 ||
[Analyze grammar]

saṃnyāsino harau ye te santo mokṣaparāyaṇāḥ |
vane vāsakarāḥ kṛṣṇe magnāste sādhavo matāḥ || 85 ||
[Analyze grammar]

yogaṃ kṛṣṇe prayuñjānāḥ sādhavaste'pi yoginaḥ |
tapaḥ kṛṣṇaparaṃ yeṣāṃ tāpasāḥ sādhavastu te || 86 ||
[Analyze grammar]

vrataṃ yeṣāṃ pare kṛṣṇe sādhavo vratinaśca te |
yajñā yeṣāṃ harau kṛṣṇe sādhavo yajñinastu te || 87 ||
[Analyze grammar]

jīvanaṃ śrīharau yeṣāṃ jīvanmuktā hi sādhavaḥ |
rāgo'rpito harau kṛṣṇe vītarāgā hi sādhavaḥ || 88 ||
[Analyze grammar]

indriyārthāḥ kṛtāḥ kṛṣṇe sādhakāḥ sādhavastu te |
pravṛttiṃ parameśe ye kurvanti sādhavo'pi te || 89 ||
[Analyze grammar]

brahma śrīparamātmaiva tatra caranti muktaye |
ye te brahmacarāḥ proktā brahmacāriṇa eva te || 90 ||
[Analyze grammar]

mananaṃ śrīhareryeṣāṃ munayaḥ sādhavo hi te |
ārṣaṃ jñānaṃ hareryeṣām ṛṣayaḥ sādhavastu te || 91 ||
[Analyze grammar]

divyabhāvo harau yeṣāṃ devatā api sādhavaḥ |
karma sarvaṃ pare yeṣāṃ parārthāḥ sādhavo'pi te || 92 ||
[Analyze grammar]

vṛttayaḥ sarvathā kṛṣṇe yeṣāṃ te dhyānisādhavaḥ |
samādhānaṃ harau yeṣāṃ samādhisthā hi sādhavaḥ || 93 ||
[Analyze grammar]

kuṭumbaṃ yasya kṛṣṇārthaṃ santaḥ kuṭumbinastu te |
saṃkhyāḥ sarvā harau yeṣāṃ sāṃkhyāste sādhavo matāḥ || 94 ||
[Analyze grammar]

ajñānāt prathamaṃ janma tato jñāne dvitīyakam |
dvijāste sādhavo bodhyā mokṣajñānaparāyaṇāḥ || 95 ||
[Analyze grammar]

dehāttu prathamaṃ janma dīkṣayā tu dvitīyakam |
nārāyaṇe dīkṣitā ye dvijāste sādhavo matāḥ || 96 ||
[Analyze grammar]

saṃsāraḥ prathamaṃ janma mokṣo janma dvitīyakam |
mokṣadvijāḥ sādhavaste sarveṣāṃ tārakā bhuvi || 97 ||
[Analyze grammar]

māyāyāṃ sādhanaṃ tvādyaṃ tataḥ sādhuṣu sādhanam |
ta ete tyāginaḥ santaḥ sarvamāyāvivarjitāḥ || 98 ||
[Analyze grammar]

patiyogaṃ prapannāpi prapannā yā narāyaṇam |
sā patnī strī bhavet sādhvī nārāyaṇī satīśvarī || 99 ||
[Analyze grammar]

udāsīnā gṛhe yā tu nārāyaṇe tu yā sthitā |
sādhusevāparā sādhvī bhavet sā brahmacāriṇī || 100 ||
[Analyze grammar]

ātmasādhanasañcārā mokṣasādhanatatparāḥ |
sakriyāste sādhavo vai kṛṣṇakarmaparāyaṇāḥ || 101 ||
[Analyze grammar]

kṛṣṇe śaucaṃ sadā yeṣāṃ śucayaḥ sādhavastu te |
kīrtanaṃ sarvadā kṛṣṇe svādhyāyasādhavastu te || 102 ||
[Analyze grammar]

hareḥ puro bhaved yasyā''sanaṃ sādhuḥ sadāsanaḥ |
prāṇe prāṇe hariryasya sādhuḥ prāṇāsanaḥ sa hi || 103 ||
[Analyze grammar]

āhāre bhagavān yasya sādhurāhāranāmavān |
śāntirharau bhaved yasya śāntaḥ sādhuḥ sa vai mataḥ || 104 ||
[Analyze grammar]

yoginā śrīharau kṛṣṇe bhavitavyaṃ tu dehinā |
sahanīyaṃ kaṣṭamādyaṃ kṣamā kāryā'parādhiṣu || 109 ||
[Analyze grammar]

na kaṣṭaṃ sampradātavyaṃ kasyacidapi karmaṇā |
manasā vāpi dehena vacasāpi kadācana || 106 ||
[Analyze grammar]

satyaṃ sampālanīyaṃ ca stainyaṃ tyājyaṃ tu yoginā |
santoṣaḥ sarvathā rakṣyo bhāvyaṃ pāṣāṇakalpinā || 107 ||
[Analyze grammar]

svādastu sarvathā grāhyo yoginā paramātmani |
ratiḥ prītirharau deyā yoginā brahmacāriṇā || 108 ||
[Analyze grammar]

ācāro'pi harau pālyaḥ sādhunā kṛṣṇayoginā |
śrutārthaṃ śrīharau kuryācchrautaḥ sādhuḥ sa yogirāṭ || 109 ||
[Analyze grammar]

smṛtārthaṃ sarvathā kṛṣṇe yuñjyāt sādhuḥ sa yojakaḥ |
bālyaṃ vā yauvanaṃ vāpi vārdhakyaṃ parameśvare || 110 ||
[Analyze grammar]

naratvaṃ pramadātvaṃ cārpaṇīyaṃ parameśvare |
ta ete sādhavaḥ santi sādhanācchrīpaterhṛdi || 111 ||
[Analyze grammar]

bhūtvā sādhava evātra kṛṣṇaṃ kṛtvā nijaṃ patim |
prayāntu vai narā nāryo dhāmā'kṣaraṃ paraṃ prabhoḥ || 112 ||
[Analyze grammar]

adyajanmajayantyasti hyanādiparamātmanaḥ |
vardhitā sā bhavadbhirvai mahotsavena yojitā || 113 ||
[Analyze grammar]

bhavatāṃ sindhulokānāṃ karotvabhyudayaṃ param |
paraṃ niḥśreyasaṃ cāpi kalyāṇaṃ paramaṃ tathā || 114 ||
[Analyze grammar]

śāśvataṃ ca mahānandaṃ karotu śrīhareḥ pade |
enaṃ tvanādinidhanaṃ śrīpatiṃ puruṣottamam || 115 ||
[Analyze grammar]

sadā dhyāyantu hṛdaye santo bhavantu sādhavaḥ |
sarvavidhāni svargāṇi bhavantu bhavatāmiha || 116 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaprasādatastviha |
prasanno bhagavānnasti bālakṛṣṇaḥ paraḥ prabhuḥ || 17 ||
[Analyze grammar]

svasti vo'stu kuśalaṃ vo mahāsvargaṃ sadā'stu vaḥ |
mahāvaṃśādivistāro vaiṣṇavo'stu sadā tu vaḥ || 118 ||
[Analyze grammar]

bhavatāṃ ca gṛhe kṣetre sādhuvāso'stu mokṣadaḥ |
anādiśrīkṛṣṇanārāyaṇavāso bhavatsu ca || 119 ||
[Analyze grammar]

ityāśīrvacanānyuktvā prasvaprakāśaḥ īśvaraḥ |
upārarāma yugapajjayanādāstato'bhavan || 120 ||
[Analyze grammar]

jayatvanādibhagavān bālakṛṣṇo jayatviha |
sarvāntargatiḥ kṛṣṇanārāyaṇo jayatviha || 121 ||
[Analyze grammar]

ityevaṃ jayanādaiśca tūryanādaiḥ surādibhiḥ |
kṛtābhivādanādaiśca sabhā samāptimāgamat || 122 ||
[Analyze grammar]

hariryayau nijāvāsaṃ yayuḥ sarve nijālayān |
koṭirāyo rāyahariṃ natvā kṛṣṇālayaṃ yayau || 123 ||
[Analyze grammar]

uvāca paramātmānaṃ yadarthaṃ bhagavānniha |
āhūtaḥ sarvamevātra sampannaṃ nṛpamokṣaṇam || 124 ||
[Analyze grammar]

śāpamokṣo'tra sañjātaḥ paro mokṣo'pi vartate |
kare gato bhagavato vīkṣaṇena hi dehinām || 125 ||
[Analyze grammar]

atha kṛṣṇājñayā rājyaṃ sindhudeśapradeśajam |
ardhamardhaṃ cakratustau hāyaudaryaṃ ca śārkaram || 126 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ dhyātvā lebhāte śāśvataṃ sukham |
rātrau bhojanapānādi kṛtvā kṛṣṇanarāyaṇaḥ || 127 ||
[Analyze grammar]

viśrāntiṃ paramāṃ lebhe siṣevire janāstu tam |
badrike śrīharirnidrāmavāpa divyavigrāhām || 128 ||
[Analyze grammar]

evaṃ siddhiṃ parāṃ divyāṃ dadau tebhyo hariḥ svayam |
hareḥ kṛpā satāṃ yadvā mokṣadā sarvaśāntidā || 129 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitā tu sādhvī hi mokṣadā |
sarvasiddhimayī vidyā parabrahmaprasañjinī || 130 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne janmajayantyutsave nārīṇāṃ narāṇāṃ pūjāgrahaṇaṃ bhāṇavāṇīrāyaharyornirāmayatākaraṇaṃ sabhā sādhutvavivecanaṃ viśrāntiścetyādinirūpaṇanāmā |
tricatvāriṃśo'dhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 43

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: