Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi tato'nādinarāyaṇaḥ |
bhaktaṃ nikāmadevaṃ taṃ prāha yogaṃ tu nirbhayam || 1 ||
[Analyze grammar]

śrīkṛṣṇanārāyaṇa uvāca |
śṛṇu nikāmadeva tvaṃ nirbhīkayogamuttamam |
yajjñātvā na bhayaṃ tasya māyākālādyakarmaṇām || 2 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya dhyāturanvaham |
nadānatīrthatapasāṃ puṇyabhogabhayaṃ bhavet || 3 ||
[Analyze grammar]

sarvapuṇyāni vai kṛṣṇe mayi nyastāni yena tu |
tasyā'kṣaraṃ paraṃdhāma nirbhayaṃ prāpyameva hi || 4 ||
[Analyze grammar]

sarvakarmādhikaṃ karmopāsanaṃ mama sarvadā |
smaraṇaṃ cānumananaṃ sarvathā bhayanāśanam || 5 ||
[Analyze grammar]

māyāleśānusaktistu pāpaṃ cātra mahātmanām |
hareḥ smaraṇarūpaṃ tatprāyaścittaṃ mahātmanām || 6 ||
[Analyze grammar]

muhūrtasmṛtimātreṇa mama dhāmā'bhigo bhavet |
kiṃ punaḥ satataṃ bhakto nirbhīko'nyasamāgamāt || 7 ||
[Analyze grammar]

jāgratsvapnasuṣuptānāṃ pāre tiṣṭhati yogavit |
yogaḥ sa eva manaso vṛttirmayyeva sarvadā || 8 ||
[Analyze grammar]

gacchaṃstiṣṭhan śvasan kṛṣṇaṃ nārāyaṇaṃ tu māṃ smaret |
pralapan viviśan bhuṃjan raman māṃ sarvathā smaret || 9 ||
[Analyze grammar]

sarvakarmasu rakto'pi cittaṃ kuryāttu yo mayi |
tasya lepo na bhogānāṃ bhogamadhyā'dhivāsinaḥ || 10 ||
[Analyze grammar]

smṛtirme paramo dharmo dhyānaṃ tapaśca vai makhaḥ |
śuddhiḥ sarvā parā śāntiḥ sarvaṃ me smaraṇe sthitam || 11 ||
[Analyze grammar]

durlabhaṃ yatparaṃ dūramagocaraṃ yadakṣaram |
tathāpi prāpyamevā'sya smarturme kṛpayā mama || 12 ||
[Analyze grammar]

apyadhvaraśatānāṃ yad vaiguṇyaṃ vikramādikam |
nirdoṣaṃ pratyuta pūrṇaṃ śrīkṛṣṇasya smṛtermama || 13 ||
[Analyze grammar]

na smṛtyā sadṛśaṃ me'tra śodhanaṃ cā'dyakāriṇām |
bhavānāṃ dāhikā cāpi mokṣadā sā mama smṛtiḥ || 14 ||
[Analyze grammar]

niṣpannadhyānavṛttestu muktiratraiva janmani |
smarturme'nalavat kakṣaṃ smṛtirdahati vāsanām || 15 ||
[Analyze grammar]

harau cātmasthite cittasthite tu sarvakilbiṣam |
svayaṃ līnaṃ bhavatyeva tato bhayaṃ na vidyate || 16 ||
[Analyze grammar]

kalaho dūṣaṇaṃ doṣo rāga udvejanaṃ kṣayam |
na krāmenmānasaṃ smarturyatastaccittago'smyaham || 17 ||
[Analyze grammar]

tithirmāsaḥ kṣaṇaṃ yogaścandro lagnaṃ śubhaṃ dinam |
tadeva yatra govindaḥ smaryate sarvathā śubhaḥ || 18 ||
[Analyze grammar]

sā kṣatiḥ sā parā hānirvyasanaṃ tatparaṃ tathā |
yatra kṣaṇe'nādikṛṣṇanārāyaṇo na cintyate || 19 ||
[Analyze grammar]

kalau kṛtayugastasya yasya citte janārdanaḥ |
kṛte kaliyugastasya yaccitte na janārdanaḥ || 20 ||
[Analyze grammar]

agre pṛṣṭhe pura ūrdhve'dho'bhito madhyavartule |
hṛdaye yasya govindaḥ kṛtakṛtyo hi so'sti hi || 21 ||
[Analyze grammar]

śubhe'śubhe mano yasyā'nādikṛṣṇanarāyaṇe |
tasya phalaṃ mahat svargaṃ duḥkhadoṣādivarjitam || 22 ||
[Analyze grammar]

asantyajyā'pi gārhasthyaṃ smarate māṃ tu yaḥ sadā |
chinatti pauruṣīṃ māyāṃ mayyarpitakriyo hi saḥ || 23 ||
[Analyze grammar]

yasya citte hariścāste kṣamāvān so'parādhiṣu |
ajñeṣu dayayā yukto modavān dhārmikeṣu saḥ || 24 ||
[Analyze grammar]

smarennārāyaṇaṃ māṃ tu tyāgabhogādikarmasu |
jāgratsvapnasuṣuptyādau duṣkarmasvapi cādhikam || 25 ||
[Analyze grammar]

hṛdayastho'hametasya lābhaṃ jayaṃ yaśo dhanam |
sampādayāmi satataṃ śāntimānandamuttamam || 26 ||
[Analyze grammar]

asaṃkhyapakṣipādapapaśūnāṃ mokṣado'smyaham |
smaratāṃ mama caiśvaryaṃ kiṃ prapannanṛṇāṃ tadā || 27 ||
[Analyze grammar]

śrīkṛṣṇapādapacchāyā śītātapavivarjitā |
amṛtapadadā māyābhīhantrī kiṃ na sevyate || 28 ||
[Analyze grammar]

na śāpasya bhayaṃ tasya na ca rājño bhayaṃ tathā |
na tu yāmyabhayaṃ tasya yasya cittaṃ mayi prabhau || 29 ||
[Analyze grammar]

dhyānaṃ smaraṇasaṃjuṣṭaṃ pavitramuttamaṃ sadā |
yena pāpāśano'pyatra lipyate na kadācana || 30 ||
[Analyze grammar]

yathā tu viṣaye cittaṃ tathā yasya harau mayi |
tathā me satsu satsaṅge sa mukto'tra pramuktidaḥ || 31 ||
[Analyze grammar]

kṛṣṇanārāyaṇabhaktirhṛdaye vāsakāriṇī |
tatsaṅgasaṅgisaṅgāḍhyān tārayatyaghasāgarāt || 32 ||
[Analyze grammar]

tajjñānaṃ śrīhariryatra sā kathā yatra mādhavaḥ |
satkarma tad yatra cāhaṃ taccittaṃ yanmadarpitam || 33 ||
[Analyze grammar]

jihvā sā yā hariṃ stauti sā tvag yā spṛśati prabhum |
tau hastau cāśleṣitau māṃ tadvarṣma yanmadarthakam || 34 ||
[Analyze grammar]

śiraḥphalaṃ namo me'tra pāṇiphalaṃ madarcanam |
manaḥphalaṃ mananaṃ me vacaḥphalaṃ guṇastavaḥ || 31 ||
[Analyze grammar]

merutulyaḥ pāparāśirmatsmṛterdrāgvinaśyati |
sādhvasādhu caritaṃ cārpitaṃ mayi na lepakṛt || 36 ||
[Analyze grammar]

anāthānāṃ harirnātho'balānāṃ tu balaṃ hariḥ |
sakāmānāṃ harirdātā sarveṣāṃ śaraṇaṃ hariḥ || 37 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇā''śrayo'tra bhūsura |
tīrthaṃ tatparamaṃ māyākālakarmādināśakam || 38 ||
[Analyze grammar]

śūdraṃ carmakaraṃ cāṇḍālaṃ vā bhaktiyutaṃ mama |
vipravat pāvanaṃ manye mama yogaṃ gato hi saḥ || 39 ||
[Analyze grammar]

dhanināṃ stāvakāḥ prāyo yadi stuvanti māṃ tathā |
dhaneśvarāniha kṛtvā mocayāmi ca bandhanāt || 40 ||
[Analyze grammar]

vahnirvane'bhisaṃvyāptaḥ śuṣkā''rdradāhako yathā |
tathā'haṃ hṛdaye nyasto dahāmi vāsanādikam || 41 ||
[Analyze grammar]

prajvalantaṃ mahāraṇyaṃ nāśrayanti mṛgeśvarāḥ |
tathā mayā prakāśantaṃ nāśrayanti madādayaḥ || 42 ||
[Analyze grammar]

yāvadvegena bhaktirme viśvāso'pi yathā mama |
tathā'tra phalamāpnoti kṛpā'tra me viśiṣyate || 43 ||
[Analyze grammar]

putradārakuṭumbādau magnā sīdanti dehinaḥ |
sīdanti mayi te cedvai drāguttaranti madbalāt || 44 ||
[Analyze grammar]

muktimukhaṃ tu pihitaṃ yena sādhuniṣevaṇam |
tasya muktiṃ na paśyāmi kadāpi bhāvisarjane || 45 ||
[Analyze grammar]

pūjayet paramātmānaṃ māṃ sadā hṛdaye bahiḥ |
dhyāyenmāṃ sarvagaṃ mūrtaṃ kāntaṃ śrīvallabham prabhum || 46 ||
[Analyze grammar]

guruṃ patiṃ svāminaṃ māṃ juṣṭaṃ sākṣiṇamacyutam |
parabrahmā'nādi kṛṣṇaṃ nārāyaṇaṃ pareśvaram || 47 ||
[Analyze grammar]

evaṃvidhaṃ tu māṃ dhyāyan pūjya sanmānya mānada |
avāpsyasi dhruvaṃ tāta śāśvataṃ me'kṣaraṃ padam || 48 ||
[Analyze grammar]

ityevaṃ bodhito vipro nikāmadeva ādṛtaḥ |
mahāharṣaṃ samāpannaḥ sāmovāca tu nirbhayam || 49 ||
[Analyze grammar]

nṛtyan gāyan hasan dehaṃ kūrdayan ceṣṭayan muhuḥ |
uvācā''veśayogena nirbhayaṃ sāma gāyanam || 50 ||
[Analyze grammar]

bālakṛṣṇaṃ prapanno'smi kiṃ me kālaḥ kariṣyati |
akṣareśaṃ parameśaṃ brahmeśaṃ puruṣottamam || 51 ||
[Analyze grammar]

śaṃkhacakragadāpadmadhāriṇaṃ parameśvaram |
adhokṣajaṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati || 52 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ śrīpatimacyutam |
gopālajaṃ prapanno'smi kiṃ me māyā kariṣyati || 53 ||
[Analyze grammar]

sarvāvatāriṇaṃ sarvaśaktisevitamādhavam |
kāṃbhareyaṃ prapanno'smi kiṃ me pāpaṃ kariṣyati || 54 ||
[Analyze grammar]

kuṃkumavāpikātīrthaṃ lomaśasya śubhāśramam |
aśvasaraḥ prapanno'smi kiṃ me karma kariṣyati || 55 ||
[Analyze grammar]

bhagavantaṃ sarvadhāmnāṃ nārāyaṇanarāyaṇam |
rādhākāntaṃ prapanno'smi kiṃ me tṛṣṇā kariṣyati || 56 ||
[Analyze grammar]

māyātāraṃ kṛṣṇanārāyaṇaṃ śrīmādhavīpatim |
māṇikīśaṃ prapanno'smi kiṃ me kāmaḥ kariṣyati || 57 ||
[Analyze grammar]

sarvāntaryāmiṇaṃ sākṣād bālayoginīsvāminam |
parameśaṃ prapanno'smi kiṃ me bhrāntiḥ kariṣyati || 58 ||
[Analyze grammar]

akṣareśaṃ ca mukteśaṃ muktānikāpatiṃ harim |
brahmapriyeśaṃ prāpto'smi kiṃ me sampat kariṣyati || 59 ||
[Analyze grammar]

īśvareśaṃ ceśvarāṇīpatiṃ haripriyāpatim |
prabhumpatiṃ prapanno'smi ki me tamaḥ kariṣyati || 60 ||
[Analyze grammar]

padmāvatīsvāminaṃ ca jaḍacetanavartinam |
lakṣmīnāthaṃ prapanno'smi kiṃ vāsanā kariṣyati || 61 ||
[Analyze grammar]

ekarūpaṃ bahurūpaṃ viśvarūpaṃ tu bālakam |
satāṃ patiṃ prapanno'smi kiṃ me bandhaḥ kariṣyati || 66 ||
[Analyze grammar]

oṃnamaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
namo'kṣaranivāsāya namo golokavāsine || 63 ||
[Analyze grammar]

namo vaikuṇṭhanāthāya namaḥ śrīpuravāsine |
namo lalitākāntāya sarvakāntāya te namaḥ || 64 ||
[Analyze grammar]

bālayoginīkāntāya badrīkāntāya te namaḥ |
nikāmadevanāthāya vāsudevāya te namaḥ || 65 ||
[Analyze grammar]

namo'mṛtanivāsāya namo'vyākṛtavāsine |
namaḥ kailāsavāsāya hiraṇyagarbhavāsine || 66 ||
[Analyze grammar]

namaḥ siddhādhivāsāya namaḥ surādivāsine |
namaḥ pitṛnivāsāya namo mānavarūpiṇe || 67 ||
[Analyze grammar]

namaḥ sarvanivāsāya namo madātmavāsine |
sureśvarīhṛdisthāya namo'nantasvarūpiṇe || 68 ||
[Analyze grammar]

namo dehendriyaprāṇāntarātmavāsine sadā |
namaste paramānanda namaste jñānasaṃbhṛta || 69 ||
[Analyze grammar]

namaste jñānavijñānaprada śrīpuruṣottama |
namaste viśvakṛdviṣṇo namaste sarvakāraṇa || 70 ||
[Analyze grammar]

namaste gopagopīśa namaḥ sarvārthasādhaka |
namaste'nugrahadātarnamaste mokṣada prabho || 71 ||
[Analyze grammar]

jaya kṛṣṇa jaya viṣṇo mamā'bhayada mādhava |
jaya śānta cidānanda saccidānanda keśava || 72 ||
[Analyze grammar]

jaya jīva jayada tvaṃ jaya sākṣājjanārdana |
jaya śāstrādisannyastabījagarbhādyupāsana || 73 ||
[Analyze grammar]

tvaṃ gurustvaṃ pitā bhrātā suhṛd bandhuḥ prasūrmama |
tvaṃ mokṣastvaṃ parānandastvaṃ me sarvasvamacyuta || 74 ||
[Analyze grammar]

tvamuddhartā ca pātā ca netā tvaṃ viratirbhavān |
jagat sarvaṃ tava rūparūpitaṃ saṃprakāśate || 75 ||
[Analyze grammar]

tvaṃ parabrahma bhagavan devādyaistu durāsadaḥ |
mayā tvāsāditaścā'tra bālayoginīvaibhavāt || 76 ||
[Analyze grammar]

kastvāṃ jānāti cātmeśa muktagamyaṃ parātparam |
sanātanapumāṃsaṃ taṃ purāṇapuruṣottamam || 77 ||
[Analyze grammar]

paraṃ rūpamajānto divaukaso maharṣayaḥ |
avatāramayīmūrtīste bhajanti sugocarāḥ || 78 ||
[Analyze grammar]

avatārā bhajante tvāṃ pumāṃsamavatāriṇam |
nārāyaṇā asaṃkhyāstvāṃ bhajante paramāyaṇam || 79 ||
[Analyze grammar]

nārāyaṇyaśca muktānyastvāṃ bhajante paraṃ patim |
santo muktāstvāṃ bhajante sarvāvasthāsu satpatim || 80 ||
[Analyze grammar]

tavā'jñānena bhagavan mānuṣādinisargataḥ |
kṣantumarhasi sarvaṃ me yat kṛtaṃ na kṛtaṃ tava || 81 ||
[Analyze grammar]

sarvāvasthāsu sarvatra sarvakāleṣu sarvathā |
acalā tu hare bhaktisteṃ'ghriyuge'stu me prabho || 82 ||
[Analyze grammar]

prītistvayyeva satataṃ bhavatvātyantikī mama |
sarvakāmaphaladātastvayi bhaktirdṛḍhāstu me || 83 ||
[Analyze grammar]

stotraṃ kartumanantasya kaḥ śaknoti tu mānavaḥ |
tathāpi vyāpṛtaṃ vākyaṃ kṣamasva nātha te namaḥ || 84 ||
[Analyze grammar]

puruṣottamayogena nirbhayatvaṃ prajāyate |
tava yogena puruṣaḥ puruṣottamatāṃ vrajet || 85 ||
[Analyze grammar]

adhanyo jāyate dhanyastvasādhuḥ sādhutāṃ vrajet |
abhāgyo bhāgyavān syācca te stavāt puruṣottama || 86 ||
[Analyze grammar]

api lokabahiṣkāryā yadi te śaraṇaṃ gatāḥ |
sādhuśīlā hi te sarve jāyante paṃktipāvanāḥ || 87 ||
[Analyze grammar]

yeṣāṃ sarvādhipe kṛṣṇe bhaktiravyabhicāriṇī |
api cāṇḍālakarmāṇaste'pi viprottamottamāḥ || 88 ||
[Analyze grammar]

api śaucasamācārāḥ kṛṣṇe te saṃgavarjitāḥ |
śmaśānavāsāste sarve sarvakilbiṣasaṃbhṛtāḥ || 89 ||
[Analyze grammar]

tava dhyānaparā ye ca tava pūjāparāyaṇāḥ |
tava prasādabhoktāraste sadā vighasāśinaḥ || 90 ||
[Analyze grammar]

ārādhya satataṃ tvāṃ śrīhariṃ sarvasukhapradam |
prāpya tvāṃ paramātmānameṣṭavyaṃ nāvaśiṣyate || 91 ||
[Analyze grammar]

sādhubhiścintyate yaśca sādhvībhiḥ kāmyate tu yaḥ |
pīyate yogamāpannairyaḥ sa kṛṣṇo'stu me hṛdi || 92 ||
[Analyze grammar]

bhāvapuṣpaiḥ pūjayāmi śraddhāñjaliprado'smi ca |
ātmānaṃ dakṣiṇāṃ kṛtvā'rpayāmi te pareśvara || 93 ||
[Analyze grammar]

yathā sarpiḥ śarīrasthaṃ gavāṃ na kurute balam |
nirgataṃ karmasaṃyuktaṃ dattaṃ tāsāṃ balapradam || 94 ||
[Analyze grammar]

tathā tvaṃ hṛdayastho'pi mānavānāṃ balāya na |
tvameva nirgataḥ sākṣād bhūto balāya vidyase || 95 ||
[Analyze grammar]

vinā''rādhanayā kṛṣṇa tvaṃ kṛpāvaśago mama |
pratyakṣaṃ mānavaṃ rūpaṃ dṛṣṭaṃ nārāyaṇācyuta || 96 ||
[Analyze grammar]

sadaiva sevitaṃ cāpi divyaṃ rūpaṃ pradarśaya |
yadyahaṃ pātramasmyatra kṛpāpātraṃ bhavāmi cet || 97 ||
[Analyze grammar]

vipratvaṃ me gataṃ cāpi tvayyeva tatsamarpitam |
muktatvaṃ vartate me cet sarvāṃśe tava bhaktimān || 98 ||
[Analyze grammar]

evaṃ śrībadarīdevi prārthitaḥ parameśvaraḥ |
kṛpayaiva bhūsurāya divyaṃ rūpamadarśayat || 99 ||
[Analyze grammar]

akṣarasthaṃ cā'vatārairasaṃkhyairāprapūritam |
muktairmuktānikābhiśca sevitaṃ kamalādibhiḥ || 100 ||
[Analyze grammar]

tathā śrībālayoginyā badaryā juṣṭamutsukam |
kṛpayā'darśayat kṛṣṇanārāyaṇo nikāmine || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne śrīkṛṣṇanārāyaṇakṛtanirbhayayogopadeśottaraṃ nikāmadevasya divyajñānāptilābhottaraṃ stutirityādinirūpaṇanāmā ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 26

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: