Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śrūyatāṃ badarīdevi tvayā nikāmayoginaḥ |
patnyāḥ kathā parā divyā mokṣadā'pi tato'bhavat || 1 ||
[Analyze grammar]

yāvat paśyati divyaṃ śrīkṛṣṇanārāyaṇaṃ prabhum |
nikāmadevaḥ sahasā divyastabdhākṛtiṃ gataḥ || 2 ||
[Analyze grammar]

tāvat tatra samāyātā sureśvarī satī drutam |
pūjārthaṃ śrīkṛṣṇanārāyaṇasya kamalaiḥ śubhaiḥ || 3 ||
[Analyze grammar]

sahasrakamalaiścā'śvapaṭṭasarobhavaiḥ satī |
candanaiścākṣataiḥ puṣpaiḥ kṛṣṇapūjārthamāgatā || 4 ||
[Analyze grammar]

vyapaśyat svapatiṃ stabdhaṃ divyasamādhisaṃsthitam |
anuktvā sā drutaṃ kṛṣṇanārāyaṇāya cakriṇe || 5 ||
[Analyze grammar]

kamalāni samarpyaiva candanaṃ cākṣatānyapi |
samastāni supuṣpāṇi samarpya paramātmane || 6 ||
[Analyze grammar]

pādasaṃvāhanārthaṃ sā yāvat puro niṣīdati |
tāvacchrīkṛṣṇakāntasya pādayornirgatā prabhā || 7 ||
[Analyze grammar]

avyāpnod badrike saudhe tataścatvaramaṇḍale |
nibiḍā ca ghanībhūtā'vyāpnodambaramaṇḍale || 8 ||
[Analyze grammar]

candranibhā'bhavat sā tu mādhuryaśītamiṣṭadā |
atha vidyunnibhā jātā svargānalasamā tataḥ || 9 ||
[Analyze grammar]

mahābhūtamayī jātā taijasī sā tato'mbare |
atheśvarāṇāṃ yogyā ca gamyā svarganivāsinām || 10 ||
[Analyze grammar]

brahmādīnāṃ tato gamyā tataśceśvarapuṃgavaiḥ |
nibhālyā śrīpure dhāmni yathā vai taijasī prabhā || 11 ||
[Analyze grammar]

vāsudevaprabhā paścāt kṛṣṇaprabhā'kṣaraprabhā |
akṣaraṃ dhāma sarvaṃ sā'bhavat tābhyāṃ nibhālitam || 12 ||
[Analyze grammar]

muktā muktānikāścāpi brahmapriyā haripriyāḥ |
samastā śrīrmāṇikī ca lalitā ca jayā ramā || 1 |||| 2 ||
[Analyze grammar]

rādhāpadmāvatīśaktayaśca tābhyāṃ vilokitāḥ |
dhāmni cārāmasaudhāni mandirāṇi śubhāni ca || 14 ||
[Analyze grammar]

bhavanāni vicitrāṇi muktānāmālayāḥ śubhāḥ |
anādiśrīkṛṣṇanārāyaṇasya mukhyamandiram || 15 ||
[Analyze grammar]

sahasraikakalaśāḍhyabahumandiramadhyagam |
nibhālitāstathā sakhyaḥ sakhāyaḥ paramātmanaḥ || 16 ||
[Analyze grammar]

udyānāni vihārāśca divyabhogā vilokitāḥ |
divyā'tidivyasaundaryamādhuryaujjvalyasaṃbhṛtāḥ || 17 ||
[Analyze grammar]

pārṣadāḥ pārṣadānyaśca tābhyāṃ tatra vilokitāḥ |
kalpadrumā brahmadrumā brahmavallyo vilokitāḥ || 18 ||
[Analyze grammar]

phalapuṣparddhayasteṣu miṣṭarasā vibhāvitāḥ |
anantabhogasāmagryo'saṃkhyasādhanasaṃbhṛtāḥ || 19 ||
[Analyze grammar]

anantadāsadāsyaścā'nantaiśvaryavibhūtayaḥ |
anantasiddhadehāśca muktātmāno vilokitāḥ || 20 ||
[Analyze grammar]

muktairmuktānikābhiśca sevitaḥ parameśvaraḥ |
kuṃkumavāpikākṣetrasthito dhāmni vilokitaḥ || 21 ||
[Analyze grammar]

divyākṣare pare dhāmni saurāṣṭro'pi vilokitaḥ |
aśvapaṭṭasaro divyaṃ ramyaḥ śrīlomaśāśramaḥ || 22 ||
[Analyze grammar]

maharṣīṇāṃ cā'vasathānyapi divyāni tatra ca |
ālokitāni divyāni koṭyarbudābjaśaktayaḥ || 23 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇakāntā vilokitāḥ |
tatra tvaṃ badarī cāsse māṇikyā bhagavatpriyā || 24 ||
[Analyze grammar]

divyagajāsanaṃ kṛṣṇamandire sarvaśobhane |
sarvarddhisaṃbhṛtaṃ cāpi tābhyāṃ vilokitaṃ tadā || 25 ||
[Analyze grammar]

atha tatrā'nādikṛṣṇanārāyaṇaḥ pumuttamaḥ |
purāṇapuruṣo badri divyayuvā susundaraḥ || 26 ||
[Analyze grammar]

svarṇakeśaḥ svarṇaśmaśruḥ svarṇāmbaraḥ sutaijasaḥ |
sarvalāvaṇyamūrtiśca mandahāsyānvitaḥ prabhuḥ || 27 ||
[Analyze grammar]

anantacandraśītāḍhyanetradvayavirājitaḥ |
sarvānandapradapremarasāḍhyanetrapadmajaḥ || 28 ||
[Analyze grammar]

mandahāsyasugandhāḍhyamukhamaṇḍalarājitaḥ |
raktauṣṭhasthasumādhuryapriyatābodhabodhakaḥ || 29 ||
[Analyze grammar]

śvetakāntiprasaratsadratnabījābhadantakaḥ |
śrīrūpā'vyaktabhāvāḍhyamāṇikyajihvikāntaraḥ || 30 ||
[Analyze grammar]

puṣṭaskandhadvayā''lambimandārādisraganvitaḥ |
bhujabandhabhujāśobhacchṛṃṅkhalāḍhyaprakoṣṭhakaḥ || 31 ||
[Analyze grammar]

dakṣakaratalasthānamīnaśūladhanurdhvajaḥ |
nakhacandrāvalidyotatsamagrābhipuraḥsthalaḥ || 32 ||
[Analyze grammar]

ratnabhūṣāvalivyāptakaustubharekhikaurasaḥ |
svarṇāmbarādiśobhāḍhyo raśanākaṭiśobhitaḥ || 33 ||
[Analyze grammar]

kvaṇatkiṃkiṇikākūjatpādabhūṣāvirājitaḥ |
svarṇacitramṛdusvastipādukācaraṇānvitaḥ || 34 ||
[Analyze grammar]

alaktābhacaraṇobhatalādisarvacihnavān |
pārameśaṃ paraṃ chatraṃ mastakordhve virājate || 35 ||
[Analyze grammar]

cāmare cā'lpamāne'pi śrīlakṣmībhyāṃ dhṛte śubhe |
vyajanena satī bālayoginī yatra tiṣṭhati || 36 ||
[Analyze grammar]

sureśvarī tāmbūlakaṃ yasmai kṛṣṇāya yacchati |
nikāmadevaḥ śrīkṛṣṇavetradharo'tra rājate || 37 ||
[Analyze grammar]

evaṃ divyasvarūpaḥ śrīkṛṣṇastābhyāṃ pravīkṣitaḥ |
athā'sya kṛpayā kṛṣṇodyānāni bhavanāni ca || 38 ||
[Analyze grammar]

antaḥ praviśya sarvāṇi tābhyāṃ vilokitāni vai |
anantānandamodāśca tābhyāṃ tatra samarjitāḥ || 39 ||
[Analyze grammar]

prasādāścārjitā divyaśrīkṛṣṇena samarpitāḥ |
tṛptāḥ śāśvatabhāvāśca muktāścāpi vilokitāḥ || 40 ||
[Analyze grammar]

śrīmadgopālakṛṣṇaśca dharmamūrtirvilokitaḥ |
tathā śrīkaṃbharālakṣmīrbhaktirūpā'valokitā || 41 ||
[Analyze grammar]

santuṣṭā ca satī bālā kṛṣṇaśaktirvilokitā |
evaṃ dṛṣṭvā prasādaṃ ca labdhvā bhuktvā ca tau tadā || 42 ||
[Analyze grammar]

tṛptau nārāyaṇadṛṣṭyā golokaṃ samupāgatau |
akṣaraṃ dhāma sahasā samastaṃ vilayaṃ gatam || 43 ||
[Analyze grammar]

goloke śrīkṛṣṇarūpastābhyāṃ sa eva mādhavaḥ |
anādiśrīkṛṣṇanārāyaṇaḥ kṛṣṇo vilokitaḥ || 44 ||
[Analyze grammar]

vaṃśīdharo gopikānāṃ maṇḍaleṣu sarādhikaḥ |
rāsaṃ rāmayan ramayan gopavṛndeṣu vīkṣitaḥ || 45 ||
[Analyze grammar]

gavāṃ susevane sakto dugdhadadhyādibhojanaḥ |
anādiśrīkṛṣṇanārāyaṇaḥ kṛṣṇo vilokitaḥ || 46 ||
[Analyze grammar]

atha tābhyāṃ sa golokastirobhūto vilokitaḥ |
vaikuṇṭhastāvadevaiva sañjāta iti vīkṣitaḥ || 47 ||
[Analyze grammar]

tatra nārāyaṇo lakṣmīpatiḥ prabhurvilokitaḥ |
asaṃkhyapārṣadaiḥ sevyo'nantaramādirāmaṇaḥ || 48 ||
[Analyze grammar]

avyākṛtaṃ mahaddhāma tatastābhyāṃ vilokitam |
vāsudevastatra dhāmni vāsudevyādisevitaḥ || 49 ||
[Analyze grammar]

pradyumnādibhrātṛbhiśca sarvasāmarthyaśobhitaḥ |
ālokito hi bhagavān tataḥ śrīpuradhāmani || 50 ||
[Analyze grammar]

lalitāśrīmahādevyā sevito'nantaśaktibhiḥ |
amṛtākhye tato dhāmni kṛṣṇanārāyaṇaḥ sa ca || 51 ||
[Analyze grammar]

bhūmā hi bhagavān so'pi vīkṣitaḥ kamalāpatiḥ |
tataḥ kailāsarūpe ca sadāśivo vilokitaḥ || 52 ||
[Analyze grammar]

sa eva bhagavāṃstābhyāṃ hiraṇyagarbhadhāmani |
hiraṇmayaḥ svarṇamūrtirmahāviṣṇurvilokitaḥ || 53 ||
[Analyze grammar]

vaikuṇṭhe cā'pare tatra sa vai viṣṇusvarūpadhṛk |
padmāśrīsahitaḥ kṛṣṇanārāyaṇo vilokitaḥ || 54 ||
[Analyze grammar]

atha sūrye sa evā'pi nārāyaṇo hiraṇmayaḥ |
vilokito hi bhagavān vahnau vahnisvarūpadhṛk || 55 ||
[Analyze grammar]

sa eva bhagavān badrikāśrame ca narāgrajaḥ |
tāpaso lokitastābhyāṃ śvetadvīpe'tha śeṣagaḥ || 56 ||
[Analyze grammar]

sa eva bhagavān kṣīre lakṣmīkānto vilokitaḥ |
kuṃkumavāpikākṣetre sarvāvatārarūpadhṛk || 57 ||
[Analyze grammar]

koṭyavatārasahitaḥ koṭikṛṣṇasamanvitaḥ |
vilokitastatastābhyāmanādipuruṣottamaḥ || 58 ||
[Analyze grammar]

athā'ntaryāmirūpaḥ sa pratyātmā'pi nibhālitaḥ |
sureśvaryā hṛdaye'pi nikāmadevamānase || 29 ||
[Analyze grammar]

samagrāyāṃ pratimāyāṃ bālayoginikā'sthiṣu |
pratyavayavaṃ śrīkṛṣṇanārāyaṇo vilokitaḥ || 60 ||
[Analyze grammar]

evaṃ pradarśya bhagavān tābhyāṃ divyaṃ mahattamam |
mahimānaṃ nijaṃ paścāt tiro'bhāvayadacyutaḥ || 61 ||
[Analyze grammar]

mānavaḥ sahasā jātaścāśvapaṭṭasastaṭe |
pṛthvyāṃ sthito'bhavattatra snānārthakṛtaniścayaḥ || 62 ||
[Analyze grammar]

nikāmadevaṃ hastābhyāṃ pasparśa ca sureśvarīm |
tāvattau carmacakṣuṣkau jātau yadvaddhi mānavau || 63 ||
[Analyze grammar]

nipetatuḥ pūrṇakāmau kṛtasarvātmadarśanau |
stutiṃ sāśrudṛṣṭinetrau cakratuḥ svāminaḥ prabhoḥ || 64 ||
[Analyze grammar]

pāvitau kṛpayā kṛṣṇa putrīdānena pāvitau |
rakṣitau sannidhau kṛṣṇa kṛpayā mokṣitāvapi || 65 ||
[Analyze grammar]

kṛtakṛtyau prajātau svaḥ prārthitaṃ nā'vaśiṣyate |
pareśastvaṃ ciraṃ prāpto bhavārṇave punastviha || 66 ||
[Analyze grammar]

bhavo gato gato bhāvo bhayaṃ gataṃ tu naidhanam |
āgatā brahmasaṃvittirbrāhmī tṛptiḥ samāgatā || 67 ||
[Analyze grammar]

yadvā preṣaya tatraiva yatrāsse tva mahā'kṣare |
yadvā rakṣaya cātraiva pādayoste janārdana || 68 ||
[Analyze grammar]

brahmeśastvaṃ yathārtho'si janmamaraṇatārakaḥ |
jā janirmā mṛtiśceti tastāraka ityasi || 69 ||
[Analyze grammar]

sarvātmako'si bhagavan sarvecchā nau rarāma ha |
na tvāṃ vinā parātmānaṃ kiñcijjagati vidyate || 70 ||
[Analyze grammar]

tvāmeva viśvarūpaṃ ca paraṃ jñātvā vimucyate |
sarvasthaṃ tvāṃ vilokyaiva samādhiḥ sarvadā sthitaḥ || 71 ||
[Analyze grammar]

tvāṃ dhyātvā yastyajetprāṇān sa yāti brahmadhāma vai |
tvāṃ saṃsthāpya nijātmā'bje gantavyaṃ nā'vaśiṣyate || 72 ||
[Analyze grammar]

kṛṣṇaprakāśakaṃ dhyānaṃ sarvabandhavimocakam |
aho bhāgyaṃ paraṃ nau ca yadatra milito bhavān || 73 ||
[Analyze grammar]

manthanād dṛśyate hyagnirbhavān sarvasamarpaṇāt |
kṛpā te nau vimokṣāya nānyaḥ panthā hi kāraṇam || 74 ||
[Analyze grammar]

śravaṇaṃ mananaṃ dhyānaṃ jñānaṃ tīrthaṃ tapo vratam |
na muktau kāraṇaṃ cātra kṛpā te cātra kāraṇam || 75 ||
[Analyze grammar]

yadā sarve samarpyante kāmā hṛtsthāstvayīśvare |
tadā'mṛtapadaprāptiḥ kṛpayā te bhavediha || 76 ||
[Analyze grammar]

sarvajñaḥ sarvadarśī tvaṃ kṣetrajñaścātmadīpakṛt |
vilīya vāsanā naijān nayasyakṣaradhāmani || 77 ||
[Analyze grammar]

ityuccārya nama oṃ śrīkṛṣṇanārāyaṇāya te |
namaskāraṃ cakratustau tāvacchrībālayoginī || 78 ||
[Analyze grammar]

āyātā śrīkṛṣṇanārāyaṇāya dātumuttamam |
sumiṣṭaṃ salilaṃ pānayogyaṃ ca śītalaṃ satī || 79 ||
[Analyze grammar]

divyadṛṣṭyā jñātavatī pitrostūrṇaṃ hi mokṣaṇam |
nātidūre ca sahasā pāyayitvā jalaṃ harim || 80 ||
[Analyze grammar]

prasādavāri pitṛbhyāṃ dadau sā bālayoginī |
tāvattau kṛṣṇakṛṣṇeti kṛṣṇanārāyaṇeti ca || 81 ||
[Analyze grammar]

jagadaturdivyavācā kṛpayā svāminaḥ prabhoḥ |
prasādavāripānena dehābhyāṃ parivartitau || 82 ||
[Analyze grammar]

divyarūpau taijasau tau bhāgatyāgavivarjitau |
babhūvaturhi tatraiva muktau dhāmagatau yathā || 83 ||
[Analyze grammar]

tāvad vimānaṃ subhagaṃ gajāgrapariśobhitam |
muktamuktānikājuṣṭaṃ jayaśabdādikūjitam || 84 ||
[Analyze grammar]

ambaraṃ pṛthivīṃ svarge prabhāsayad yathā'kṣaram |
avātaranmandirasya sannidhau setubhūmiṣu || 85 ||
[Analyze grammar]

jayaśabdairharikṛṣṇaṃ svāminaṃ śrīramāpatim |
puṣpākṣatādibhirdivyaiścandanaistamapūjayan || 86 ||
[Analyze grammar]

avatīrya vimānācca śrīkṛṣṇacaraṇāmṛtam |
jagṛhuśca rajo mūrdhni nidadhuśca papurjalam || 87 ||
[Analyze grammar]

paśyatāṃ sarvalokānāṃ tāvattau mānavāvapi |
divyadehau bālakṛṣṇahastadhṛtau vimānake || 88 ||
[Analyze grammar]

niṣāditau viprasureśvarīnikāmadevakau |
natau putryā ca hariṇā badaryā tatra tāvubhau || 89 ||
[Analyze grammar]

māṇikyayā natau cāpi natau kṛṣṇakuṭumbibhiḥ |
natvā sarvān vimānena yayaturdhāma cā'kṣaram || 90 ||
[Analyze grammar]

āścaryaṃ paramaṃ prāptā dehino devakoṭayaḥ |
evaṃ badrīpriye devi śvaśurau paramātmanā || 91 ||
[Analyze grammar]

preṣitāvakṣaraṃ dhāma pitarau te tadā matau |
idaṃ ye paramākhyānaṃ śroṣyanti paramādarāt || 2 ||
[Analyze grammar]

śrāvayiṣyanti vā lokān prāpsyanti paramāṃ gatim |
kṛṣṇasevā mokṣadā vai sādhusevā ca mokṣadā || 93 ||
[Analyze grammar]

mantro viṣaṃ vārayati vahniḥ śītaṃ haratyapi |
sadā tu tau hi nirdoṣau mantraḥ kṛṣṇo'nalo hi san || 94 ||
[Analyze grammar]

satāṃ yogena muktiḥ syād yathā śrīkṛṣṇayogataḥ |
kṛṣṇayogena mokṣaḥ syād yathā sādhuprasaṃgataḥ || 95 ||
[Analyze grammar]

sākṣāt kṛṣṇasya yogena divyatā varṣmaṇastviha |
sarvārthalābha evāpi śiṣyate nā'paraṃ sukham || 96 ||
[Analyze grammar]

bālayoginīgītāyā abhyāsena parātmanaḥ |
patnī syāt kanyakā nārī naro dāsastu pārṣadaḥ || 97 ||
[Analyze grammar]

sakāmāḥ sampadāṃ vāsā niṣkāmāḥ syurvimuktigāḥ |
asiddhāḥ siddhatāṃ ceyurbaddhā nirbaddhatāmapi || 98 ||
[Analyze grammar]

bhramitā brahmabhāvaṃ ca prāpnuyuḥ śravaṇādapi |
mānanāt kṛṣṇatāṃ nididhyāsanāt parameśatām || 99 ||
[Analyze grammar]

prāpnuyuḥ sarvathā badri prāha śrīpuruṣottamaḥ |
bālayoginīgīteyaṃ bālakṛṣṇasuyogadā || 100 ||
[Analyze grammar]

śrotavyā satataṃ muktyai gantavyaḥ paramaḥ pumān |
bhoktavyaṃ ca sukhaṃ kārṣṇe suptavyaṃ śayane hareḥ || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne'nādiśrīkṛṣṇanārāyaṇena nikāmadevāya tatpatnyai ca sarvadhāmadhāmirūpasvadarśanaṃ dattam nikāmadevatatpatnyoḥ sadehadivyamokṣaṇaṃ kṛtamityādinirūpaṇanāmā saptaviṃśatitamo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 27

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: