Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi punaḥ sā bālayoginī |
sureśvarī mātaraṃ yajjagāda kathayāmi te || 1 ||
[Analyze grammar]

saurāṣṭre mahuvāsākhye pattane'bdhitaṭe śubhe |
bahurūpo'bhavacchūdro naikaveṣābhidhārakaḥ || 2 ||
[Analyze grammar]

rūpe tvindrasamo dehe yuvā ṣoḍaśavatsaraḥ |
nārīmukhaḥ sujaṭilaḥ keśaveṣābhisundaraḥ || 3 ||
[Analyze grammar]

karṇanāsāvibhūṣādidhārakaḥ samayo kvacit |
kvacid rājā kvacid rājñī kvacit senāpatistathā || 4 ||
[Analyze grammar]

kvacicchreṣṭhī kvaciccauraḥ kvacit kanyā kumārakaḥ |
kvacid vadhūḥ kvacid devī devaḥ kvacinnaṭaḥ kvacit || 5 ||
[Analyze grammar]

kvacid vipraḥ kvacid yoddhā daridro bhikṣukaḥ kvacit |
kvacid vanecaro naukāvāhaḥ kvacittu karṣukaḥ || 6 ||
[Analyze grammar]

kvacit preto vānaraśca kvacid bhallukarūpadhṛk |
kvacit putravatī bhāryā kvacid vājiniyāmakaḥ || 7 ||
[Analyze grammar]

kvacit sādhuryatiḥ svāmī brahmacārī ca tāpasaḥ |
kvacinnarmakaraḥ sarvaśṛṃgārāḍhyaḥ kvacit khalaḥ || 8 ||
[Analyze grammar]

evaṃvidhaḥ sa bhavati veṣarūpāḍhyaceṣṭitaiḥ |
bāhulakaitināmnā taṃ vadanti prajājanāḥ || 9 ||
[Analyze grammar]

nṛtye veṣe gāyane taṃ kuśalaṃ vādyavādane |
āhūya cotsavān lokāḥ kurvanti janarañjanān || 10 ||
[Analyze grammar]

pūrvabhāgyavaśāt tasya patnī tatsadṛśī tataḥ |
vivāhitā'bhavat kanyā nāmnā līlāvatī śubhā || 11 ||
[Analyze grammar]

gāndharvīva kalābhijñā sarvaveṣābhidhāriṇī |
caturā naravat prājñā naraveṣeṣu kovidā || 12 ||
[Analyze grammar]

pūrvaṃ samyak kṛto'bhyāso janmāntare phalatyapi |
dharmo dhanārpaṇaṃ sevā bhaktiḥ phalanti kālataḥ || 13 ||
[Analyze grammar]

nā'kṛtaṃ prāpyate kiñciddharyanugrahamantarā |
pūrvadattā śubhā vidyā nārī sampat sukhāni ca || 14 ||
[Analyze grammar]

janmāntare'bhilabhyante guṇā yaśo dhanāni ca |
tathaiva kṛtapāpānāṃ copatiṣṭhanti cā''dhayaḥ || 15 ||
[Analyze grammar]

sukṛtīnāṃ sūtsavāstu pravardhante dine dine |
bhāryā naivā'lpapuṇyena labhyate nijasakriyā || 16 ||
[Analyze grammar]

guṇe rūpe svabhāve ca vicāre hṛdaye samā |
cāturye ca viveke ca bahupuṇyena labhyate || 17 ||
[Analyze grammar]

patiścāpi tathā patnyā svānukūlasvabhāvavān |
nā'lpapuṇyena labhyeta labhyate tapasā tu vai || 18 ||
[Analyze grammar]

hānau duḥkhe tathodvege kaiṃkarye nirdhanasthitau |
roge vipadi pīḍāyāṃ samacittau hi durlabhau || 19 ||
[Analyze grammar]

hānyādau samacittau cet svarge tayoḥ karasthitam |
lābhādau tu bhavetāṃ vai samacittau gṛhegṛhe || 20 ||
[Analyze grammar]

lābhahānyoḥ samacittāḥ sādhavo yogino'malāḥ |
nārāyaṇo'tibuddhāśca puṇyā vā gṛhadharmiṇaḥ || 21 ||
[Analyze grammar]

evametau yuyujāte kinnvekasya kṛtidvayam |
evaṃvidhau tau sukhinau nāṭyādivyavasāyinau || 22 ||
[Analyze grammar]

nāṭyaprasaṃge copārjya dhanā'nnāmbaravastubhiḥ |
samyaṅnirvahato yātrāṃ prāṇāderlokadustarām || 23 ||
[Analyze grammar]

prayātastīrthayātrāyāṃ somanāthaṃ ca raivatam |
dvārāvatīṃ camatkārapuraṃ kuṃkumavāpikām || 24 ||
[Analyze grammar]

tatrā'kṣare śubhe kṣetre cā'śvapaṭṭasarovare |
snātvā śrīlomaśaṃ gatvā nematuḥ sadgurumṛṣīn || 25 ||
[Analyze grammar]

jagṛhaturmahāmantraṃ māyāpāśavināśakam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 26 ||
[Analyze grammar]

vaiṣṇavau paramau jātau bhaktau yathā kṛtaśramau |
uṣaturbahukālaṃ ca bhejaturbālakṛṣṇakam || 27 ||
[Analyze grammar]

gopālabālakaṃ divyaṃ prabhuṃ kṛṣṇanarāyaṇam |
nityamānarcatuḥ prītyā bhejatuḥ mādhavīpatim || 28 ||
[Analyze grammar]

cakratuśca sadā tatra satsaṃgaṃ jñānamāpatuḥ |
divyatāṃ prāpatuścobhau vartete dāsyaśobhitau || 29 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ kathāṃ muhurmuhuḥ |
śuśruvatuśca tatratyā'vatāracaritāni ca || 30 ||
[Analyze grammar]

pradadhyatuḥ surāṇāṃ sannṛpāṇāṃ caritānyapi |
muktānāṃ yoṣitāṃ cāpi bhaktānāṃ caritānyapi || 31 ||
[Analyze grammar]

śrutvā hṛdaye saṃklṛpya cāśvapaṭṭasarastaṭe |
yathāśrutāni sarvāṇi veṣaceṣṭākriyādibhiḥ || 32 ||
[Analyze grammar]

tāvavatārayāmāsaturdarśayāmāsaturmuhuḥ |
rātrau cāndryāṃ hi kaumudyāṃ janebhyo'timudā'nvitau || 33 ||
[Analyze grammar]

janāstu lakṣaśo dṛṣṭvā bhavanti cakitā hyati |
naṭīṃ naṭaṃ praśaṃsanti bahurūpābhiyoginau || 34 ||
[Analyze grammar]

devatulyāvimau staśca nārāyaṇāṃśakāviva |
purāvṛttaṃ tadākāraṃ yaccopasthāpayanti vai || 35 ||
[Analyze grammar]

mānārhau kuṃkumavāpīkṣetre jātau surūpiṇau |
evaṃvidhayoḥ samprāptaḥ samayo bhāgyavardhanaḥ || 36 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇajanmadinotsavaḥ |
saptadaśastatra devā muktāḥ santaḥ samāyayuḥ || 37 ||
[Analyze grammar]

īśvarā mānavādyāśca sūtamāgadhabandinaḥ |
maharṣitīrthaviprāśca kalāvidaḥ samāyayuḥ || 38 ||
[Analyze grammar]

ramādyāḥ śaktayaścāpi prajā lokāḥ samāyayuḥ |
anādiśrīkṛṣṇanārāyaṇasya paramātmanaḥ || 39 ||
[Analyze grammar]

sambandhino bhuvanānāṃ vāsinaśca samāyayuḥ |
kṛṣṇanārāyaṇajanmatithyūrjakṛṣṇakāṣṭamīm || 40 ||
[Analyze grammar]

abhilakṣya niśāyāmāyayuḥ sthāvarajaṅgamāḥ |
aṣṭamyāṃ prātarevā'yaṃ snātvā śrīkṛṣṇamādhavaḥ || 41 ||
[Analyze grammar]

kṛtamaṃgalapūjādiḥ kṛtakautukaśobhanaḥ |
koṭyarbudābjapatnībhiḥ kṛtārcanasuvandanaḥ || 42 ||
[Analyze grammar]

mātrā pitrā vṛddhajanaiḥ śvaśrūbhiḥ śvaśurādibhiḥ |
kṛtāśīrvādasadbhāgyaḥ kṛtaveṣābhisundaraḥ || 43 ||
[Analyze grammar]

sabhāyāṃ tu viśālāyāṃ cā'śvapaṭṭasarastaṭe |
sarvasṛṣṭijanāḍhyāyāṃ yuktāyāṃ lomaśādibhiḥ || 44 ||
[Analyze grammar]

gajāsane jayakārān śṛṇvan kṛṣṇasadyaśaḥ |
niṣasāda samāgatya tadā'vādyanta sarvaśaḥ || 45 ||
[Analyze grammar]

vādyāni sarvalokānāṃ gītayaścā'bhavan śubhāḥ |
vedaghoṣā maharṣīṇāmabhavan karṇapāvanāḥ || 46 ||
[Analyze grammar]

snehabharāṇi sarveṣāṃ vilokanāni cā'bhavan |
harṣāḥ pramodā ānandā mūrtimantastadā'bhavan || 47 ||
[Analyze grammar]

pupūjuḥ paramātmānaṃ lomaśaḥ ṛṣayaḥ surāḥ |
dvijā nṛpāśca pitaraḥ siddho īśvarakoṭayaḥ || 48 ||
[Analyze grammar]

apsarasaśca devyaśca mānavyo mānavādayaḥ |
pātālādinivāsāśca tīrthāni jaḍacetanāḥ || 49 ||
[Analyze grammar]

samastasiddhayo vṛddhā nāryo devyo ramādikāḥ |
sādhvyaśca sādhavaścāpi pupūjuḥ parameśvaram || 50 ||
[Analyze grammar]

tilakaṃ candanādyaiścā'kṣatakuṃkumamaṃgalaiḥ |
candrakaṃ te pracakruśca puṣpahārān nyadhurgale || 51 ||
[Analyze grammar]

gandhasārān śabdasārān mantrasārān śubhāśiṣaḥ |
pradaduścopadāścāpi hṛdayāni viśeṣataḥ || 52 ||
[Analyze grammar]

mukuṭaṃ kuṇḍale hārān kaṭakāni ca śṛṃkhalāḥ |
ūrmikāśca maṇīn ratnasvarṇabhūṣāśca te daduḥ || 53 ||
[Analyze grammar]

yaśogānānyabhavaṃśca nartanānyabhavaṃstathā |
tāmbūladānapānādi miṣṭānnamaṃgalāni ca || 54 ||
[Analyze grammar]

hastadhūnanamevā'pi tadā'bhavan samājake |
mahīmānā'bhiyogāśca sabhāyāṃ cā'bhavaṃstadā || 55 ||
[Analyze grammar]

ārārtrikaṃ kṛṣṇanārāyaṇasyarṣigaṇā vyadhuḥ |
muktādyāḥ saṃstavān cakruścaivaṃ mahotsavo'bhavat || 56 ||
[Analyze grammar]

atrotsave tu samprāpyā'vasaraṃ bahurūpadhṛk |
bāhulakaśca tatpatnī kṛtaveṣau susundarau || 57 ||
[Analyze grammar]

camatkārakarau sabhyamanoharau sabhāntare |
āyayaturhasantau tāvubhau strīveṣaśobhanau || 58 ||
[Analyze grammar]

kā nārī ko naraścetyaviditau tau sabhājanaiḥ |
rūpātisundarau devairaparīkṣyau tadā kṣaṇe || 59 ||
[Analyze grammar]

samakaṇṭhasvarau hāvabhāvāṃgavyañjanaiḥ samau |
sarvajño'pi hariḥ sākṣāttadarthe mugdhatāṃ gataḥ || 60 ||
[Analyze grammar]

kā kathā tu tadā'nyeṣāṃ māyāḍhyacarmacakṣuṣān |
evaṃ sabhā'pi sahasā vīkṣya striyau samantataḥ || 61 ||
[Analyze grammar]

stabdhatāṃ vai gatā yadvanmugdhā puttalikāmayī |
gāyanaṃ te striyau tatra vālakṛṣṇayaśomayam || 62 ||
[Analyze grammar]

cakratuḥ sarvakāmānāmānandarasapūritam |
prasannaḥ śrīkṛṣṇanārāyaṇastābhyāṃ maṇīn dadau || 63 ||
[Analyze grammar]

ratnahārānalaṃkārānāśiṣaśca śubhā dadau |
atha nṛtyaṃ cakratuste striyau bhāvādigarbhitam || 64 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇavṛttāntagānayuk |
akṣarādhipatiḥ sākṣāt parameśo'si mānavaḥ || 65 ||
[Analyze grammar]

bhavān yeṣāṃ tu jihvāsu manassu ca matiṣvapi |
ātmasvapi nartako'sti teṣāṃ mokṣo hi śāśvataḥ || 66 ||
[Analyze grammar]

prasanno bhava bhagavan rūpaṃ nṛtyaṃ susārthakam |
kuru tvaṃ cāvayornāryoḥ pādasparśaṃ pradehi nau || 67 ||
[Analyze grammar]

omityāha sabhāmadhye prasannaḥ kṛṣṇanandanaḥ |
drutaṃ nāryau samāyātāṃ śrīkṛṣṇacaraṇāntikam || 68 ||
[Analyze grammar]

kṛṣṇacaraṇadhūlīṃ te cohaturmastake tathā |
urasyudare dehe ca tataḥ pādau hareḥ punaḥ || 69 ||
[Analyze grammar]

sparśayāmāsaturvakṣojayoḥ prasannamānase |
paśyatāṃ sabhyalokānāṃ tāvacchāṭīvihīnakau || 70 ||
[Analyze grammar]

puṃveṣasahitau tūrṇaṃ yuvānau saṃbabhūvatuḥ |
puṃbhāṣāsahitau sarvapumaṃkapariśobhitau || 71 ||
[Analyze grammar]

strītvaṃ gataṃ pravīkṣyaiva kṛṣṇanārāyaṇaḥ prabhuḥ |
samājaśceśvarādyāśca mahāścaryaṃ prapedire || 72 ||
[Analyze grammar]

jagmuḥ sabhājanāstatra saṃśayaṃ vā narau striyau |
na nirṇayaṃ tadā kartuṃ samarthāḥ ke'pi cā'bhavan || 73 ||
[Analyze grammar]

mugdhā sabhā samājaśca sarve nirīkṣakāstadā |
athemau kiṃkiṇījālairghurghuraiḥ pādasaṃkramān || 74 ||
[Analyze grammar]

kurvantau raṃgamadhye tau mahānṛtyaṃ pracakratuḥ |
śaṃkaro'pi kṣaṇaṃ mugdho'ntarasaḥ sutarāṃ tadā || 75 ||
[Analyze grammar]

gandharvā nartakāścā'nye galadgarvāstadā'bhavan |
atha nṛtyaṃ vidhāyaiva bālakṛṣṇamahāprabhoḥ || 76 ||
[Analyze grammar]

saṃspṛśya caraṇau prāpyopadāśca pāritoṣikam |
maṇiratnahīrakādi svarṇabhūṣā'mbarādi ca || 77 ||
[Analyze grammar]

sabhāmadhye samanyasya tūrṇaṃ puṃbhāvavarjitau |
abhavatāmubhau tatra paśyatāṃ sarvadehinām || 78 ||
[Analyze grammar]

ṣaṇḍhaveṣau ṣaṇḍhabhāvau ṣaṇḍhavilāsanarmadau |
hastatālīparau netrakoṇollāsasamanvitau || 79 ||
[Analyze grammar]

ṣaṇḍhabhāṣāṃ bhāṣamāṇau sabhāhāsyakarāvubhau |
atha kṣaṇānte tatraiko naṭī bhūtvā nanarta ha || 80 ||
[Analyze grammar]

bhūtvā'paro naṭastatra vādyaṃ śreṣṭhamavādayat |
paśyatāṃ devatādīnāṃ naṭī cā'dṛśyatāṃ gatā || 81 ||
[Analyze grammar]

naṭo'pi raṃgasātatyārthaṃ naṭī saṃbabhūva ha |
nanarta yāvad raṃge sā tāvannaṭī samāyayau || 82 ||
[Analyze grammar]

dṛṣṭvā naṭīṃ tu nṛtyantīṃ naro'bhavaddhi sā naṭī |
evaṃ bahusvarūpāṇi vīkṣya sabhā'tiharṣitā || 83 ||
[Analyze grammar]

tayordvayorbahumānaśabdān jagāda sā sabhā |
atha patnīpatirūpau kṣaṇānte varamālayā || 84 ||
[Analyze grammar]

yojitau dampatīrūpau sabhāmadhye babhūvatuḥ |
namaskāraṃ haraye ca sabhyebhyastau pracakratuḥ || 85 ||
[Analyze grammar]

aparādhakṣamāyāñcāṃ cakraturvinayā'nvitau |
tasthatuśca sabhāmadhye yathārtharūpamāsthitau || 86 ||
[Analyze grammar]

tadeśvarādyā devādyā mānavāḥ saṃśayojjhitāḥ |
abhavan ṛṣayaścāpi prasannāścā'bhavan hyati || 87 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
śrīmadgopālakṛṣṇādyā mātā śrīkaṃbharā satī || 88 ||
[Analyze grammar]

anye'pi lokapālādyā mahāścaryaparāyaṇāḥ |
upadāḥ pradadustābhyāṃ prasannatvaprayojitāḥ || 89 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ prasannamānasaḥ |
varadānaṃ grahītuṃ tāvuvāca tau tadā śubham || 90 ||
[Analyze grammar]

parabrahmarasānandaṃ varayāmāsaturhareḥ |
divyānandamahābrahmarasā'bdhau magnatāṃ parām || 91 ||
[Analyze grammar]

arthayāmāsatuḥ kṛṣṇānnārāyaṇāddhi keśavāt |
tathā'stvevaṃ hariḥ prāha tata ārabhya vai tayoḥ || 92 ||
[Analyze grammar]

nirvikalpasamādhiśca babhūva kṛṣṇamodadaḥ |
sarvabhūtendriyādīnāṃ vṛttiṣu sphuraṇaṃ hareḥ || 93 ||
[Analyze grammar]

sadā tayorabhavadvai yathā'kṣarasthamuktayoḥ |
evaṃ harerhi kṛpayā kalayā nijayā'pi ca || 94 ||
[Analyze grammar]

bahurūpabhavanayā haryarthakṛtayā tadā |
parabrahmānandamahāsukhamodarasaṃ param || 95 ||
[Analyze grammar]

avāpatuḥ sadā divyaṃ divyadehendriyā'nvitau |
saptadaśo janmamahotsavaḥ sampūrṇatāṃ gataḥ || 96 ||
[Analyze grammar]

bhojanāni vicitrāṇi samājānāṃ tadā'bhavan |
pūjāśca paritoṣāśca mahādānāni cā'bhavan || 97 ||
[Analyze grammar]

evaṃ svāṃ mātaraṃ bālayoginyāha hareḥ rasam |
yau labdhavantau tau bhaktau vṛttau ca mādhavaṃ tataḥ || 98 ||
[Analyze grammar]

evaṃ brahmarasaṃ prāptā kṛpayā'pi suśāśvatam |
bālayoginī saṃmagnā smṛtveśaṃ virarāma ha || 99 ||
[Analyze grammar]

evaṃ te kathito badrīpriye brahmarasaḥ paraḥ |
anugraheṇa kṛṣṇasyā'vāpyate nā'nyathā kvacit || 100 ||
[Analyze grammar]

bahavaḥ sevayā prāptā brahmānandarasaṃ param |
kṛpayā bahavaḥ prāptā yathā brahmapriyāstviha || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bālayoginīgītāyāṃ bālayoginyā mātre bahurūpadhṛgyugalasya bāhulakalīlāvatīnāmakasya bhaktivṛttāntakathanena parabrahmarasā'vāptisādhanoktiḥ śrīhareḥsaptadaśajanmadinyotsavaśceti nirūpaṇanāmā saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 17

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: