Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 28 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ śrīparamātmanaḥ |
kaivartakasya bhaktasya prapannasya vimocinīm || 1 ||
[Analyze grammar]

asti jvālālakaṃ nāma nagaraṃ bhadrikātaṭe |
tatrā''ste nigaḍabhrāmo nāmnā kaivartajātijaḥ || 2 ||
[Analyze grammar]

karoti vāsaṃ bhadrāyā nadyāstu sannidhau divā |
matsyagrāhakriyāsaktaḥ kuṭumbabharaṇodyamaḥ || 3 ||
[Analyze grammar]

jālamādāya bhadrāyā hrade gatvā tu matsyakān |
pāśayitvā gṛhaṃ yāti sāyaṃ matsyādanaḥ sadā || 4 ||
[Analyze grammar]

vikrīya cādhikānmatsyān dhanaṃ prāpnoti yattu saḥ |
tenā'nnaṃ śākapatrādi krītvā bharate bālakān || 5 ||
[Analyze grammar]

putrān putrīstathā patnīṃ bharate tena karmaṇā |
athaikadā striyā sākaṃ vastrakṣālanahetave || 6 ||
[Analyze grammar]

bhadrāṃ nadīṃ yayau jālayuto nigaḍabhrāmakaḥ |
sa tu tīre sthito jālaṃ cikṣepā'gādhavāriṣu || 7 ||
[Analyze grammar]

patnī tasyā'mbaraprakṣālanodyatā jalaistadā |
kṣālayatyeva vastrāṇi tatra nirmalavāridhau || 8 ||
[Analyze grammar]

vastradhyānaparā yāvanmajjayatyambaraṃ jale |
tāvat tatpatinā jāle pāśitaṃ tu timiṃ patim || 9 ||
[Analyze grammar]

vīkṣya drāk ca timeścakrośanaṃ śrutvā bhayāvaham |
timinī pāśabaddhaṃ svaṃ patiṃ kaivarttarodhitam || 10 ||
[Analyze grammar]

ākṛṣyamāṇaṃ jālena bahumatsyasamanvitam |
śaśāpa duḥkhamāpannā rakṣaṇe śaktivarjitā || 11 ||
[Analyze grammar]

kaivarttaṃ mānuṣīvāṇyā bhūtvā'tivihvalā tadā |
kaivartta tvaṃ bhavāvarttānmā muktāḥ karhicid bhava || 12 ||
[Analyze grammar]

muhustimiṅgilo bhūtvā mara kaivartajālagaḥ |
yathā'haṃ duḥkhinī tvatra bhavāmi patināśataḥ || 13 ||
[Analyze grammar]

tathā patnī tava cāpi sadā'stu duḥkhinīti ca |
evaṃ matsyavadhūścoktvā rurodā'patyavāritā || 14 ||
[Analyze grammar]

tāvat kaivarttikā''ścaryaṃ śrutvā'paśyajjalāntare |
mīnī rautīti patyarthaṃ patirjālāntarā'rditaḥ || 15 ||
[Analyze grammar]

śāpaṃ dadau tu sā matsyetyevaṃ veda nijāntare |
sahasā cā'mbaraṃ tyaktvā patyuḥ sannidhimetya ca || 16 ||
[Analyze grammar]

vicārya matsyamokṣārthaṃ jālasūtraṃ kare'karot |
patihastānmocayitvā labdhvā jālaṃ jale śanaiḥ || 17 ||
[Analyze grammar]

mumocā'bandhanāyaiva matsyānāṃ śāpabhīyutā |
jālaśaithilyabhāvena matsyā jālādviniryayuḥ || 18 ||
[Analyze grammar]

sarve'pi tvakṣatā jāle nirgatya viviśurjalam |
saṃvadantaḥ prasannāśca jīva tvaṃ lakṣavatsarān || 19 ||
[Analyze grammar]

sadaiva sadhavā cāpi patisevāparāyaṇā |
dayāvatī ca matsyānāṃ hiṃsākarmādivarjitā || 20 ||
[Analyze grammar]

hṛṣṭā bhavatu kaivartti sadā'smadrakṣaṇādiha |
evaṃ matsyādayaścoktvā viviśurjalamadhyake || 21 ||
[Analyze grammar]

atha śrutvā tu kaivartto mahāścaryaparo'bhavat |
kṣudhānvito'pi patnyāstat karma vīkṣya dayāparam || 22 ||
[Analyze grammar]

anumene mumocāpi jālaṃ tīre viyatnakaḥ |
patnīṃ papraccha kimidaṃ sahasā jālakarṣaṇam || 23 ||
[Analyze grammar]

patnīṃ taṃ śrāvayāmāsa śāpaṃ matsyoditaṃ tadā |
kaivarttaśca samāśrutya bhayaṃ cāvāpa janmanām || 24 ||
[Analyze grammar]

matsyayonijaduḥkhānāṃ paśyannānantyamanvaham |
matsyai tu śāpadātryai ca mocayitryai tu yoṣite || 25 ||
[Analyze grammar]

dhanyavādān dadau tatra yat pāpānmocitastviti |
jālaṃ tyaktvā kṣaṇe tatra vahnau prajvālya dhīvaraḥ || 26 ||
[Analyze grammar]

phalakandā'nnaśākādastata ārabhya so'bhavat |
badrike puṇyasādhūnāṃ saṃgamaḥ sadgatipradaḥ || 27 ||
[Analyze grammar]

matsyā ime'bhavat sarve ṛṣayo matsyarūpiṇaḥ |
bhadrāyāṃ tajjale'nādikṛṣṇanārāyaṇaḥ prabhuḥ || 28 ||
[Analyze grammar]

bahuvāraṃ gaje sthitvā yatra snānāya gacchati |
tattīrthalobhavaśagā maharṣayo'bhavan jhaṣāḥ || 29 ||
[Analyze grammar]

yastu dhṛto mahān matsyo matsyā cānye ca ye'bhavan |
matsyarūpo'bhavat so'tra maharṣiḥ pipaṭhāyanaḥ || 30 ||
[Analyze grammar]

sarvajñakalpa ūrdhvadṛk sarvavidyānidhirdvijaḥ |
matsyā patnī ca nāmnā'sya pāṭhāyanīti sā'bhavat || 31 ||
[Analyze grammar]

anye matsyādayo viprā vedajñāścā'bhavan jale |
badrike sa tu kaivarttaḥ pāpo maharṣidaṇḍavān || 22 ||
[Analyze grammar]

patnyā sadayayā kāntastāritaḥ samayajñayā |
bandhakṛnnirayaṃ yāti bandhahā yāti gauravam || 33 ||
[Analyze grammar]

jīvā'bhavapradātā tu sarvasvargāni vindati |
bhayadastu patatyeva svargādapi sukhālayāt || 34 ||
[Analyze grammar]

atha kaivarttikī natvā papraccha jalamatsyakān |
ke bhavantaḥ kathaṃ matsyāḥ kathaṃ vāgīdṛśī śubhā || 35 ||
[Analyze grammar]

kathaṃ vā matsyarūpatvaṃ kathayantu dayālayāḥ |
ityabhinoditā viprāḥ pratyūcurnigaḍabhramam || 36 ||
[Analyze grammar]

atrā'nādikṛṣṇanārāyaṇaḥ śrībhagavān svayam |
kuṃkumavāpikākṣetrād vihartuṃ gajamāsthitaḥ || 37 ||
[Analyze grammar]

rasālāraṇyamāyāti viśrāmyatyatra śādvale |
snāti krīḍati bhadrāyāstaṭe satsalile hariḥ || 38 ||
[Analyze grammar]

bahudhā śrīramālakṣmīrādhāpriyādibhiḥ saha |
mādhavīlalitāmuktājayābhiḥ saha pārṣadaiḥ || 39 ||
[Analyze grammar]

ramate vārṣu taistābhirbhuṃkte phalāni pāti vāḥ |
prasādaṃ pradadātyevopasthitebhyaḥ kṛpāparaḥ || 40 ||
[Analyze grammar]

ṛṣibhyaḥ pārṣadebhyaśca yādobhyaḥ paśupakṣiṣu |
kṣipatyete prasādaṃ taṃ prāpya yānti kṛtādarāḥ || 41 ||
[Analyze grammar]

miṣṭānnāni vicitrāṇi bhojayatyatra mādhavaḥ |
utsavān prakarotyatra dānānyarpayati prabhuḥ || 42 ||
[Analyze grammar]

tadarthaṃ bahudhā cātra viprā dīnāśca sevakāḥ |
vasantyatra prasādānāṃ dānānāmicchayā mudhā || 43 ||
[Analyze grammar]

vayaṃ cāpi vasāmo'tra viprā haryarthameva ha |
pipaṭhāyanamūrdhanyāḥ śataṃ kuṭumbinaḥ śubhāḥ || 44 ||
[Analyze grammar]

āśramāḥ śrīrasālānāmadhaḥ santi vilokaya |
athāpyatra samāyānti jalārthaṃ vanarākṣasāḥ || 45 ||
[Analyze grammar]

kvacid rātrau divā vāpi bahukrūraprakarmiṇaḥ |
pīḍayanti viprajanān praharanti kvacit khalāḥ || 46 ||
[Analyze grammar]

apaharanti ca yoṣidvargaṃ haranti vastukam |
pratikartuṃ vayaṃ śaktā api tvahiṃsayā sthitāḥ || 47 ||
[Analyze grammar]

bhagavallābhayogena cā'kleśena ca vāriṣu |
kvacit kvacid vasāmo'tra matsyā bhūtvā jalāntare || 48 ||
[Analyze grammar]

kvacittu mānavāścāpi mṛgā vā siddhasādhavaḥ |
bhūtvā bhūtvā vicarāmo cūtāraṇye surāṣṭrake || 49 ||
[Analyze grammar]

vada tvaṃ vai kathamatra ko'si kasmācca hiṃsasi |
kathaṃ vai krūratāṃ hiṃsāṃ vahasyatrāpi mānave || 50 ||
[Analyze grammar]

durlabho mānavo deho mokṣadaḥ svargadaḥ śubhaḥ |
kathaṃ hiṃsayā nirayān vrajituṃ karmakṛd bhavān || 51 ||
[Analyze grammar]

hiṃsā stainyaṃ pāradāryaṃ kapaṭaṃ chalatā'nṛtam |
nindā doṣāropaṇaṃ ca nirayāṇāṃ pradāstvime || 52 ||
[Analyze grammar]

māṃsāśanaṃ surāpānaṃ droho mālinyamārttadā |
parāpaharaṇaṃ krodho nirayāṇāṃ pradāstvime || 53 ||
[Analyze grammar]

sevā satāṃ harau bhaktiḥ parā'bhayapradānakam |
ahiṃsanaṃ prasādānāmaśanaṃ cāpyanindanam || 54 ||
[Analyze grammar]

paropakaraṇaṃ dānaṃ svargasyaite pradā matāḥ |
śuddhiḥ pūjā darśanaṃ ca satsaṃgo'nnaphalāśanam || 55 ||
[Analyze grammar]

svatvamātreṇa nirvāhaḥ svargāṇāṃ tu pradāstvime |
hiṃsayā jāyate duḥkhaṃ pāpaṃ tannirayapradam || 96 ||
[Analyze grammar]

udarārthaṃ paraprāṇavināśaḥ karma nirghṛṇam |
satsu phaleṣu kandeṣu vividhānneṣu satsvapi || 57 ||
[Analyze grammar]

māṃsāśano bhaved yastu sa yāti rauravaṃ param |
jīvā naiva tu hantavyāḥ phalaṃ bhakṣyaṃ pavitrakṛt || 58 ||
[Analyze grammar]

dugdhaṃ peyaṃ gavāṃ samyak hantavyā gaurna vai kvacit |
phalaṃ puṣpaṃ ca patraṃ ca bhakṣaṇīyaṃ drumādijam || 59 ||
[Analyze grammar]

drumā naiva vihantavyā vṛthā phalādinirvahe |
dugdhaṃ peyaṃ tathā māturmāraṇīyā na jīvataḥ || 60 ||
[Analyze grammar]

madhu grāhyaṃ kusumebhyo nāśanīyāni naiva ha |
karā grāhyā prajābhyastu bhakṣaṇīyā na sarvathā || 61 ||
[Analyze grammar]

kastūrikā hariṇebhyo grāhyā ghātyā na te matāḥ |
evaṃ bhogamayaṃ sarvaṃ yadaṃśe bhogayogi tat || 62 ||
[Analyze grammar]

bhoktavyaṃ na tu hantavyaṃ hananaṃ narakapradam |
tasmāttvaṃ hiṃsako bhūtvā mā yāhi narakān prati || 63 ||
[Analyze grammar]

svargaṃ sādhaya kaivartta tyaja hiṃsā sukhī bhava |
ityupadiṣṭaḥ kaivartto natvā matsyātmakānṛṣīn || 64 ||
[Analyze grammar]

aparādhakṣamāṃ tebhyo yayāce śāpamocanīm |
śāpo'yaṃ matsyikādevyā visarjitaḥ śaro yathā || 65 ||
[Analyze grammar]

lagno me hṛdaye tūrṇamudvejayati cādhikam |
śāpamuktiryathā syānme tathā ṛṣe vidhehi vai || 66 ||
[Analyze grammar]

ityevaṃ tvaṃ tvarthayāmāsa yayāce tatpunaḥ punaḥ |
kṛpāṃ kṛtvā tato badri pipaṭhāyanabhūsuraḥ || 67 ||
[Analyze grammar]

uvāca me vacanātte śāpo niḥsattvatāṃ gataḥ |
kintu me vacanaṃ labdhvā yāhi kuṃkumavāpikām || 68 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo yatra virājate |
aśvapaṭṭasarovārimadhye snānaṃ vidhehi ca || 69 ||
[Analyze grammar]

darśanaṃ śrīkṛṣṇanārāyaṇasyā'pi vidhehi ca |
pūjanaṃ patrapuṣpādyairvidhehi kurusevanam || 70 ||
[Analyze grammar]

mantraṃ gṛhāṇa matto'tra pāvanaṃ pauruṣottamam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāyasvāmine svāhā || 71 ||
[Analyze grammar]

badrike sa samākarṇya mantraṃ prāpya ṛṣerguroḥ |
sapatnīkaḥ sa kaivartto jagrāha niyamān yamān || 72 ||
[Analyze grammar]

ahiṃsanaṃ sādhusevāmacauryaṃ vanyavṛttitām |
kandamūlaphalānnādyāhāraṃ tīrthaniṣevaṇam || 73 ||
[Analyze grammar]

bhajanaṃ śrīkṛṣṇanārāyaṇeti mālayā sadā |
pūjanaṃ ca sadā nārāyaṇasya mādhavīpateḥ || 74 ||
[Analyze grammar]

satsaṃgaṃ lomaśādīnāṃ pipaṭhāyanadarśitam |
bhūtānāmabhayaṃ ceti vrataṃ jagrāha sarvathā || 75 ||
[Analyze grammar]

pūjayitvā guruṃ cāpi gurvīṃ ca pipaṭhāyanīm |
tathā'nyān sarvabrahmarṣīn jālaṃ tyaktvā nadītaṭe || 76 ||
[Analyze grammar]

jalaṃ pītvā tu bhadrāyāḥ pipaṭhāyanapādajam |
natvā cāśīrvaco labdhvā sapatnīko gṛhaṃ yayau || 77 ||
[Analyze grammar]

putrādīn saha nītvaiva tyaktvā jvālālakaṃ puram |
yayāvaśvapaṭṭasaro harṣito nigaḍabhramaḥ || 78 ||
[Analyze grammar]

tīrthaṃ cakāra devānāṃ darśanaṃ snānamarcanam |
upavāsaṃ cakārāpi lomaśasyāpi darśanam || 79 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasyā'rcanamuttamam |
bhāvadarśanayuktaṃ sa cakāra vandanaṃ tataḥ || 80 ||
[Analyze grammar]

kṛtakṛtyo'smi bhagavan bhavaccaraṇadarśanāt |
nārāyaṇena bhavatā datto mānavavigrahaḥ || 81 ||
[Analyze grammar]

dharmārthaḥ sa mayā nīto'dharmārthaḥ kṣapito'dhunā |
pipaṭhāyanasaṃgena bodhamāpto'smi muktaye || 82 ||
[Analyze grammar]

apyahaṃ matsyaśāpācca muktyarthamatra saṃgataḥ |
samuddhara kṛpāsindho prajvālayā'ghaparvatam || 83 ||
[Analyze grammar]

matsyādo'haṃ matsyamāra eṣa te śaraṇaṃ gataḥ |
ityuktvā badrike kṛṣṇapādayornipapāta ha || 84 ||
[Analyze grammar]

tadbhāryā'pi hareḥ pādau dhṛtvāṅguṣṭhaṃ cucumba ha |
pādajalaṃ papau pādau dadhārorasi śītalau || 85 ||
[Analyze grammar]

mastake ca rajaścāpi dadhāra bhāvasaṃbhṛtā |
anādiśrīkṛṣṇanārāyaṇastāṃ naigaḍīṃ striyam || 86 ||
[Analyze grammar]

nigaḍabhrāmakaṃ cāpi divyamūrtimadarśayat |
kṛpayaiva ca pāpāni jvālayāmāsa tatkṣaṇāt || 87 ||
[Analyze grammar]

divyadṛṣṭyā nigaḍo'pi naigaḍī taṃ pareśvaram |
caturbhujaṃ kamalayā sahitaṃ sandadarśa ha || 88 ||
[Analyze grammar]

bhadrānadyāṃ hariṃ tīre ramantamṛṣimaṇḍale |
apaśyad viharantaṃ ca bālakṛṣṇaṃ śriyaḥ patim || 89 ||
[Analyze grammar]

athainaṃ kuṃkumavāpīkṣetre tejasi bhūmni vai |
apaśyat sannidhau cāpi mānavaṃ saṃsthitaṃ prabhum || 90 ||
[Analyze grammar]

evaṃ pradarśya rūpaṃ svaṃ tamāha nigaḍabhramam |
pipaṭhāyanayogena yāmyakleśo gatastava || 91 ||
[Analyze grammar]

mama yogena nigaḍabhrama yāhi madakṣaram |
ityuktvā virarāmā'sau śrīharikṛṣṇadharmajaḥ || 92 ||
[Analyze grammar]

nigaḍabhrāmakaścāha nama om paramātmane |
tāvattatra samāyātaṃ vimānaṃ pārameśvaram || 93 ||
[Analyze grammar]

divyaṃ pārṣadasaṃjuṣṭaṃ sarvasauvarṇabhūṣaṇam |
nigaḍo naigaḍī cobhau tatyajaturhi bhautikau || 94 ||
[Analyze grammar]

dehau prāpyā'parau divyau yayatuścā'dhiruhma tat |
vaikuṇṭhaṃ śrīharerdhāma kalpaparyantameva ha || 95 ||
[Analyze grammar]

tato'kṣarapadaṃ tau vai prāpsyataḥ paramātmanaḥ |
tatputrādyāstataścakruḥ pitrostatraurdhvadaihikam || 96 ||
[Analyze grammar]

vaiṣṇavāḥ paramā jātā bālakṛṣṇasamāśritāḥ |
kaiṃkaryaṃ te prakurvanti pañca putrā hareḥ sadā || 96 ||
[Analyze grammar]

putrītrayaṃ harerdāsyaṃ cakruścājīvanaṃ tataḥ |
sādhvyaśca sādhavaste vai jātā bhāgavatottamāḥ || 98 ||
[Analyze grammar]

nāmnā sādhvyaḥ puṇḍarikāsatī nirvāṇikāsatī |
ānandaghanikāsādhvī tisro nārāyaṇāśritāḥ || 99 ||
[Analyze grammar]

putrāḥ pañca jñānadarbhiḥ prabhādarbhirvidarbhikaḥ |
viṣṇudarbhiḥ kṛṣṇadarbhistvete bhāgavatottamāḥ || 100 ||
[Analyze grammar]

abhavan sādhavo divyāstāpasāḥ siddhayoginaḥ |
aśvapaṭṭasarobhūmau svāmisevāparāyaṇāḥ || 101 ||
[Analyze grammar]

badrike te'pi kālena parāṃ muktiṃ tato gatāḥ |
anādiśrīkṛṣṇanārāyaṇapratāpapāvanāḥ || 102 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bhadrānadyāṃ pipaṭhāyanarṣiyogena nigaḍabhramādikaivarttānāṃ śrīkṛṣṇanārāyaṇāśrayo mokṣaṇaṃ cetyādinirūpaṇanāmā'ṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 28

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: