Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 44 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 44
śrībadrīpriyādevī uvāca |
kuṃkumavāpikākṣetre naranārāyaṇaprabho |
bālakṛṣṇabhagavato janmajayantikotsavaḥ || 1 ||
[Analyze grammar]
kīdṛśo'pyabhavat tatra dvitīyarūpayoginaḥ |
saṃkṣepācchrotucchāmi kathāṃ śrīparamātmanaḥ || 2 ||
[Analyze grammar]
śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi divyarūpo haristadā |
kuṃkumavāpikākṣetre bahurūpāṇyadhārayat || 3 ||
[Analyze grammar]
anādiśrīkṛṣṇanārāyaṇarūpaḥ svayaṃprabhuḥ |
lomaśo'pyabhavat sarvamaharṣirūpavāṃstathā || 4 ||
[Analyze grammar]
svayaṃprakāśasvarūpaśca dāsadāsīsvarūpavān |
bhaktabhaktānikārūpadharaḥ kṛṣṇastadā'bhavat || 5 ||
[Analyze grammar]
ye ye sindhuṃ gatāsteṣāṃ mūrtidhṛg veṣadhṛk prabhuḥ |
sarvacihnopakaraṇadhṛkprabhustu tadā'bhavat || 6 ||
[Analyze grammar]
viśvakarmā samāhūto nārāyaṇena tatra ca |
brahmā viṣṇurmaheśaśca mahendravaruṇādayaḥ || 7 ||
[Analyze grammar]
siddhā maharṣayo muktā muktānikāstatheśvarāḥ |
devā devyaśca bhūdevāścaikaviṃśatikotsave || 8 ||
[Analyze grammar]
āyayuḥ śrīhareḥ pūjākaraṇārthaṃ prage tadā |
aṣṭamyāṃ kārtikekṛṣṇe viprāścāpi samāyayuḥ || 9 ||
[Analyze grammar]
surāḥ surāṇyo devāśca lokapālāḥ samāyayuḥ |
saurāṣṭravāsinaścānye kṣitidvīpanivāsinaḥ || 10 ||
[Analyze grammar]
janmajayantikāmahotsavaṃ kartuṃ samāyayuḥ |
tadā brahmapriyāḥ sarvā haripriyāśca devatāḥ || 11 ||
[Analyze grammar]
śṛṃgāraṃ śrīpatikṛṣṇasvāminaḥ saṃvyadhurmudā |
abhiṣekottaraṃ veṣaṃ bhūṣāśobhāṃ pracakrire || 12 ||
[Analyze grammar]
tilakaṃ candrakaṃ bhāle kuṃkumā'kṣatakardamaiḥ |
kesaraiḥ kastūrikaiśca sugandhisārasaddravaiḥ || 13 ||
[Analyze grammar]
prapūjyā''rārtrikaṃ cakruḥ puṣpadīpapradānakaiḥ |
āśīrbhirvardhayāmāsuḥ prajñeśaṃ mādhavīpatim || 14 ||
[Analyze grammar]
lakṣmīnārāyaṇaṃ kṛṣṇaṃ vikuṇṭhāparameśvaram |
upadābhirvividhābhistoṣaṇaṃ tasya saṃvyadhuḥ || 15 ||
[Analyze grammar]
divyajñānā devavaryā āścaryaṃ paramaṃ yayuḥ |
sindhutīre haristvāste tathā''ste'śvasarastaṭe || 16 ||
[Analyze grammar]
nijajanmajayantyā utsavārthaṃ kṛpayā dvidhā |
brahmā nīrājanaṃ cakre lokapālāḥ pracakrire || 17 ||
[Analyze grammar]
viprā mantrairdravyavaryaiḥ pūjāṃ cakruḥ parātmanaḥ |
evaṃ prātarmahāñjāta usivo'śvasarastaṭe || 18 ||
[Analyze grammar]
bhojanānyabhavaṃścāpi sāyaṃ sabhā'bhavacchubhā |
lomaśo divyarūpeṇa sabhākāryaṃ tadā vyadhāt || 19 ||
[Analyze grammar]
upādideśa bahudhā saurāṣṭrīyaprajājanān |
utsave cāgatāṃllokān sarvabhūminivāsinaḥ || 20 ||
[Analyze grammar]
lokakalyāṇakartā'yaṃ bhagavān puruṣottamaḥ |
ekadhā bahudhā cāste sarvaśreyaḥkṛpāvaśaḥ || 21 ||
[Analyze grammar]
sindhudeśe vartate'dya saurāṣṭre cātra vartate |
akṣare parame dhāmni vartate hṛdayeṣu naḥ || 22 ||
[Analyze grammar]
kṣīrākhye sāgare cāste śvetadvīpe'pi vartate |
śrībadaryāśrame cāste kṣetre ca pauruṣottame || 22 ||
[Analyze grammar]
mūladvāravatīpūryāṃ tathā merau virājate |
bhṛgorgṛhe sa evāste dharmadevagṛhe'pi ca || 24 ||
[Analyze grammar]
vahnau sūrye tayā candre satyaloke virājate |
vaikuṇṭhe śrīpure cāste'vyākṛte cāmṛte pade || 25 ||
[Analyze grammar]
goloke sa hariścāste tathā'kṣare pare pade |
sarvadhāmasu sarveśaḥ sa evāste hariḥ svayam || 26 ||
[Analyze grammar]
harerjanmotsavaścādyaikaviṃśatiguṇātmakaḥ |
sarvalokeṣu sarvatra mahīyate sthale sthale || 27 ||
[Analyze grammar]
tatra tatrānyarūpeṇa vartate bhagavānayam |
bhaktivaśo hi bhagavān bhajatāmeti bhaktatām || 28 ||
[Analyze grammar]
viguṇo nirguṇo vāpi bhaktaḥ priyaḥ parātmanaḥ |
durācāro hyanācāro bhaktaḥ priyaḥ parātmanaḥ || 29 ||
[Analyze grammar]
ajñaḥ sujñaśca vijño vā bhaktaḥ priyaḥ parātmanaḥ |
nirmalo vā vimalo vā bhaktaḥ priyaḥ parātmanaḥ || 30 ||
[Analyze grammar]
nārī ṣaṇḍho naro vāpi bhaktaḥ priyaḥ parātmanaḥ |
devo daityo rākṣaso vā nāgo vā cañcumānapi || 31 ||
[Analyze grammar]
sakhuro vā sapuccho vā bhaktaḥ priyaḥ parātmanaḥ |
api māyāmayo dehī māyāyogaparāyaṇaḥ || 32 ||
[Analyze grammar]
cet sa bhakto'nanyabhaktaḥ sa priyaḥ paramātmanaḥ |
kṛṣṇasya sādhanāt sādhuḥ priyaḥ śrīparamātmanaḥ || 33 ||
[Analyze grammar]
vṛddhaścā'lolupaścāpi tathā''tmavānnadāmbhikaḥ |
samyagvinītaḥ saralaḥ priya ācārya īśituḥ || 34 ||
[Analyze grammar]
dayāvatāṃ bhajaneṣu sthitānāṃ sutapasvinām |
mayi nyāsavatāṃ snehavatāṃ ca vaśagātmanām || 35 ||
[Analyze grammar]
viraktānāṃ jñānijāṃ ca dāntānāṃ dānināṃ tathā |
satyasthānāmalubdhānāṃ brahmātmabhāvadarśinām || 36 ||
[Analyze grammar]
kṛṣṇabhaktyaviruddhānāṃ prasīdati pareśvaraḥ |
yasyālasyaṃ na vai bhaktau pramādo nāsti sarvathā || 37 ||
[Analyze grammar]
śraddhā ca vartate kṛṣṇe tasmin kṛṣṇaḥ prasīdati |
daurmanasyaṃ ca nāstikyaṃ yasminnaivā'sti sarvathā || 38 ||
[Analyze grammar]
svārthabuddhirna yasyā'sti bhaktau mānaṃ na vidyate |
saṃśayo yasya naivā'sti tasmin kṛṣṇaḥ prasīdati || 39 ||
[Analyze grammar]
utsāhasahite nityaṃ saṃsmartari parātmanaḥ |
sevāparāyaṇe bhakte dāse kṛṣṇaḥ prasīdati || 40 ||
[Analyze grammar]
sarvaśrave sarvadarśinyarthabodhayute'niśam |
sarvasparśavidi bhaktiyute kṛṣṇaḥ prasīdati || 41 ||
[Analyze grammar]
sarvāsvādavati divyagandhamātrādisaṃvidi |
seśvarye'nāvaraṇāḍhye bhakte kṛṣṇaḥ prasīdati || 42 ||
[Analyze grammar]
jalavāse'nalavāse bhūvāse gahvarasthite |
apyākāśanivāse'pi bhakte kṛṣṇaḥ prasīdati || 43 ||
[Analyze grammar]
meghadhāre'dridhāre ca svargadhāre dharādhare |
api bhaktidhare kṛṣṇaḥ prasīdatyeva nānyathā || 44 ||
[Analyze grammar]
dehādagnivinirmāṇaśakte tāpabhayojjhite |
dāhavāraṇaśakte'pi bhakte kṛṣṇaḥ prasīdati || 45 ||
[Analyze grammar]
jalamadhye'nalarakṣākare'nale jalagrahe |
bhasmībhūte'pi nirmāṇe śakte bhakte prasīdati || 46 ||
[Analyze grammar]
parakāyapraveśādau śakte parvatadhāraṇe |
pāṇibhyāṃ vāyurodhe ca śakte bhakte prasīdati || 47 ||
[Analyze grammar]
aṃgulyagranighātena bhūkampe śaktiśālini |
sahasrarūpadhāre'pi bhakte kṛṣṇaḥ prasīdati || 48 ||
[Analyze grammar]
ākāśagamane śakte sarvaśabdāvagāhane |
yathākāmopalambhe ca śakte bhakte prasīdati || 49 ||
[Analyze grammar]
chedane tāḍane bandhe saṃsāraparivartane |
mṛtyorjaye pralaye'pi śakte bhakte prasīdati || 50 ||
[Analyze grammar]
vaitṛṣṇye vartamāno'pi kṛṣṇalīlāparo na cet |
kṛṣṇabhaktivihīnaścet kṛṣṇo nātra prasīdati || 51 ||
[Analyze grammar]
ākāśe krīḍate yaśca sūkṣmānarthān samṛcchati |
sarvarutajñatāṃ yāti bhaktiṃ cenna karoti saḥ || 52 ||
[Analyze grammar]
tasmin śuṣke jane kṛṣṇaḥ kadāpi na prasīdati |
tejorūpāṇi sarvāṇi yastu yadyapi paśyati || 53 ||
[Analyze grammar]
devabimbānyanekāni vimānānyapi paśyati |
paśyati brahmaviṣṇvindrayamāgnivaruṇeśvarān || 54 ||
[Analyze grammar]
grahanakṣatratārāśca pātālabhuvanānyapi |
yadyātmānaṃ parātmānaṃ snehabhaktyā na paśyati || 55 ||
[Analyze grammar]
ātmavidyāvihīnaścet kṛṣṇasevojjhitastathā |
sattvaprasādahīnaśca kṛṣṇakṛpāmṛtojjhitaḥ || 56 ||
[Analyze grammar]
sādhusevāvihīnaścet tasya sarvaṃ nirarthakam |
aśāśvataṃ kālabhojyaṃ tasyā'nte vai nirarthakam || 57 ||
[Analyze grammar]
anaiśvaryaṃ tathā'jñānaṃ hyadharmo rāga ityamī |
yatra syuḥ so'pi bhaktaścet tasmin kṛṣṇaḥ prasīdati || 58 ||
[Analyze grammar]
bhaktyā tuṣyati sarveśo bhaktihīne na tuṣyati |
sādhusevāpare kṛṣṇo viśeṣeṇa pratuṣyati || 59 ||
[Analyze grammar]
sādhvīsevāparāyāṃ tu nāryāṃ nārāyaṇaḥ sadā |
santuṣṭo bhavati prabhākṛṣṇo dayāluracyutaḥ || 60 ||
[Analyze grammar]
paiśācaṃ bandhanaṃ kāmo rākṣasaṃ bandhanaṃ striyaḥ |
yākṣaṃ tu bandhanaṃ dravyaṃ tattyāge tuṣyati prabhuḥ || 61 ||
[Analyze grammar]
gāndharvaṃ bandhana nāṭyaṃ māhendraṃ mandirāṇi vai |
saumyaṃ tu bandhanaṃ kīrtistattyāge tuṣyati prabhuḥ || 62 ||
[Analyze grammar]
sauraṃ tu bandhanaṃ sattā prājāpatyaṃ tu vaṃśajāḥ |
vaidhasaṃ bandhanaṃ dhiṣṇyaṃ tattyāge tuṣyati prabhuḥ || 63 ||
[Analyze grammar]
patistu bandhanaṃ raudraṃ sampado vaiṣṇavaṃ tu tat |
vāsanā bandhanaṃ yāmyaṃ tattyāge tuṣyati prabhuḥ || 64 ||
[Analyze grammar]
dānavaṃ bandhanaṃ lobho tṛṣṇā daiteyabandhanam |
viṣayā bandhanaṃ sārpaṃ tattyāge tuṣyati prabhuḥ || 65 ||
[Analyze grammar]
āgneyaṃ bandhanaṃ vairaṃ dveṣo nairṛtamucyate |
bandhanaṃ nārakaṃ śaiśnaṃ yaunaṃ garbhaṃ tu bandhanam || 66 ||
[Analyze grammar]
pratiṣṭhā bandhanaṃ daurgaṃ gauravaṃ tattu rauravam |
gārvaṃ tu bandhanaṃ bhautaṃ tattyāge tuṣyati prabhuḥ || 67 ||
[Analyze grammar]
vicchidya śithilīkṛtya jīrṇīkṛtya vināśya ca |
bandhanāni vinirbandho yastasmiṃstuṣyati prabhuḥ || 68 ||
[Analyze grammar]
puṇyaṃ tu bandhanaṃ vārṣaṃ sāmarthyaṃ tattu daivatam |
brāhmaṃ sattvotkarṣarūpaṃ tattyāge tuṣyati prabhuḥ || 69 ||
[Analyze grammar]
nirguṇaṃ bandhanaṃ kārṣṇaṃ bhaktirnirvāṇabandhanam |
bandhanaṃ sat sādhusevā tadgrahe tuṣyati prabhuḥ || 70 ||
[Analyze grammar]
varṣmaṇā manasā dravyaiḥ sevanīyā hi sādhavaḥ |
sādhvyaḥ sarvārpaṇaiḥ sevyā mokṣadā hi prasāditāḥ || 71 ||
[Analyze grammar]
hariḥ satsu ca sādhvīṣu vartate mūrtimānapi |
sarvakāmaprapūro naḥ sevanīyaḥ sa tadgataḥ || 72 ||
[Analyze grammar]
oṃnamaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
japanīyaḥ sadā caivaṃ mantrātmā parameśvaraḥ || 73 ||
[Analyze grammar]
hṛdaye rakṣaṇīyo'yaṃ sarvakāmaphalapradaḥ |
mokṣā'mṛtamahānandapradātā kṛṣṇayogakṛt || 74 ||
[Analyze grammar]
kṛṣṇaḥ svāmī mamādastīti smartavyaḥ sarvadā hariḥ |
sarvavāñchitadātā'yaṃ sākṣād bhavati sarvathā || 75 ||
[Analyze grammar]
dānaṃ deyaṃ haraye vai vrataṃ kāryaṃ hareḥ kṛte |
tapastapyaṃ tu kṛṣṇārthaṃ yogaḥ sādhyo hareḥ kṛte || 76 ||
[Analyze grammar]
makhaḥ kāryastu kṛṣṇārthaṃ tīrthaṃ kāryaṃ hareḥ kṛte |
japaḥ kāryastu kṛṣṇārthaṃ snehaḥ kāryo hareḥ kṛte || 77 ||
[Analyze grammar]
satkarmāṇi samastāni kartavyāni hareḥ kṛte |
ātmasaṃśodhanaṃ kāryaṃ śrīkṛṣṇārthaṃ sadā śubham || 78 ||
[Analyze grammar]
divyabhāvo grahītavyo mokṣārthaṃ harimandire |
sevā satāṃ svātmavattu kartavyā kṛṣṇatuṣṭaye || 79 ||
[Analyze grammar]
ākṣaraṃ paramaṃ kṣetraṃ sevanīyaṃ vimuktaye |
kuṃkumavāpikā sevyā'nādikṛṣṇasya labdhaye || 80 ||
[Analyze grammar]
raktaṃ tu kuṃkumakṣetraṃ śvetaṃ cāśvasarovaram |
kṛṣṇakṣetramanādiśrīkṛṣṇanārāyaṇo hariḥ || 81 ||
[Analyze grammar]
trayaṃ sevyaṃ sadā bhaktyā prītyā sattvena śraddhayā |
prītiśca kaukumaṃ kṣetraṃ sattvaṃ tvaśvasarovaram || 82 ||
[Analyze grammar]
śraddhā kṛṣṇamayī bodhyā tryātmakaṃ mokṣasādhanam |
prītiḥ kṛṣṇe sadāsaktiḥ sattvaṃ kṛṣṇe nijasthitiḥ || 83 ||
[Analyze grammar]
śraddhā kṛṣṇe'rpaṇaṃ naijaṃ tryātmakaṃ mokṣasādhanam |
raktatā kuṃkumaṃ kṛṣṇe śvetatā ca raso harau || 84 ||
[Analyze grammar]
kṛṣṇatā karṣaṇaṃ kṛṣṇe tryātmakaṃ mokṣasādhanam |
mayi kṣetre harī rakto mayi sāre ito hariḥ || 85 ||
[Analyze grammar]
mayi kṛṣyāṃ harirvaptastato'haṃ harireva hi |
tādātmyaṃ hariṇā sākaṃ haryātmā'haṃ samaśnuve || 86 ||
[Analyze grammar]
kṛṣṇanārāyaṇasvāmisarvānandabhṛtaprabhum |
evaṃ nārāyaṇe kṛṣṇe kartavyo yoga uttamaḥ || 87 ||
[Analyze grammar]
bhavapāre'tisaṃsāratārake parameśvare |
svasti vo'stu svāgataṃ vo vidāyaṃ vo bhavatvapi || 88 ||
[Analyze grammar]
kṣamāpanīyo bhagavān sammāne laukike kṛte |
ityuktvā lomaśaḥ sāyaṃ sabhāntaṃ prākarot tadā || 89 ||
[Analyze grammar]
bhuktvā pītvā ca haryājñāṃ nītvā yayurnijālayān |
rātrau sammānitāḥ samyag bhojitāḥ pūjitā api || 90 ||
[Analyze grammar]
sevitā nidritā mahīmānāḥ prātaryayustataḥ |
praśaṃsanto harernāma lomaśasyopadeśanam || 91 ||
[Analyze grammar]
śrīmadgopālakṛṣṇaṃ ca kambharāśrīṃ ca mātaram |
kuṃkumavāpikākṣetraṃ tathā cāśvasarovaram || 92 ||
[Analyze grammar]
praśaṃsanto hariṃ svargādikaṃ yayuḥ sureśvarāḥ |
ityevaṃ badrike tatra janmajayantikotsavaḥ || 93 ||
[Analyze grammar]
dvitīyena svarūpeṇa śrīkṛṣṇaparamātmanā |
kṛto manoharaḥ śreṣṭho lomaśena maharṣiṇā || 94 ||
[Analyze grammar]
brahmādyā devatāstūrṇaṃ sāyaṃ vimānatastataḥ |
saurāṣṭraṃ samparityajyā''yayuḥ sindhupradeśakān || 95 ||
[Analyze grammar]
yatrā'nādikṛṣṇanārāyaṇaścāste tu śārkare |
nagare sindhuje deśe yatrāste lomaśo muniḥ || 96 ||
[Analyze grammar]
svaprakāśo'pi yatrāste saṃhitāvācako muniḥ |
yatra lakṣmīśasaṃhitāpārāyaṇaṃ bhavatyapi || 97 ||
[Analyze grammar]
yatra yajño vartate ca ṛṣayaḥ santi saṃhitāḥ |
tatrā''gatya hariṃ nemuḥ pupūjuḥ śrutivallabham || 98 ||
[Analyze grammar]
jayaśabdān pracakruśca jayantīmaha ācāran |
upadāśca nyadhuḥ kṛṣṇapādayoḥ punarityapi || 99 ||
[Analyze grammar]
ārārtrikaṃ vyadhū rātrau sevāṃ cakruḥ sukhapradām |
rātriṃ ninyurmānitāste bhojitāḥ svāgatādibhiḥ || 100 ||
[Analyze grammar]
toṣitāḥ śrīkṛṣṇanārāyaṇena sarvadevatāḥ |
prātargantuṃ prasannāḥ saṃgṛhyā''jñāṃ paramātmanaḥ || 101 ||
[Analyze grammar]
āśīrvādānnṛpādīṃśca prayujya prayayurdivam |
prātaḥ śrīkṛṣṇabhagavān snānavidhiṃ samācaran || 102 ||
[Analyze grammar]
utsavā gītayaḥ kīrtanāni vādyaninādanam |
bhāṭacāraṇabandīnāṃ stutayaḥ parito'bhavan || 103 ||
[Analyze grammar]
ityevaṃ badrike sarvaṃ kṛṣṇanārāyaṇātmakam |
ākṣaraṃ tu yathā kṣetraṃ saindhavaṃ tattathā'bhavat || 104 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne kuṃkumavāpikākṣetre'pi dvitīyarūpeṇaikaviṃśatitamajanmajayantīdinotsave śrīkṛṣṇanārāyaṇasyopasthitirlomaśasyopadeśo devādīnāṃ mahotsavavinirvartanamityādinirūpaṇanāmā catuścatvāriṃśo'dhyāyaḥ || 44 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 44
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!