Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye tvaṃ yatprāha śrībālayoginī |
narmakartrīsamākhyānaṃ mātaraṃ brahmarāsanam || 1 ||
[Analyze grammar]

tatte vakṣyāmi kṛṣṇasya brahmarasāśanapradam |
yacchrutvā'pi narā nāryastadrītyā yānti mokṣaṇam || 2 ||
[Analyze grammar]

āsīd grāme kāmayāne nāmnā devalako janaḥ |
tasya bhāryā'bhavat sādhvī narmakāryavicakṣaṇā || 3 ||
[Analyze grammar]

audāsīnyagatasyā'pi mahāduḥkhagatasya ca |
hāsyavinodaśūnyasya hāsyaṃ janayate tu sā || 4 ||
[Analyze grammar]

tatkālocitalāvaṇyapūrṇavākyaistathetaraiḥ |
yāvadrasaprayogaiśca narma janayate drutam || 5 ||
[Analyze grammar]

gṛhe samāgatā lokāḥ prasannamānasā hyati |
jāyante vārtayā tasyāḥ samarpayanti copadāḥ || 6 ||
[Analyze grammar]

dhanaṃ bhūṣā ambarāṇi miṣṭānnāni śubhāni ca |
dhānyāni copakaraṇānyapi sarve'rpayanti ca || 7 ||
[Analyze grammar]

rājā rājasabhāyāṃ ca mahotsave nijotsave |
sūrikāvyottaraṃ tasyā hāsyarasaṃ yunaktyapi || 8 ||
[Analyze grammar]

sabhā prasannā bhavati modante mānavā hyati |
rājā tasyai mahāpāritoṣikaṃ pradadātyapi || 9 ||
[Analyze grammar]

evaṃ sā devalabhāryā nāmnā vinodinī satī |
saurāṣṭre subhage deśe prasiddhā saṃvyajāyata || 10 ||
[Analyze grammar]

hāsyakalābhyasanārthaṃ tvāyānti yoṣito narāḥ |
tān sā yathāyathaṃ sarvān śikṣayatyapi sarvathā || 11 ||
[Analyze grammar]

athaikadā'gamattasyā gṛhe satāṃ sumaṇḍalam |
sādhvīnāṃ maṇḍalaṃ cāpi bhagavadbhaktikārakam || 12 ||
[Analyze grammar]

bhojitā vanditāḥ sarve gṛhe svāgatakarmabhiḥ |
tayā prasevitāścāpi rātrau cakruḥ sukīrtanam || 13 ||
[Analyze grammar]

sādhūnāṃ kīrtanaṃ śrutvā sādhvīnāṃ gītikāstathā |
parameśamatirjātā bhaktidharmaparāyaṇā || 14 ||
[Analyze grammar]

vinodinyā vicāro'bhūd vinodena hariḥ svayam |
yathā satāṃ ca sādhvīnāṃ kītanaiḥ suprasādavān || 15 ||
[Analyze grammar]

santuṣṭo jāyate kṛṣṇanārāyaṇaḥ paraprabhuḥ |
tathā bhavet susantuṣṭo nityaṃ tathā karomyaham || 16 ||
[Analyze grammar]

vicāryetthaṃ brahmarasāyanākhyasādhutastu sā |
jagrāha vaiṣṇavaṃ mantraṃ mokṣadaṃ tūlasīsrajam || 17 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
jajāpa paramaṃ mantraṃ mūrtiṃ jagrāha citrajām || 18 ||
[Analyze grammar]

pupūja tāṃ harermūrtiṃ nityaṃ prasevate mudā |
bhaktā jātā hareḥ śuddhā vinodinī vilāsinī || 19 ||
[Analyze grammar]

sā papraccha guruṃ sādhuṃ brahmarasāyanā'bhidham |
brahmānandamahāmiṣṭānandarasāptisādhanam || 20 ||
[Analyze grammar]

atyādareṇa tāṃ śiṣyāṃ prāha brahmarasāyanaḥ |
sarve rasā yatra caikībhavanti parame rase || 21 ||
[Analyze grammar]

śrīmatsvāmibālakṛṣṇanārāyaṇā'vatāriṇi |
tadāptistadrasāptestu sādhanaṃ bhagavān svayam || 22 ||
[Analyze grammar]

premabhaktyātmasarvasvaniveditā hareḥpriyā |
ātmanivedanenā'yaṃ śrīkṛṣṇaḥ samavāpyate || 23 ||
[Analyze grammar]

ātmanivedanaṃ snehapremānurāgasaṃbhṛtam |
prātikūlyā'lasatvā'śraddhādidoṣavivarjitam || 24 ||
[Analyze grammar]

anyavṛttyapratihataṃ satatasphūrtigocaram |
divyā'parokṣabhānāḍhyaśrīkṛṣṇakāntasaṃśritam || 25 ||
[Analyze grammar]

pañcabhūtaśarīre'syā''veśaḥ kṛṣṇasya sarvathā |
indriyāṇāṃ gocareṣu mūrtistasyaiva tadguṇāḥ || 26 ||
[Analyze grammar]

tadviṣayāstanmādhuryaṃ tatsukhaṃ tatpramoditā |
tadrasastasya saṃsparśastadrūpaṃ tacchravastathā || 27 ||
[Analyze grammar]

tadgandhastasya cādānaṃ tadvihārastatsarjanam |
tadānandaśca mananaṃ tasya sañcintanaṃ matiḥ || 28 ||
[Analyze grammar]

tanmānaṃ tannirṇayaśca tatpramā tatsmṛtistathā |
tatsaṃskārāstadicchā ca sa jñeyo jñaptisaṃgrahe || 29 ||
[Analyze grammar]

sphūrtau bhāne virāme ca sa eva gocaraḥ sadā |
antarbahiśca sa eva kṛṣṇanārāyaṇaḥ prabhuḥ || 30 ||
[Analyze grammar]

gupte prakāśe hṛdaye nirjane sajane'pi saḥ |
kriyāyāṃ nijaceṣṭāyāṃ hāsye pramodane ca saḥ || 31 ||
[Analyze grammar]

sarvathā''bhūṣaṇādau ca śṛṃgāre'pi harirhi saḥ |
snāne svapane dhūlyādau vinode ca vrate'pi saḥ || 32 ||
[Analyze grammar]

svatve pārakyarūpe ca samarpaṇe grahe'pi ca |
ādāne ca pratidāne vinimaye'pi māpatiḥ || 33 ||
[Analyze grammar]

paritaḥ sanmukhe pṛṣṭhe madhye'dhaścārdhake'pi saḥ |
anuyogī pratiyogī saṃsarge'pi harirhi saḥ || 34 ||
[Analyze grammar]

āsvādye rasyavikṛtau tṛptau peye'tiśītale |
kāmye cākarṣaṇe goṣṭhau vinode'pi ca mādhavaḥ || 35 ||
[Analyze grammar]

gṛhe vane catvare ca vitardau maṃcake'pi saḥ |
dolāyāṃ ca vimāne ca yāne ca vāhane'pi saḥ || 36 ||
[Analyze grammar]

iṣyamāṇe ca tadbhinne mahānandātmako hariḥ |
ānukūlyapravāhe ca pracchādye'pi prabhurhi saḥ || 37 ||
[Analyze grammar]

evaṃ sarvatra bhagavān yasyāḥ śrīkṛṣṇa eva hi |
tasyā bhaktiḥ premapūrṇā sādhanaṃ kṛṣṇalabdhikṛt || 38 ||
[Analyze grammar]

kṛṣṇāptau tadrasāptiśca śāśvatī cā'nivartinī |
tadyogajā bhaved divyā cātmārpaṇarasādijā || 39 ||
[Analyze grammar]

anyathā nā''pyate kṛṣṇo nā''pyate tadraso'pi ca |
nāpyate śāśvatānando vinodini kṛpāṃ vinā || 40 ||
[Analyze grammar]

sevayā tvarjayettasya kṛpāṃ snehena tanmanaḥ |
arpaṇenā'rjayet kṛṣṇaṃ kṛṣṇena tanmahārasam || 41 ||
[Analyze grammar]

phalaṃ brahmarasaṃ prāpya prāptavyaṃ nā'vaśiṣyate |
ityuktā guruṇā sādhvī vinodinī tu devalī || 42 ||
[Analyze grammar]

guroḥ sevāṃ tathā cakre yathā śikṣā samarjitā |
nārāyaṇaḥ svayaṃ kṛṣṇo gururnārāyaṇaḥ svayam || 43 ||
[Analyze grammar]

pratyakṣaḥ sarvaphalado yathābhaktānuvartanaḥ |
gururbrahma guruḥ kṛṣṇo gururjīvahariḥ prabhuḥ || 44 ||
[Analyze grammar]

sa eva toṣitaḥ samyak sarvamānuṣanāṭanaḥ |
tayā pratoṣito deveśvarādhipanarāyaṇaḥ || 45 ||
[Analyze grammar]

matvaivaṃ sā guruṃ bhaktyā toṣayāmāsa sundarī |
brahmacaryaparā dharmaparā sevāparāyaṇā || 46 ||
[Analyze grammar]

gurustasyā gṛhe vāsaṃ ciraṃ cakāra śāntimān |
athaikadā dadhārā'sau rūpaṃ devalakasya vai || 47 ||
[Analyze grammar]

atha taṃ sundaraṃ kāntaṃ patiṃ guruṃ vibudhya sā |
uvāca parayā prītyā dhanyā'smyanugrahā'rthinī || 48 ||
[Analyze grammar]

yatheṣṭaṃ gurudeva tvaṃ mama svāmisvarūpadhṛk |
prasevasva nijāṃ matvā brahmarasaṃ prapāyaya || 449 ||
[Analyze grammar]

pātivratyaṃ svāmyadhīnaṃ svāmī tvaṃ vartase'dhunā |
nārāyaṇasvarūpastvaṃ svāmirūpo'si gṛhṇa mām || 50 ||
[Analyze grammar]

atha prasanno gururāḍ vīkṣya sarvāṃ subhāvanām |
agṛhya tāṃ tataścāśīrvādaṃ dadau hṛdā mudā || 51 ||
[Analyze grammar]

bhava dāsī hareḥ patnī bhaktā caikāntinī parā |
divyalakṣmīsamā śiṣyā nārāyaṇī narottamī || 52 ||
[Analyze grammar]

ahaṃ tvatsevayā tuṣṭo dadāmi te'tivaibhavam |
camatkāraṃ divyarūpadhāriṇī sukhinī bhava || 53 ||
[Analyze grammar]

ityuktvā śrīgururbrahmarasāyano vinodinīm |
pasparśa karamātreṇa pāyayāmāsa vāri ca || 54 ||
[Analyze grammar]

tāvad divyā pararūpā rādhālakṣmīsamā satī |
nirāvaraṇadehā ca sambabhūva vinodinī || 55 ||
[Analyze grammar]

evaṃ jātā divyadevī divyakriyā'timānuṣī |
guruḥ pūjāṃ gṛhītvā ca kṛṣṇapūjāṃ samarpya ca || 56 ||
[Analyze grammar]

tirobabhūva sahasā vidyullateva cāmbare |
vīkṣyaivaṃ paramaṃ śreṣṭhaṃ camatkāraṃ gurāvapi || 57 ||
[Analyze grammar]

vinodinī mahāścaryaparā stabdhā'bhavat kṣaṇam |
tarkayāmāsa bahudhā ko'yaṃ gurusvarūpadhṛk || 58 ||
[Analyze grammar]

sākṣānnārāyaṇaḥ kiṃvā naro nārāyaṇā'nujaḥ |
īśvaro vā'ntarātmā vā parabrahma prabhuśca vā || 59 ||
[Analyze grammar]

divyatāṃ saṃgatā yasya kṛpayā sparśanena ca |
tathāpi divyadṛṣṭyā'yaṃ gururmayā na vīkṣyate || 60 ||
[Analyze grammar]

ato'tidivyalokastho bhavennārāyaṇo guruḥ |
māyālokāstu me dṛṣṭergocarāḥ santi cā'dhunā || 61 ||
[Analyze grammar]

dṛśyate na gurustatra tato brahma bhavedayam |
aho prāpto vinodinyā vinodena vinodakṛt || 62 ||
[Analyze grammar]

athāpi dhanyabhāgyā'smi gurvarpitāmamāyikīm |
kṛṣṇamūrtiṃ bhajiṣye'haṃ yatiṣye labdhaye punaḥ || 63 ||
[Analyze grammar]

ityevaṃ sā mahāśāntiṃ matvā dhyāyati cācyutam |
tāvadanye sādhavaśca sādhvyaścāpi tiro'bhavan || 64 ||
[Analyze grammar]

sarve te śrīkṛṣṇanārāyaṇamūrtau layaṃ gatāḥ |
atha prāptā niścayaṃ sā gururmūrtiriyaṃ yataḥ || 65 ||
[Analyze grammar]

sākṣānnārāyaṇe kṛṣṇe sarve'tra vilayaṃ gatāḥ |
gururmūrtiṃ ca me datvā tiro'bhavanna lokyate || 66 ||
[Analyze grammar]

tataḥ so'yaṃ vartate'dya svāmikṛṣṇanarāyaṇaḥ |
evaṃ tvatiprasantuṣṭā prāha devalakaṃ patim || 67 ||
[Analyze grammar]

mūrtiścā'yaṃ svayaṃ sādhurbrahmarasāyanātmakaḥ |
cetano'pi pratimā''ste dhanyaḥ svāmin bhavasyapi || 68 ||
[Analyze grammar]

āvayoḥ paramaṃ bhāgyaṃ vinodena ca dehinām |
antarātmā pratuṣṭaḥ sannasmadgṛhamapāyayau || 69 ||
[Analyze grammar]

vinodayiṣye satataṃ taṃ sākṣātpuruṣottamam |
sevāṃ karotu bhagavan bhavān svāmin sadā'sya vai || 70 ||
[Analyze grammar]

atha mūrtiṃ sajīvāṃ tāṃ sevete tau mudānvitau |
yathoktarītyā deveśaṃ yathāsatkāramānanam || 71 ||
[Analyze grammar]

devalako nityamevā'rcayatyacyutamutsukaḥ |
kintu vinodinī bheje prabhuṃ pratyakṣavat patim || 72 ||
[Analyze grammar]

tathāpi śrīkṛṣṇanārāyaṇaścetanarūpavān |
nā''virbhavati mūrtestu bhāvābhijñaściraṃ kvacit || 73 ||
[Analyze grammar]

asthairyaṃ tu vinodinyāḥ parīkṣituṃ samicchati |
vinodinī gate varṣe mūrteḥ sevanatastataḥ || 74 ||
[Analyze grammar]

vrataṃ jagrāha mūrtyagre'naśanaṃ darśanecchayā |
māsaṃ vrataṃ cakāraiva mūrtyagre kamalāsane || 75 ||
[Analyze grammar]

sanniṣaktā kare mālāṃ dhṛtvā jajāpa keśavam |
netrābhyāṃ tanmūrtirūpaṃ manasā mananaṃ hareḥ || 76 ||
[Analyze grammar]

ātmanā sphuraṇaṃ tasya svapnādau pratimāṃ hareḥ |
ālocayati nānyadvai pūjāyāṃ sparśanaṃ vyadhāt || 77 ||
[Analyze grammar]

yāvadindriyavṛttīḥ sā niyuyojāntare harau |
bāhye harau niyuyoja bāhyabhānā'pi sundarī || 78 ||
[Analyze grammar]

bāhyāntaraikyamāpannā caikatānaparāyaṇā |
abhavat sā satī bhaktā vinodinī vare'cyute || 79 ||
[Analyze grammar]

atha śrībhagavānasyā hāsyarasābhilālasaḥ |
nāvirbhavati vyaktātmā pratīkṣate vinodanam || 80 ||
[Analyze grammar]

māsottaro vyatīyāya samayastvekakā''sane |
tato mūrtervinodaṃ sā kartumārabdhavatyapi || 81 ||
[Analyze grammar]

dṛśyase tvaṃ caikamukho tathāpi vimukho hyasi |
dvimukhyāḥ pañjare nyasto bhaviṣyasyamukho'ntare || 82 ||
[Analyze grammar]

prasravaṇapraśūnyastvaṃ cā'vyaktasravaṇe dhṛtaḥ |
bhaviṣyasyasravo nityaṃ sasravo bhava matkṛte || 83 ||
[Analyze grammar]

evaṃ vinodavākyāni mūrterhāsyāya māninī |
muktakaṇṭhena satataṃ jagāda kṛṣṇasannidhau || 84 ||
[Analyze grammar]

athā'pyāha hariṃ sā ca narmavākyaṃ tataḥ param |
mahadrūpo'si satataṃ vitastimūrtitāṃ gataḥ || 85 ||
[Analyze grammar]

praveṣṭuṃ ca hiraṇgarbhaṃ kimicchasi tathā kuru |
evamābhāṣyāsanāt sā samutthāya nanarta ha || 86 ||
[Analyze grammar]

tāvatprasannatāṃ prāptaḥ svāmikṛṣṇanarāyaṇaḥ |
mūrtiṃ vivṛtya sahasā tejasā vyāptavigrahaḥ || 87 ||
[Analyze grammar]

yuvā kiśoraḥ samabhūddhāsyaṃ kṛtvā puraḥsthitaḥ |
samāśliṣyat satīṃ bhaktāmapāyayad rasaṃ nijam || 88 ||
[Analyze grammar]

mūrteḥ sukhaṃ dadau tasyai sarvendriyādigocaram |
tato vinodinīṃ mūrtau līnībhūtāṃ cakāra saḥ || 89 ||
[Analyze grammar]

yāvat svasya sukhaṃ divyaṃ sarvaṃ tasyai dadau prabhuḥ |
tṛptā'bhavattu sā divyā divyamuktānikā drutam || 90 ||
[Analyze grammar]

abhavanmāyayā hīnā brahmaloke sthitā yathā |
tāvat tatra mahāpuṇyairdevalo'pi samāyayau || 91 ||
[Analyze grammar]

vīkṣya kāntena kṛṣṇena kārṣṇīṃ vinodinīṃ satīm |
nijaṃ cāpi tathaicchat saḥ kṛṣṇe dravamavāptavān || 92 ||
[Analyze grammar]

śrīkṛṣṇo'pi paraṃ bhāvaṃ jñātvā devalakāntare |
sakhīrūpaṃ vinodinyā iva taṃ yoṣitaṃ vyadhāt || 93 ||
[Analyze grammar]

nararūpaṃ vihāyaiva sakhī devalikā'bhavat |
vinodinīsamā rūpe sarvathā kṛpayā hareḥ || 94 ||
[Analyze grammar]

yathā lakṣmīḥpriyā rādhā tathā devalikā'bhavat |
ubhe muktānike jāte divye divyavibhūṣite || 95 ||
[Analyze grammar]

divyabrahmarasāḍhye ca divyakṛṣṇasvarūpike |
līne jāte kṛṣṇanārāyaṇe taddehasaṃsthite || 96 ||
[Analyze grammar]

evaṃ śrīkṛṣṇakāntaste hyubhe dhāma nināya vai |
śāśvate brahmaparamānandasukhe mamajjatuḥ || 97 ||
[Analyze grammar]

mātaścaivaṃ brahmamahārasapānāśanaṃ sadā |
jāyate kṛṣṇabhaktāyāstathā me vidyate'dhunā || 98 ||
[Analyze grammar]

na me'nyatrā'sti bhavanaṃ bhāvanā śrīhariṃ vinā |
brahmaraso harāvastītyuktvā maunaṃ samādadhat || 99 ||
[Analyze grammar]

ityevaṃ badarīdevi parabrahmaraso'vyayaḥ |
yathā''pyate tayā''ptaścobhābhyāmāptastathoditaḥ || 100 ||
[Analyze grammar]

yā cā'nyā vā'nya evāpi sarvasvabhāvanārpaṇāt |
uktarītyā parabrahmānandarasamavā'pnuyāt || 101 ||
[Analyze grammar]

parabrahmarasā'vāptau parabrahmā'sti kāraṇam |
sādhurūpasya sevā'pi parabrahmā''ptikāraṇam || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bālayoginīgītāyāṃ parabrahmarasāśanāptaye vinodinyā devalakapatnyā vinodena prasāditabhagavato brahmarasāyanasādhurūpeṇa sākṣātprāptirmokṣaṇaṃ devalakasya sakhītvaṃ cetyādinirūpaṇanāmā ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 16

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: