Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 42 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi tatastatra mahotsave |
saptamyāṃ śrīharerdarśanārthaṃ saṃsanmahatyabhūt || 1 ||
[Analyze grammar]

divye gajāsane ramye svarṇaratnādibhāsvati |
uccairuccatame kṛṣṇo nyaṣīdad divyavigrahaḥ || 2 ||
[Analyze grammar]

lakṣalakṣātilakṣāṇāṃ mānavānāṃ hi gocaraḥ |
mahāsane'bhavat kṛṣṇanārāyaṇo'rkavattadā || 3 ||
[Analyze grammar]

divyatejo'mbārayukto divyaiśvaryapratāpavān |
asīmā'navadhiprāgalbhyaudāryaujjvalyamaṇḍitaḥ || 4 ||
[Analyze grammar]

tādṛksauṣṭhavamādhuryalāvaṇyahāsyaśobhitaḥ |
tādṛksaundaryasādrūpyā''karṣaṇā''nandapūritaḥ || 5 ||
[Analyze grammar]

tādṛgyauvanagāmbhīryavīryabalavirājitaḥ |
tādṛkkṛpādayāsnehapremā'nugrahavarṣakaḥ || 6 ||
[Analyze grammar]

koṭikāmapramohāḍhyasauṣṭhavaghaṭṭanātmakaḥ |
vyadyotatā'kṣaradhāmnā tejasā mūrchanākaraḥ || 7 ||
[Analyze grammar]

naranārīhṛdayastho'ntarātmā netragocaraḥ |
sarvāvatārabhagavān tadānīṃ kṛpayā'bhavat || 8 ||
[Analyze grammar]

pūjito vanditaḥ sarvaiḥ svāgataṃ tu navaṃ navam |
kṛtaṃ lokairbhaktavargairāsāyaṃ paramātmanaḥ || 9 ||
[Analyze grammar]

hariścopādideśāpi kṛpātmakaṃ tu saṃsadi |
nijārthakṛtasarvasvabhaktebhyo'nugraheṇa vai || 10 ||
[Analyze grammar]

sarve bhavantu sukhino darśanānmama dehinaḥ |
bhavatāṃ sukhalābhārthaṃ samāgato'smyanugrahāt || 11 ||
[Analyze grammar]

pare dhāmnyakṣare loke divyo'haṃ prabhavāmi yaḥ |
sarvāvatāradhartā śrīpatiḥ śrīpuruṣottamaḥ || 12 ||
[Analyze grammar]

sarveśvaraniyantā ca sarvaśaktipatiḥ prabhuḥ |
sarvasiddharṣipitrṝṇāṃ surāṇāṃ daivataṃ param || 13 ||
[Analyze grammar]

antarātmā kālamāyāmahāpuruṣaśāsakaḥ |
sohameva bhavāmyatra bālakṛṣṇo bhavādṛśaḥ || 14 ||
[Analyze grammar]

mama yogaṃ gatā ye ye te dhāmā'kṣaraṃ yayuḥ |
vāsudevā asaṃkhyātā nārāyaṇā hyasīmakāḥ || 15 ||
[Analyze grammar]

śrīkṛṣṇāścāpyasaṃkhyātā viṣṇavo'saṃkhyamūrtayaḥ |
rāmā nareśvarāḥ siddheśvarāścāpyatisaṃkhyakāḥ || 16 ||
[Analyze grammar]

mama yogena jāyante klṛptā vāṃ'śodbhavā mama |
matsvarūpā mattādātmyā madabhinnā bhavanti te || 17 ||
[Analyze grammar]

māmāśritya samastāsu sṛṣṭiṣu pārameśvarāḥ |
niṣpadyante'nantaśaktidharā matkṛpayā hi te || 18 ||
[Analyze grammar]

so'haṃ samastasṛṣṭīnāṃ kṛpākaṭākṣapāvanaḥ |
gocaro'smi bhavatāṃ cā'vatārī puruṣottamaḥ || 19 ||
[Analyze grammar]

saṃhitāyāḥ kathāṃ ye'tra śṛṇvanti saṃsmarantyapi |
teṣāmahaṃ samuddhartā māyāsaṃsāravāridheḥ || 20 ||
[Analyze grammar]

ye māṃ śrīmatkṛṣṇanārāyaṇeti saṃbhajanti vai |
tān matvā'haṃ nijān bhaktān tārayiṣyāmi mohataḥ || 21 ||
[Analyze grammar]

narā nāryaśca ṣaṇḍhāśca ye bhajiṣyanti māṃ tviha |
seviṣyante ca sarvasvārpaṇaiste dhāmino mama || 22 ||
[Analyze grammar]

sarveṣāṃ dehināṃ karmatulyaṃ phalaṃ dadāmyaham |
nītireṣā tu saṃsāre kṛpā me tvatirekiṇī || 23 ||
[Analyze grammar]

kṛpāyāṃ niyamo nāsti phalakarmābhibandhakaḥ |
uddharāmi jagatsarvaṃ prasādena na saṃśayaḥ || 24 ||
[Analyze grammar]

vahneryogāt samastaṃ vai pāvanaṃ jāyate yathā |
mama yogena sarvaṃ vai pāvanaṃ jāyate tathā || 25 ||
[Analyze grammar]

yathā'haṃ pāvanaścā'smi tathaiva mama mūrtayaḥ |
santo me pāvanāḥ sarve vāṇī me pāvanī sadā || 26 ||
[Analyze grammar]

saṃhiteyaṃ mama vāṇī pāvanī sarvadehinām |
lakṣmīścā'hamahaṃ lakṣmīścaikaṃ tattvaṃ dvidhā kṛtam || 27 ||
[Analyze grammar]

lakṣmīnārāyaṇaścāhaṃ saṃhitā me sarasvatī |
tasyāḥ śravaṇamātreṇa madakṣaramavāpyate || 28 ||
[Analyze grammar]

śabdamūrtiḥ sādhumūrtirdhātumūrtirmadātmikā |
ahaṃ trimūrtikaścā'smi sādhvīmūrtistridhā mama || 29 ||
[Analyze grammar]

bhaktimūrtistathopāstimūrtirdīkṣātmamūrtikaḥ |
ṣaṇmūrto'haṃ sadā cāsmi milāmi tatra tatra ha || 30 ||
[Analyze grammar]

sākṣādahaṃ virāje'dya sindhutīre bhavanmaṭhe |
kalyāṇārthaṃ bhavatāṃ vai kṛpayā manujākṛtiḥ || 31 ||
[Analyze grammar]

nāryaścopāsate māṃ tu patirūpeṇa nityadā |
upāsate patayo māṃ dhāturūpeṇa nityadā || 32 ||
[Analyze grammar]

ṣaṇḍhāḥ saṃkalparūpeṇopāsate māṃ phalojjhitāḥ |
vṛkṣā rasapradaṃ māṃ tūpāsate pṛthivībhujaḥ || 33 ||
[Analyze grammar]

pakṣiṇaścāmbarātmānaṃ paśavaścauṣadhivrajam |
devāḥ sudhāṃ daityavaryā balaṃ kledaṃ tu jantavaḥ || 34 ||
[Analyze grammar]

upāsate yathāyogyasvabhāvānuguṇaṃ tu mām |
cakṣuṣmantaḥ surūpaṃ māṃ vinetrā sūpavarjitam || 35 ||
[Analyze grammar]

sendriyāḥ sendriyaṃ nirindriyā māṃ tu nirindriyam |
satattvā māṃ tattvayuktaṃ nistattvā tattvavarjitam || 36 ||
[Analyze grammar]

saguṇā guṇavantaṃ māṃ nirguṇā guṇavarjitam |
sasnehā māṃ snigdhamūrtiṃ nissnehā rūkṣamavyayam || 37 ||
[Analyze grammar]

satyaścānandadātāraṃ santaḥ śāntikhanīśvaram |
upāsate yathāyogyaṃ phalaṃ tathā dadāmyaham || 38 ||
[Analyze grammar]

dehino dehavantaṃ māṃ videhā dehavarjitam |
svārthāḥ parārthaghātāraṃ nissvārthāścā'parigraham || 39 ||
[Analyze grammar]

jñāninaḥ svaprakāśaṃ māṃ jaḍā bhūtātmavartinam |
vipannāstrāṇakartāraṃ sampannāḥ sampadātmakam || 40 ||
[Analyze grammar]

śrāntā udyamarūpaṃ māṃ vyāpṛtā yatnarūpiṇam |
upāsate'lasāḥ phalojjhitaṃ māṃ rāgiṇaḥ sukham || 41 ||
[Analyze grammar]

teṣāmupāstimālambya dadāmīṣṭaphalaṃ sadā |
ahaṃ vai kṛpayā labhyo mantralabhyo bhavāmi ca || 05 ||
[Analyze grammar]

bhaktilabhyaḥ snehalabhyaḥ samādhilabhya ityapi |
alabhyaḥ sulabhaścāsmi saṃhitāpāṭhināṃ tviha || 43 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
itimantraprajaptustu sulabho'haṃ nirantaram || 44 ||
[Analyze grammar]

guroḥ sevāphalaṃ kṛṣṇanārāyaṇāptiruttamā |
sākṣādatra bhavecceti tathā prāpto'smi vastviha || 45 ||
[Analyze grammar]

yo māṃ smarati namati caṣṭe dhyāyati sevate |
tasyā'haṃ hṛdaye nityaṃ viśeṣeṇa puro'pi ca || 46 ||
[Analyze grammar]

yaḥ patnyāṃ śriyamīkṣeta patyau nārāyaṇaṃ tu yā |
apatye pārṣadānme ca tadgṛhaṃ me'kṣaraṃ padam || 47 ||
[Analyze grammar]

yaḥ pravṛttau mamā''jñāṃ vai nivṛttau ca mayi sthitim |
jīvane mama tādātmyaṃ dadhāti sa prayāti mām || 48 ||
[Analyze grammar]

yasyendriyāṇi sarvāṇi kṛṣṇārthāni mano'pi ca |
ātmā'pi śrīkṛṣṇanārāyaṇārthaḥ sa pumarthavān || 49 ||
[Analyze grammar]

api loke durācāro yo'nanyāśrayavān mayi |
madbhaktiṃ kurute nityaṃ sa sādhurmokṣasādhanaḥ || 50 ||
[Analyze grammar]

api dharmavirāgāḍhyo niṣparigraha ātmavān |
vihāya māṃ vartamānastasya hānirmahattamā || 51 ||
[Analyze grammar]

asādhuḥ sa tu mantavyo yo na bhajate māṃ prabhum |
na vā sādhūn sevate'pi naṣṭārthaḥ sa tu sarvathā || 52 ||
[Analyze grammar]

apīndradhiṣṇyamāpanno dharmarājapratāpavān |
sūryatejo'bhisampanno bhaktihīnastu nārakī || 53 ||
[Analyze grammar]

api bhautikatattveśaḥ siddhyaiśvaryaikaśevadhiḥ |
bahvaṇḍānāṃ niyantā ced bhaktihīnaḥ sa nārakī || 54 ||
[Analyze grammar]

buddheḥ pāraṃ gataścāpi māyāpāraṃ gato'pi ca |
brahmabhāvaṃ gataścāpi bhaktihīnastu nottamaḥ || 55 ||
[Analyze grammar]

prajāpālanaśakto'pi sarvācāraparāyaṇaḥ |
satāṃ sevāvihīno yaḥ sa phalgujanmavāniha || 56 ||
[Analyze grammar]

sarvavidyādharaścāpi sarvaśāsanavīryavān |
satāṃ sevāvihīnaścet phalgujīvanavāniha || 57 ||
[Analyze grammar]

devakoṭiṃ gataścāpi maharṣitāṃ gato'pi cet |
mama satāṃ kṛpāśūnyastasya sarvaṃ nirarthakam || 58 ||
[Analyze grammar]

kāmadhenurgṛhe yasya kalpadrumaśca mandire |
yasya gṛhe na vai santastadgṛhaṃ pherurājavat || 59 ||
[Analyze grammar]

dṛṣṭiryasyā'tidivyā'pi sattvaṃ cāntaḥsthitaṃ tathā |
satāṃ darśanahīnaścet sadā'ndhaḥ sa tu nārakī || 60 ||
[Analyze grammar]

pūjābhiḥ pūjitaścāpi kīrtyā prakāśamānapi |
satāṃ darśanahīnaścet sadā'ndho dīnakiṃkaraḥ || 61 ||
[Analyze grammar]

caturdaśasu lokeṣu gatimānapi sarvathā |
sādhūn prati gatihīno durgatiḥ sa tu nārakī || 62 ||
[Analyze grammar]

āraṇyako muniścāpi tyāgavairāgyaśīlavān |
sādhusatsaṃgahīnaścet sa syādāraṇyakaḥ paśuḥ || 33 ||
[Analyze grammar]

māyāpāśāt paśutvaṃ vai jīvānāṃ vidyate sadā |
māyā tu vāsanā bodhyā bhaktyantarāyakāriṇī || 64 ||
[Analyze grammar]

sā tu prakṣālanīyā vai satāṃ hareśca sevayā |
ātmārpaṇaṃ harau kāryaṃ sarvārpaṇaṃ tu satsvapi || 65 ||
[Analyze grammar]

mayi nyasya kriyāḥ sarvā bhāvyaṃ brahmātmanā tviha |
saṃhitāśravaṇaṃ kṛtvā bhāvyaṃ madātmanā tataḥ || 66 ||
[Analyze grammar]

mama bhāvayuto yaḥ syāttamuddharāmi sarvathā |
svastyastu bhavatāṃ śreṣṭhaṃ sākṣānmama prasādataḥ || 67 ||
[Analyze grammar]

ityuktvā śrīkṛṣṇanārāyaṇastatra tu badrike |
virarāma tataḥ śrīmān lomaśāstān manuṃ param || 68 ||
[Analyze grammar]

śrāvayāmāsa ca sarvān vaiṣṇavān paramāna vyadhāt |
sabhāvirāmaḥ sañjāto hariḥ prapūjito janaiḥ || 69 ||
[Analyze grammar]

viśrāmārthaṃ yayau naijaṃ sthānaṃ tatra nṛpādibhiḥ |
ārārtrikaṃ ca naivedyaṃ śrīharervihitaṃ śubham || 70 ||
[Analyze grammar]

anyeṣāṃ bhojanapānāsanasatkārapūjanam |
yathāyogyaṃ nṛpādyaiśca kṛtaṃ niśāmukhe tadā || 71 ||
[Analyze grammar]

rātrau nāryo narā rājñyo rājāno lomaśaṃ munim |
svaprakāśāyanakaṃ te vaktāraṃ samasevayan || 72 ||
[Analyze grammar]

sādhūn siṣevire cāpi pādasaṃvāhanādibhiḥ |
atoṣayan śreyase tān divyabhāvanayā yutāḥ || 73 ||
[Analyze grammar]

rātrau tatra tu devānāṃ gandharvāṇāṃ ca gītayaḥ |
apsarasāṃ nartanāni gāyanāni ca yoṣitām || 74 ||
[Analyze grammar]

kavīnāṃ prācīnakathālaharyaścābhavaṃstataḥ |
nāṭakānāṃ darśanāni caritrāṇāṃ harestathā || 75 ||
[Analyze grammar]

indrajālānyanekāni kalāvidāṃ tadā'bhavan |
bhajanāni satīnāṃ ca sādhūnāṃ kīrtanāni ca || 76 ||
[Analyze grammar]

samādhayo yogavidāṃ tadā'bhavaṃstu badrike |
sevā śreṣṭhā mumukṣūṇāṃ tādātmyaṃ tu nijātmanām || 77 ||
[Analyze grammar]

sarvārpaṇaṃ prabhaktānāṃ tadā'bhavaṃstu badrike |
dravībhāvaścātmavidāṃ snehināṃ paramātmani || 78 ||
[Analyze grammar]

jñānināṃ tvekatānatvaṃ pratyayānāṃ tadā'bhavat |
pramodāmodaparamānandā abhavan dehinām || 79 ||
[Analyze grammar]

kṣetrāṇāṃ pulako jātaḥ svedastu saritāṃ tadā |
pravāhāṇāṃ pāvanatvaṃ jātaṃ śrīkṛṣṇayogataḥ || 80 ||
[Analyze grammar]

satāṃ prakāśanaṃ tatra maharṣīṇāṃ vinodanam |
prajānāṃ dhānyasaṃskārāstadā'bhavan hi badrike || 81 ||
[Analyze grammar]

paśūnāṃ tu pavitratvaṃ pakṣiṇāṃ yādasāmapi |
jambūnāṃ jīvanotkarṣo bhāvī jāto hi badrike || 82 ||
[Analyze grammar]

vallīnāṃ pādapānāṃ ca vṛkṣāṇāṃ tṛṇaśākhinām |
kandānāṃ bhūtale tatra yajñā'rhatvaṃ tadā'bhavat || 83 ||
[Analyze grammar]

sārthakyaṃ tatra vāyūnāṃ vahnīnāṃ khasya cā'bhavan |
vārīṇāṃ tadvikārāṇāṃ sārthakyaṃ kṛṣṇayogataḥ || 84 ||
[Analyze grammar]

śayyānāṃ mandirāṇāṃ ca vastūnāṃ kṛṣṇasañjuṣām |
pāvanatvaṃ sadā jātaṃ mokṣadāyitvamuttamam || 85 ||
[Analyze grammar]

badrike kā kathā teṣāṃ yeṣāṃ karṇe tu saṃhitā |
yeṣāṃ bhūmau bālakṛṣṇo yeṣāṃ dṛṣṭau tu sādhavaḥ || 86 ||
[Analyze grammar]

sureśvarāḥ samāgatya rātrau śrīśaṃ śrīvallabhamprabhum |
divyadravaiḥ pūjayitvā prasādaṃ prāpya saṃyayuḥ || 87 ||
[Analyze grammar]

tīrthāni bhūvyomagāni samāgatya rahastataḥ |
hareḥ pādaspṛṣṭajalaṃ pītvā yayurnijasthalīm || 88 ||
[Analyze grammar]

siddhajanā adrivāsā āgatya yogavarṣmabhiḥ |
sevayitvā bālakṛṣṇaṃ yayurnaijaṃ tu gahvaram || 89 ||
[Analyze grammar]

dyauḥ svayaṃ yuvatī bhūtvā siṣeve dyupatiṃ harim |
kṛtakṛtyā yayau naijaṃ nivāsaṃ tvambare tataḥ || 90 ||
[Analyze grammar]

śvetadvīpādivāsāśca muktā muktānikāstathā |
kṣīravāsā badrikāsthāḥ siṣevire narāyaṇam || 91 ||
[Analyze grammar]

rādhāramādyāḥ sakalāḥ śaktayaḥ prāṇarakṣakam |
kāntaṃ siṣevire kāntā divyamūrtaya eva tāḥ || 92 ||
[Analyze grammar]

naikarūpadharaḥ kṛṣṇovallabhā''ryo niśāntare |
jagṛhe tvarpitāṃ sevāṃ narāṇāṃ yoṣitāmapi || 93 ||
[Analyze grammar]

niśānte sa kṣaṇaṃ nidrāṃ yoganidrāṃ nijapriyām |
jagrāha ghaṭikāmātraṃ samuttasthau tataḥ prabhuḥ || 94 ||
[Analyze grammar]

anādi śrīkṛṣṇanārāyaṇātmakaṃ parātparam |
dadhyau naijaṃ mūlarūpaṃ samutthāya kṣaṇaṃ prabhuḥ || 95 ||
[Analyze grammar]

tadāvatārāḥ sarve'pi sarvāvatāraśaktayaḥ |
īśvarā īśvarāṇyaśca divyā'dṛśyasvarūpakaiḥ || 96 ||
[Analyze grammar]

jayantīpūjanalābhaṃ rahastatra pralebhire |
muktāḥ samādhiniṣṭhāśca dhāmadhāmanivāsinaḥ || 97 ||
[Analyze grammar]

pārṣadā api kṛṣṇasya pūjālābhaṃ prapedire |
pārṣadānyo gopikāśca pūjāsevāṃ pracakrire || 98 ||
[Analyze grammar]

gajo garuḍaḥ śeṣaśca vājī vāhottamāstadā |
āgatyā'dṛśyarūpaiste rahaḥpūjāṃ vyadhurhareḥ || 99 ||
[Analyze grammar]

badrike tvaṃ mayā sākaṃ nareṇa tanunā saha |
maharṣibhiḥ rahaḥpūjālābhaṃ prāptavatī tadā || 100 ||
[Analyze grammar]

evaṃ śrīmatkṛṣṇanārāyaṇorjāṣṭamikāprage |
jayantīmiṣamālambya divyā devamapūjayan || 101 ||
[Analyze grammar]

lebhire prathamaṃ lābhaṃ cā'prakāśaṃ parātmanaḥ |
tato brāhmamuhūrtā'rdhavigamo'bhavadeva ha || 102 ||
[Analyze grammar]

jajāgāra harirlokavyavahāreṇa vai tataḥ |
jajāgarurdehinaśca miṣṭavādyasvaraśravaiḥ || 103 ||
[Analyze grammar]

ūrjakṛṣṇāṣṭamīprātarjayantīdevatā mudhā |
bhūtvā kumārikā divyā sarvabhūṣāvibhūṣitā || 104 ||
[Analyze grammar]

āyayau divyadehenā'pūjayacchrīpatiṃ patim |
adṛśyā nyavasat kṛṣṇe tato'khiladinaṃ satī || 105 ||
[Analyze grammar]

evaṃ badrīpriye jāto mahotsavastu dehinām |
pūjanārthaṃ janāḥ sajjā bhavanti sarvatastadā || 106 ||
[Analyze grammar]

divyacintāmaṇikalpyāḥ sāmagrīḥ sarvajātikāḥ |
saha nitvā''yayuḥ pūjākaraṇārthaṃ tadantikam || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne śarkarāpattanamaṇḍape sāyaṃ sabhāyāṃ śrīharikṛtopadeśo hareḥ pūjanaṃ niśyutsavāḥ prātardevādikṛtarahaḥpūjanaṃ cetyādinirūpaṇanāmā dvācatvāriṃśo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 42

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: