Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi mātaraṃ bālayoginī |
tataśca punarutkarṣaṃ prāha brahmarasasya sā || 1 ||
[Analyze grammar]

bhadragrāme māliyāno mālākāro'bhavat purā |
māliyānasya bhāryā'bhūnmallikāśrītināmikā || 2 ||
[Analyze grammar]

udyānaṃ poṣayantau tau phalādivikrayārthinau |
puṣpamālādikartārau bhaktau tau sambabhūvatuḥ || 3 ||
[Analyze grammar]

yatra yatra śrutavantau paritastau surālayān |
saurāṣṭre tau gatavantau surapūjāṃ pracakratuḥ || 4 ||
[Analyze grammar]

sūryaṃ dāmodaraṃ somanāthaṃ śrīgopanāthakam |
guptaprayāgaṃ cā'pyaśvapaṭṭasaraśca raivatam || 5 ||
[Analyze grammar]

camatkāraṃ dvāravatīṃ prajagmatuḥ pupūjatuḥ |
puṣpahāraphalādyaiśca tulasīdalagucchakaiḥ || 6 ||
[Analyze grammar]

kamalairvividhaiścāpi sthalapadmairjalābjakaiḥ |
mālatyādikusumaiśca pārijātādipuṣpakaiḥ || 7 ||
[Analyze grammar]

campakairbakulaiścāpi vallīpuṣpaistṛṇeśajaiḥ |
tathā ca kadalairmiṣṭairnavaraṃgādibhiśca vai || 8 ||
[Analyze grammar]

candanaiḥ śītalaiścāpi kesarādisumiśritaiḥ |
puṣpāṇāṃ bahurūpāṇāṃ bahusugandhaśālinām || 9 ||
[Analyze grammar]

aparyuṣitabhāvānāṃ divyānāṃ cittakarṣiṇām |
ūṣṇīṣaṃ pracchadapaṭīṃ catuṣphālaṃ ca dhotrakam || 10 ||
[Analyze grammar]

suravālaṃ prāvaraṇaṃ kambalaṃ cāṃgarakṣakam |
śāṭīṃ ca ghargharīṃ vakṣobadhnikāṃ kacalīnikām || 11 ||
[Analyze grammar]

kucalīṃ karpaṭīṃ caulīṃ caulaṃ tvantaḥpaṭīṃ tathā |
evamādīni vastrāṇi pauṣpāṇyeva vidhāya tau || 12 ||
[Analyze grammar]

tatra tatra śubhe tīrthe taddevīdevamūrtaye |
arpayāmāsatuḥ premṇā dhārayāmāsaturhṛdā || 13 ||
[Analyze grammar]

arhayāmāsaturdevaṃ devīṃ rādhāramāpriyāḥ |
mādhavīkṛṣṇaviṣṇuśrīnārāyaṇā'rkaśaṃkarān || 14 ||
[Analyze grammar]

sarvakausumaveṣān saṃklṛptvā dadaturmūrtaye |
mūrtisthā devatā devyo gaṇeśādyā haristathā || 15 ||
[Analyze grammar]

devikādyāḥ prasannā vai bhavanti bhaktivīkṣakāḥ |
atha bhūṣā samastāśca puṣpamayīrvidhāya tau || 16 ||
[Analyze grammar]

arpayāmāsaturnityaṃ devebhyo bhaktiśālinau |
mukuṭaṃ grathitaṃ puṣpaiḥ kuṇḍale karṇapūrakau || 17 ||
[Analyze grammar]

gacchau ca kandukaṃ hārān mālāśca kaṭakau śubhau |
śṛṃkhalā vividhāścāpi raśanāḥ kaṭisūtrakam || 18 ||
[Analyze grammar]

keśahārān stanapatre bhālapatre ca tantikām |
śikhāmaṇiṃ tathā cūḍāmaṇiṃ kaustubhamuttamam || 19 ||
[Analyze grammar]

pādayorjhaṃjharīścāpi cakrāṇi cormikāstathā |
naktakaṃ keśapūrāṃśca tathā dhammilamālikāḥ || 20 ||
[Analyze grammar]

kabarīsrak nābhicandrau tathānitambacandrakau |
sakthimālāḥ śubhāḥ prakoṣṭhapatrāṇi ca mañjarīḥ || 21 ||
[Analyze grammar]

pṛṣṭhasūryāṃ kaṇṭhapatrāṃ caivaṃvidhāni yānyapi |
bhūṣaṇāni bhavantyeva tāni sarvāṇi tāvubhau || 22 ||
[Analyze grammar]

vidhāya vividhaiḥ puṣpaiḥ kalākauśalyaśālinau |
tīrthadevān snehabhaktyā mudā śṛṃgāraśobhitān || 23 ||
[Analyze grammar]

cakratustau pratyahaṃ vai gatvā gatvā surālayān |
śraddhā pravardhate nityaṃ sukhaṃ tayoḥ pravardhate || 24 ||
[Analyze grammar]

khyātiḥ pravardhate divyā puṇyaṃ pravardhate'vyayam |
pūjāṃ prakurvatoḥ pauṣpaistayorhareranugrahaḥ || 25 ||
[Analyze grammar]

devānāṃ kṛtapūjānāṃ prasannatā'pi vardhate |
evaṃ tau bahupuṇyau vai jātau priyatamau tathā || 26 ||
[Analyze grammar]

akhilānāṃ tu devānāṃ puṣpapūjādikāriṇau |
āśīrvādā'tipātratvaṃ prāptau devādyanugraham || 27 ||
[Analyze grammar]

athaikadā hariḥ sākṣād dātumiyeṣa darśanam |
kuṃkumavāpikākṣetre pūjayantau nijaṃ yadā || 28 ||
[Analyze grammar]

aśvapaṭṭasarastīre yāḥ santi divyamūrtayaḥ |
mandirāṇi samastāni devālayāstathā śubhāḥ || 29 ||
[Analyze grammar]

tatra tatra haristasmai mūrtidvārā camatkṛtim |
darśayituṃ pāyayituṃ brahmarasaṃ madhuprabham || 30 ||
[Analyze grammar]

dātumiyeṣa tau divyaṃ darśanaṃ pratimodbhavam |
anādiśrīkṛṣṇanārāyaṇaḥ svarṇālaye yadā || 31 ||
[Analyze grammar]

prātastābhyāṃ pūjito vai puṣpaśṛṃgārakā'mbaraiḥ |
tadā sa mānavaḥ kṛṣṇo babhūvā'kṣaradhāmagaḥ || 32 ||
[Analyze grammar]

upaviṣṭo divyagajāsane cākṣaradhāmani |
divyabhūṣāmbarahetiśṛṃgārakautukānvitaḥ || 33 ||
[Analyze grammar]

asaṃkhyamuktasañjuṣṭo'nantamuktānikā'rcitaḥ |
avatārī hyasaṃkhyānāmavatārādivarṣmaṇām || 34 ||
[Analyze grammar]

anantaiśvaryasāmarthyāścaryaśaktiprapūrṇakaḥ |
rājādhirājaśobhaśca sarvatattvaniyāmakaḥ || 35 ||
[Analyze grammar]

anantagāḍhatejobhiḥ pūrṇamūrtiḥ parātparaḥ |
evaṃ bhūtvā hi bhagavān brahmatejo hyadarśayat || 36 ||
[Analyze grammar]

guṇātītā'kṣarabrahma sarvatejaḥprakāraṇam |
asaumā'saṃkhyabhāyuktaṃ vyāpakaṃ mūrtiniḥsṛtam || 37 ||
[Analyze grammar]

māliyānāya mallikāśriyai pradarśya dhāma tat |
tatrā''kṣarīṃ divyabhūmiṃ taijasīṃ śāntaśītalām || 38 ||
[Analyze grammar]

mahānandamayīṃ divyapīyūṣasalilāṃ śubhām |
śuddhacaitanyarūpāṃ tāmakṣarabrahmamūrtijām || 39 ||
[Analyze grammar]

darśayāmāsa bhagavān dhāmeśaśrīnarāyaṇaḥ |
ākṣaraṃ nagaraṃ naijaṃ darśayāmāsa mādhavaḥ || 40 ||
[Analyze grammar]

anantamuktavasatiṃ darśayāmāsa tau tataḥ |
divyasamādhau tau nītvā darśayāmāsa vāṭikām || 41 ||
[Analyze grammar]

bhadrāyanaṃ śubhaṃ grāmaṃ mahodyānaṃ ca kausumam |
darśayāmāsa bhagavān yatpuṣpaiḥ pūjyate hariḥ || 42 ||
[Analyze grammar]

māliyānasya mallikāśriyā udyāna uttamaḥ |
vartate tvakṣare tatra phalapuṣpadrumātmakaḥ || 43 ||
[Analyze grammar]

śāśvato divyaphalado divyamadhurasapradaḥ |
divyapuṣpodbhavamiṣṭamakarandarasapradaḥ || 44 ||
[Analyze grammar]

tau pradarśya tamudyānaṃ hariḥ prāha śubhaṃ vacaḥ |
pṛthvyāṃ yadarpitaṃ mahyaṃ tatsarvaṃ vāṭikādikam || 45 ||
[Analyze grammar]

udyānajanyapuṣpādi mahodyānaphalādikam |
sarvaṃ vāṃ śāśvataṃ tvatra vidyate kurutaṃ nijam || 46 ||
[Analyze grammar]

kalpadrumā rasaiḥ pūrṇā bhavantyatra hi śāśvatāḥ |
miṣṭaphalapradāḥ santi pibataṃ tadbhavāmṛtam || 47 ||
[Analyze grammar]

miṣṭaphalānāmadanaṃ kurutaṃ divyatṛptidam |
ityuktvā bhagavāṃstābhyāṃ pāyayāmāsa tadrasam || 48 ||
[Analyze grammar]

phalāhāraṃ prasādena kārayāmāsa tatkṣaṇam |
puṣpaśṛṃgāraracanāmarpayāmāsa tau prabhuḥ || 49 ||
[Analyze grammar]

divyaṃ naijaṃ sukhaṃ miṣṭaṃ śāśvataṃ modananditam |
mahānandamayaṃ sarvaṃ dadau tābhyāṃ prabhuḥ svayam || 50 ||
[Analyze grammar]

yo rasaḥ śaṃkare nāsti nā'je nā'pīśvareṣvapi |
na viṣṇau nā'vatāreṣu na mukteṣvapi yo rasaḥ || 51 ||
[Analyze grammar]

raso yo vartate kṛṣṇatādātmyabhāvimātrake |
kṛṣṇamūrtau sadā tvāste kṛṣṇābhinne ca vartate || 52 ||
[Analyze grammar]

kṛṣṇāṃganāyāṃ rādhāśrīprajñāmādhavikādiṣu |
brahmapriyāsu sarvāsu haripriyāsu yo rasaḥ || 53 ||
[Analyze grammar]

śrīlakṣmīkamalāpadmāmāṇikyālalitādiṣu |
yo raso vartate nityapremānandamahodadhiḥ || 54 ||
[Analyze grammar]

snehākarṣaṇatādātmyā'dvayā''nandasukhodadhiḥ |
sarvabhānaprabhānādilayamūrchātimūrchanaḥ || 55 ||
[Analyze grammar]

sarvendriyā'ntaḥkaraṇākṛṣṭipiṇḍaikyarūpadhṛk |
ekatānamahānandā'vicchinnamutpravāhaṇaḥ || 56 ||
[Analyze grammar]

etādṛśaṃ parabrahmamahānandarasaṃ hariḥ |
aṃke kṛtvā ca tau bhaktau pāyayāmāsa mūrtijam || 57 ||
[Analyze grammar]

tataścodyānavṛkṣāṇāṃ pāyayāmāsa tanmadhu |
makarandaṃ ca puṣpāṇāṃ pāyayāmāsa gandhinam || 58 ||
[Analyze grammar]

kārayāmāsa tṛptiṃ tau tatraivā'kṣaradhāmani |
athotthāpya samādhestau darśayāmāsa bhūtalam || 59 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ mānavaṃ vigrahaṃ nijam |
bālakṛṣṇālayaṃ divyaṃ sāptabhaumaṃ suvarṇajam || 60 ||
[Analyze grammar]

athotthitau tau sahasā praṇematurhariṃ muhuḥ |
amūlyā'pūrvalāvaṇyāmṛtarasaprapūritam || 61 ||
[Analyze grammar]

stutvā natvā'rcayitvaiva labdhvā tṛptiṃ tu śāśvatīm |
visarjitau śrīhariṇā yayaturmandirād bahiḥ || 62 ||
[Analyze grammar]

divyabhāvānvitau puṣpahāraśṛṃgārakānvitau |
aśvapaṭṭasarastīre devānāmarhaṇāya tau || 63 ||
[Analyze grammar]

yayatuḥ paścimād bhāgād uttarāṃ diśamutsukau |
śaṃkaraṃ kṣetrapālaṃ cā'rcayāmāsaturīśvarīm || 64 ||
[Analyze grammar]

mūrtitraye harikṛṣṇaṃ vīkṣayāmāsatū ramām |
trikaṃ dhṛtvā kare pātraṃ mahāmṛtarasānvitam || 65 ||
[Analyze grammar]

pāyayāmāsa tābhyāṃ vai parabrahmarasaṃ param |
gaṇeśaṃ kārtikaṃ durgā rudraṃ pupūjatustataḥ || 66 ||
[Analyze grammar]

teṣu deveṣu bhagavān kṛṣṇanārāyaṇaprabhuḥ |
prāpya pūjāṃ puṣpamayīṃ pāyayāmāsa tau rasam || 67 ||
[Analyze grammar]

kuberaindrāgnidharmādīn pupūjatuśca tau tataḥ |
teṣu deveṣu bhagavān svāmīśrīnaravallabhaḥ || 68 ||
[Analyze grammar]

labdhvā pūjāṃ divyarūpaḥ pāyayāmāsa tau rasam |
sūryacandraguruprabhṛtīn devān tau pupūjatuḥ || 69 ||
[Analyze grammar]

teṣu deveṣu bhagavān svāmī kṛṣṇanarāyaṇaḥ |
pūjāṃ saṃgṛhya tau tatra pāyayāmāsa tadrasam || 70 ||
[Analyze grammar]

brahmaviṣṇumaheśādipratimāpūjanaṃ ca tau |
vyadhātāṃ teṣu deveṣu kṛṣṇanārāyaṇaprabhuḥ || 71 ||
[Analyze grammar]

pūjāṃ saṃgṛhya tau tatra pāyayāmāsa tadrasam |
pitṛpratimāpūjāṃ ca pracakratustataśca tau || 72 ||
[Analyze grammar]

teṣu svāmikṛṣṇanārāyaṇaśrīkṛṣṇanandanaḥ |
pūjāṃ saṃgṛhya tau bhaktau pāyayāmāsa tadrasam || 73 ||
[Analyze grammar]

siddharṣimūrtiṣu tābhyāṃ pūjitāsu pramāpatiḥ |
pūjāṃ saṃgṛhya tau divyaṃ pāyayāmāsa tadrasam || 74 ||
[Analyze grammar]

īśvarāṇāmīśvarīṇāṃ mūrtiṣu mādhavīpatiḥ |
pratimāsu parāṃ pūjāṃ labdhvā pauṣpīṃ ca tadrasam || 75 ||
[Analyze grammar]

pāyayāmāsa tābhyāṃ śrīkāntaṃ kṛṣṇanarāyaṇaḥ |
muktānikāsu mukteṣu cāvatāreṣu mūrtiṣu || 76 ||
[Analyze grammar]

pārṣadeṣu ca gopeṣu gopīṣu śāradādiṣu |
samastatīrthadeveṣu pratimāsu kṛtārhaṇām || 77 ||
[Analyze grammar]

prāpya svāmiharikṛṣṇo bālakṛṣṇo'kṣarādhipaḥ |
tābhyāṃ brahmarasaṃ divyaṃ pāyayāmāsa pānavat || 78 ||
[Analyze grammar]

hasan pātraṃ kare dhṛtvā brahmarasaprapūritam |
anyahastaṃ nyasya mūrdhni tau saṃspṛśyā'ṅkasaṃsthitau || 79 ||
[Analyze grammar]

ādhāya cauṣṭhayoḥ pātraṃ pāyayāmāsa tadrasam |
ghaṭukairghaṭukaiḥ kṛṣṇaḥ premarasaṃ tu śāśvatam || 80 ||
[Analyze grammar]

pāyayāmāsa mūrtisthastābhyāṃ pūjāphalātmakam |
aśvapaṭṭasarastīre ye devāstīrthavāsinaḥ || 81 ||
[Analyze grammar]

īśvarāścāvatārāśca maharṣayaśca sādhavaḥ |
siddhāḥ sādhvyaḥ pārṣadāśca śaktyo brahmayoṣitaḥ || 82 ||
[Analyze grammar]

tatra sarvatra bhagavān kṛṣṇanārāyaṇo hariḥ |
divyaṃ svaṃ darśanaṃ datvā pāyayāmāsa tau rasam || 83 ||
[Analyze grammar]

evaṃ taṃ māliyānaṃ ca mallikāśrīṃ hariḥ svayam |
kṛpayā pāyayāmāsa parabrahmarasaṃ nijam || 84 ||
[Analyze grammar]

tena tau divyatāṃ prāptau brahmadhāmādimuktavat |
divyadehau hi sampannau tadā māyāṃśavarjitau || 85 ||
[Analyze grammar]

puṣpaphalādisevāyāḥ phalaṃ divyaṃ prajagmatuḥ |
parabrahmarasapānāt kāyākalpo vyajāyata || 86 ||
[Analyze grammar]

pāñcabhautikatattvāni vyalīyanta tayostataḥ |
indriyāṇi samastāni caitanyāni tadā'bhavan || 87 ||
[Analyze grammar]

antaḥkaraṇamevā'pi nityajñānātmakaṃ hyabhūt |
māyāṃśo vilayaṃ prāpya brahmāṃśaḥ samajāyata || 88 ||
[Analyze grammar]

sarvāṃśāḥ samparāvṛttya brahmāṃśāstvabhavaṃstadā |
nityatṛptau mahānandapūrṇau tau sambabhūvatuḥ || 89 ||
[Analyze grammar]

saptāśītisahasrāṇi varṣāṇāṃ cāyuṣo'ntare |
pūjāṃ kṛtvā divyabhāvaṃ gate te mālimallike || 90 ||
[Analyze grammar]

divyadehau ṣoḍaśābdavayaskau tau babhūvatuḥ |
bālakṛṣṇasamau rūpe yugalau saṃbabhūvatuḥ || 91 ||
[Analyze grammar]

atha vairāgyayuktau tau pṛthvyudyānagṛhādiṣu |
brahmapāradṛśau tūrṇaṃ cārthayāmāsaturharim || 92 ||
[Analyze grammar]

na bhadrāyananagaraṃ na bhūmirna divaṃ tathā |
nau satyaṃ rocate nāpi naiśalokādi sāttvikam || 93 ||
[Analyze grammar]

vinā tvatpādasevāyugdhāmā'kṣaranivāsanam |
tasmād rakṣaya nau kṛṣṇa yatheṣṭaṃ tvakṣare pade || 94 ||
[Analyze grammar]

kuṃkumavāpikākṣetre divye'kṣare'tra tatra vā |
arpitau svaścaraṇayostava śrīkānta sarvadā || 95 ||
[Analyze grammar]

ityabhyarthya kṣaṇaṃ maunaṃ jagṛhatustato hariḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 96 ||
[Analyze grammar]

itimantraṃ dadau tābhyāṃ vimānaṃ ca dadau śubham |
pārṣadairvāhitaṃ divyaṃ preṣayāmāsa cā'kṣaram || 97 ||
[Analyze grammar]

kṛpayā śrīharestau vai tenaiva varṣmaṇā tataḥ |
parabrahmarasaṃ pītvā yayaturdhāma cākṣaram || 98 ||
[Analyze grammar]

snātvā brahmahrade sīmni viviśatustato'kṣaram |
muktau caraṇasevāyāṃ vartamānau babhūvatuḥ || 99 ||
[Analyze grammar]

ityevaṃ mātaraṃ badri prāha sā bālayoginī |
parabrahmarasānandamāhātmyaṃ divyamuktidam || 100 ||
[Analyze grammar]

virarāma kṣaṇaṃ sā'pi mātā vyacintayad rasam |
anādiśrīkṛṣṇanārāyaṇāt prāpyaṃ hi sevayā || 101 ||
[Analyze grammar]

utkarṣaṃ paramaṃ jñātvā dhārayāmāsa taṃ hṛdi |
yat kṛpvā'pi satī nārī prāpnuyāt paramaṃ padam || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bālayoginyā mātre kathitaṃ māliyānamallikāśrībhyāṃ mālākārābhyāṃ puṣpaphalādisevayā tenaiva varṣmaṇā parabrahmarasā'vāptyā divyatottaraṃ brahmā'kṣaradhāma śāśvataṃ cā'punarāgamāya prāptamitinirūpaṇanāmā'ṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 18

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: