Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi tataḥ sā bālayoginī |
svamātre yatpunaścāha bālayogavṛṣān śubhān || 1 ||
[Analyze grammar]

mātarbālatvamādyaṃ vai sarveṣāṃ dehināmiha |
tatra kāmo na na krodho na svārtho nāpi rāgitā || 2 ||
[Analyze grammar]

na doṣāścātmani dhrovyā nā'ntaḥkaraṇe nendriye |
na dehe nāpi tattveṣu vaiśadyaṃ bālake'nvaham || 3 ||
[Analyze grammar]

svacchadarpaṇavad bālyaṃ sadā pālyaṃ mumukṣuṇā |
yauvanaṃ na spṛśed yasyāḥ sā sadā bālayoginī || 4 ||
[Analyze grammar]

kāmanā yauvane vṛttirlajjācauryādikāriṇī |
bahvanarthāvahā sā tu vāsanādripravardhinī || 46 ||
[Analyze grammar]

vikārāśca svabhāvāśca kriyāḥ sarvāḥ kṛtistathā |
vijātīyāḥ pravartante ceṣṭāstu yauvane khalu || 6 ||
[Analyze grammar]

ta eva doṣāḥ sarve vai nodbhavanti kadācana |
śrīkṛṣṇakāntamāśritya yasyāṃ sā bālayoginī || 7 ||
[Analyze grammar]

tapo dharmo virāgaśca niyamaḥ saṃyamastathā |
indriyāṇāṃ jaye heturmanojaye'pi vartate || 8 ||
[Analyze grammar]

bālyaṃ sarvajayakāraṃ sahajaṃ bālayogavat |
bālakṛṣṇasya yogo vai sarvendriyajayapradaḥ || 9 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasakhyaṃ sukhāvaham |
māyākālādijayakṛt karmaṇāṃ gaṇanā tu kā || 10 ||
[Analyze grammar]

ātyantikī mahāśaktirmātaḥ kṛṣṇe bhavet sadā |
kṛṣṇe snehācca kārṣṇeṣu snehācchāntiḥ parā bhavet || 11 ||
[Analyze grammar]

avarāyāṃ ca bhaktāyā snehācchāntirhi dāsyavat |
kṛṣṇanārāyaṇabhaktimatyāṃ śāntirhi śāśvatī || 12 ||
[Analyze grammar]

gurvyāṃ pūjyatayā śāntiḥ samānāyāṃ sakhītayā |
evaṃ guṇān gṛhītvaiva bhajet kṛṣṇapadāmbujam || 13 ||
[Analyze grammar]

itastato bhramamāṇo jīvaḥ karmānubandhanaḥ |
kyacinnārī kvacit klībaḥ kvacinnaro bhavatyapi || 14 ||
[Analyze grammar]

svatantraḥ paratantro vā duḥkhī sukhī kvacittathā |
vane'raṇye pattane vā gṛhe bāhye kvacid raṇe || 15 ||
[Analyze grammar]

kārāgāre yāmyaloke svarge kvacittu mānave |
evaṃ karmānucārasya kṛṣṇaprāptirhi durlabhā || 16 ||
[Analyze grammar]

sā cejātā tataścā'nyanneṣṭavyaṃ dehinā tviha |
cakravartinṛpaddhistu malavat kardamādivat || 17 ||
[Analyze grammar]

saṃbodhyā siddhayaścāpi tṛṇavanmṛttikeva ca |
ātmā kṛṣṇe yojanīyo girivad dhruvavattathā || 18 ||
[Analyze grammar]

mātarbaddhā'smi kamalākānte satsu ca sarvadā |
snehapāśena hariṇā svāyattīkāritā'smi hi || 19 ||
[Analyze grammar]

ato nārāyaṇasaṃgaṃ satāṃ saṃgaṃ prasevanam |
notsahe sarvadā tyaktuṃ śirodānaṃ kṛtaṃ mayā || 20 ||
[Analyze grammar]

īdṛśyasmi harau tasya bhakteṣu prītisañjitā |
tadvinā'nyatra lagnā na manovṛttirmamā'sti hi || 1 ||
[Analyze grammar]

kṛṣṇasya kīrtane mātarmattatā me prajāyate |
vihvalāyā mama kṛṣṇe jāyate dehavismṛtiḥ || 22 ||
[Analyze grammar]

tathāpi prājñavad dehe tiṣṭhāmi śaktiyoginī |
dāsītvena harau cāsmi svāmitvena harirmayi || 23 ||
[Analyze grammar]

ataḥ svecchānusāreṇa prabhunaktu harirhi mām |
vimāne vā gaje haṃse vaikuṇḍe vā kṣitāvapi || 24 ||
[Analyze grammar]

svarge badrīvane śvetadvīpe vā kṣīrasāgare |
goloke śrīpure vāpi brahmaloke'kṣare pare || 25 ||
[Analyze grammar]

avyākṛte'mṛte vāpi harirnayatu māṃ sakhīm |
ruciḥ syād yādṛśī tasya tathaiva vidadhātu mām || 26 ||
[Analyze grammar]

na me kṛṣṇapriyād bhinnaṃ naijaṃ priyaṃ hi vidyate |
kṛṣṇasyaiva priyaṃ yattat priyaṃ me mānaruttamam || 27 ||
[Analyze grammar]

na vā kṛṣṇecchayā vṛttau viparītaṃ kvacinmama |
na ca nārāyaṇecchātaḥ prārabdhaṃ tvaparaṃ mama || 28 ||
[Analyze grammar]

sarveśvare prabhau kṛṣṇe sadā prāptā'smi lagnatām |
tataḥ sarvāsvavasthāsu brāhmī sthitirmamā'sti hi || 29 ||
[Analyze grammar]

yāmāśritya parā nārī kṛṣṇaikāntikatā vrajet |
tatprasādādbhayaṃ tasyā vighnajanyaṃ na cāsti hi || 30 ||
[Analyze grammar]

sāraṃ kṛṣṇetarannāsti sāraṃ bhayaṃ na vidyate |
aśīlāyāṃ na sāro'sti kṛṣṇastatra na tiṣṭhati || 31 ||
[Analyze grammar]

śīlasthāyāṃ hariścāste jāyate bālayoginī |
kārṣṇaṃ sukhaṃ māyikādvai divyaṃ śreṣṭhaṃ ca durlabham || 32 ||
[Analyze grammar]

prāptaṃ mayā tayā prāptaṃ sarvaṃ sāmrājyamuttamam |
kṛpayaiva prajeśasya tatprāptaṃ sāmprataṃ mayā || 33 ||
[Analyze grammar]

brāhmī brahmapriyā jātā nārāyaṇī pareśvarī |
bhūyasīṃ paramāṃ prītiṃ prāptā'smi badarīśvarī || 34 ||
[Analyze grammar]

yādṛśī tādṛśī vāpi kṛṣṇakāntā'smi saṃgatā |
ikṣurasaṃ paraṃ prema prāptā'smi cā'mṛtaṃ harau || 35 ||
[Analyze grammar]

antarāyakaraṃ kṛṣṇe mātastyajāmi dūrataḥ |
āsañjanavidhātṛ yad gṛhṇāmi taddhi sādhanam || 36 ||
[Analyze grammar]

viśvāsinī harau nityaṃ bhavāmi bhavanāśinī |
anāsaktā paratrāpi bhavāmi kṛṣṇakāminī || 37 ||
[Analyze grammar]

khānapānaśiraḥpāṇipādasaṃvāhanādibhiḥ |
sādhūnāṃ sevane raktā varte'haṃ kṛṣṇasevane || 38 ||
[Analyze grammar]

atipriyaṃ samastaṃ me'rpayāmi mādhavāya vai |
arpayitvā satībhyaśca sādhubhyaścāpi sarvathā || 39 ||
[Analyze grammar]

upayogaṃ tatastasya vastunaḥ prakaromyaham |
dayayā sampradāyaiva śeṣaṃ bhunajmi cājñayā || 40 ||
[Analyze grammar]

karomi śrīhareḥ sākṣād divyamūrteḥ samarhaṇam |
mānasaṃ pūjanaṃ cāpi karomi ṛtuvattathā || 41 ||
[Analyze grammar]

pātivratyaṃ puraskṛtya karomi sevanaṃ hareḥ |
pativratāyāḥ kāntā'nye svapne'pi nāsti cādaraḥ || 42 ||
[Analyze grammar]

patyāveva tathā kṛṣṇe prītiṃ karomi nityadā |
kṛṣṇabhakteṣu caivā'pi kṛṣṇasambandhatastathā || 43 ||
[Analyze grammar]

aikapatyaṃ harau kṛṣṇanārāyaṇe'smi me sadā |
sarvāśceṣṭā prabheśārthaṃ niṣkāmā bandhanojjhitā || 44 ||
[Analyze grammar]

bharjitāni ca bījāni coptāni kṣetrake yathā |
nāṃ'kurāya prabhavanti tathā karmāṇi mādhave || 45 ||
[Analyze grammar]

na janmādipradānyeva jāyante nirguṇāni hi |
śrīkṛṣṇasya prasaṃgena jīrṇānīva bhavanti hi || 46 ||
[Analyze grammar]

vāsanāḥ praśamaṃ yānti saṃkalpā na bhavanti ca |
naṣṭā bhavati sarvā caiṣaṇā viṣayagocarā || 47 ||
[Analyze grammar]

kriyāḥ sarvā harerājñāmayyo nānyā hi me kvacit |
yayā tyaktaṃ jagat sarvaṃ kṛṣṇe prītiḥ kṛtā yayā || 48 ||
[Analyze grammar]

tasyā nānyad gṛhaṃ kṛṣṇaṃ vinā mātarhi vidyate |
kṛṣṇārthaṃ yoginī jātā kārṣṇī sā'haṃ tathā'smi ca || 49 ||
[Analyze grammar]

jagaddhartā mato dharmaḥ sa me kṛṣṇo'sti netaraḥ |
ātmaparicayo jñānaṃ sa me paricayo harau || 50 ||
[Analyze grammar]

snehaścākṛṣṭabhāvo me kṛṣṇe nānyatra kutracit |
bhaktiḥ sevā sarvarītyā kṛṣṇasyaiva na cetarā || 51 ||
[Analyze grammar]

sā me sevā kṛṣṇanārāyaṇe nivṛttiruttamā |
hareḥ sambandhaśūnyastu dharmo janmāntarapradaḥ || 52 ||
[Analyze grammar]

pravṛttirvā nivṛttirvā nārāyaṇasuyoginī |
mahābhāgavatī bodhyā dharmiṇī satkriyā hi sā || 53 ||
[Analyze grammar]

kṛṣṇārthaṃ kṛṣṇasādhvarthaṃ sevā'rhaṃ divyameva tat |
prītiyogyaṃ tadevā'sti heyaṃ cānyattu sarvathā || 54 ||
[Analyze grammar]

asaṃkhyānāṃ manuṣyāṇāṃ sammarde'pi hareḥ kṛte |
vāsaṃ kartuṃ samicchāmi nānyathā tu vane'pi vai || 55 ||
[Analyze grammar]

kṛṣṇārthaṃ kṛṣṇasādhvarthaṃ vanaṃ me nagarāyate |
yatra kṛṣṇastatra haṃsā dṛśyante tu mayā sadā || 56 ||
[Analyze grammar]

yatra kṛṣṇo na milati vyāghrāyante dvijā api |
api badrīvanaṃ śītaṃ nārāyaṇena pattanam || 57 ||
[Analyze grammar]

smṛddhaṃ me vidyate mātaḥ sāmrājyaṃ netaranmama |
yatra kṛṣṇaḥ pūjyate na tatsthalaṃ me sakaṇṭakam || 58 ||
[Analyze grammar]

bāṇaśayyā vinā kṛṣṇaṃ puṣpaśayyā tadanvitā |
kṛṣṇaṃ vinā hyabhaktāyā jalānnaṃ rocate na me || 59 ||
[Analyze grammar]

akṛṣṇāyā na me prītirdīpo me mānaso hariḥ |
hāro me hṛdaye kṛṣṇo maṇirme keśaveśane || 60 ||
[Analyze grammar]

kalpānando mānase me kṛṣṇaḥ kānto rahaḥpatiḥ |
yāsu bhaktirhareścāste yāstvasti kṛṣṇavallabhā || 61 ||
[Analyze grammar]

tā me'pi vallabhāḥ santi mātarnānyāḥ kvacit khalu |
śrīkṛṣṇavallabhācārā śrīkṛṣṇavallabhakriyā || 62 ||
[Analyze grammar]

śrīkṛṣṇavallabhaudāryā śrīkṛṣṇavallabhāntarā |
śrīkṛṣṇo vallabho yasyā sā satī badarīśvarī || 63 ||
[Analyze grammar]

māṇikyā cā'kṣare dhāmni tvadgṛhe bālayoginī |
nārāyaṇī camatkāre rādhā kṛṣṇasya mānase || 64 ||
[Analyze grammar]

lakṣmīḥ kṛṣṇasya pārśve sā himādrau badarīśvarī |
sureśvaryā gṛhe kanyā varte'haṃ parameśvarī || 65 ||
[Analyze grammar]

yā pārvatī harapatnī sāhaṃ prabhośca badrikā |
naranārāyaṇavāsā badarī bālayoginī || 66 ||
[Analyze grammar]

kārṣṇyo yā vaiṣṇavīdevyo bāndhavyo mama tāḥ sadā |
sadā tābhiḥ saha vāso rocate me'tra vā pare || 67 ||
[Analyze grammar]

snigdhāḥ satyo durlabhā vai bhavanti mānave bhave |
premabhaktiprapūrāśca sadā kṛṣṇārthakāmanāḥ || 68 ||
[Analyze grammar]

dāsībhāvena vā sādhvībhāvena kṛṣṇamāśritāḥ |
cidrūpā''sajjanaprāptyā cidrūpāstāḥ striyo narāḥ || 69 ||
[Analyze grammar]

paraṃ bhāgavataṃ sthānaṃ labdhvā cā'kṣaradhāmani |
premṇā kāntaṃ prabhuṃ nārāyaṇaṃ prasādayanti vai || 70 ||
[Analyze grammar]

snigdhayā bhaktayā bhāvyaṃ kṛṣṇe rasikayā mudā |
niśchadmasevayā kṛṣṇaḥ prasādaṃ prakaroti hi || 71 ||
[Analyze grammar]

anuvṛttyā sādhavaśca prasannāḥ saṃbhavanti vai |
mānyāḥ prasādyāḥ santaste namanādyairmuhurmuhuḥ || 72 ||
[Analyze grammar]

yathā yathā prasannāḥ syurvidhātavyaṃ tathā tathā |
teṣāṃ prasādalabhyā vai mahatī padavī matā || 73 ||
[Analyze grammar]

kṛṣṇanārāyaṇasvāmisantaḥ pūjyāḥ sadā mudā |
mānasī cā'rhaṇā kāryā yathartusūpacārakaiḥ || 74 ||
[Analyze grammar]

mātaścāhaṃ sadā prātaḥ karomi pūjanaṃ hareḥ |
uṣṇakāle śītavāri sugandhi cārpayāmi vai || 75 ||
[Analyze grammar]

snapayāmi śītajalaiḥ premṇā sammardayāmi ca |
śītasugandhitailaiśca sugandhisārasadrasaiḥ || 76 ||
[Analyze grammar]

mārjayāmi hareḥ samastāṃgāni sūkṣmavāsasā |
sūkṣmāṇi śobhanānyeva navāni cāmbarāṇyapi || 77 ||
[Analyze grammar]

sugandhipuṣpahārāṃśca śṛṃgāraṃ bhūṣaṇāni ca |
rājādhirājavibhavān taṃ paridhāpayāmi ca || 78 ||
[Analyze grammar]

candanena harerbhāle tilakaṃ candrakaṃ tathā |
kauṃkumaṃ saṃvidhāyaiva karapādatalārcanam || 79 ||
[Analyze grammar]

karomi candanairmātarvakṣaudarapūjanam |
sakthijānuphaṇāgrāṇāṃ karomi pūjanaṃ tataḥ || 80 ||
[Analyze grammar]

dhūpaṃ dīpaṃ sunaivedyaṃ śrīkhaṇḍādi yathāruci |
śītaṃ vāri polikādi samarpayāmi cakriṇe || 81 ||
[Analyze grammar]

uttarāpośanaṃ datvā datvā tāmbūlakaṃ tathā |
ārārtrikaṃ tataḥ kṛtvā cāśliṣyāmi muhurharim || 82 ||
[Analyze grammar]

śīrṣṇi bhāle stanayośca dhārayāmi pade hareḥ |
tallagnakuṃkumāktāni mamāṃgāni bhavanti vai || 83 ||
[Analyze grammar]

pariṣvaṃge tadaṃgasthacandanādyaiḥ sucihnitam |
samastaṃ maccharīraṃ ca divyaṃ paśyāmi taddhṛtam || 84 ||
[Analyze grammar]

puṣpodyāne ramayāmi nikuñje svāminaṃ harim |
viharantaṃ ramamāṇaṃ seve prasannamānasam || 85 ||
[Analyze grammar]

komale śayane puṣpadalālaṃkṛtaśobhane |
svāpayāmi prabhuṃ kāntaṃ kāmayāmi yathāyatham || 86 ||
[Analyze grammar]

saṃvāhayāmi cāṃgāni prātarudbodhayāmi ca |
varṣāyāṃ pūjanaṃ naijavallabhasya yathocitam || 87 ||
[Analyze grammar]

karomi tu yathā varṣāśaityaṃ tasya na bādhate |
īṣaduṣṇajalaiḥ kāntaṃ snapayāmi tathā'mbaram || 88 ||
[Analyze grammar]

iṣaddhanaṃ tathā'nyāni dhārayāmi śubhāni ca |
kaisarāktaṃ candanaṃ ca dadāmi pūjane tadā || 89 ||
[Analyze grammar]

tatkālīnasupuṣpādyaiḥ pūjayāmi mameśvaram |
bhojanāni samaśītoṣṇāni cā'vātulānyapi || 90 ||
[Analyze grammar]

dadāmi svāmino mātaḥ sebe śayyāgataṃ harim |
śītakāle paramoṣṇavāriṃ dadāmi sarvathā || 91 ||
[Analyze grammar]

uṣṇāmbarāṇi sarvāṇi tathoṣṇabhojanānyapi |
uṣṇamiṣṭānnapakvānnānyarpayāmi tu śārṅgiṇe || 92 ||
[Analyze grammar]

śayyāyāṃ bālakṛṣṇasya pārśvalīnā bhavāmi ca |
prātaryathā na vai śaityaṃ bādhate'sya karomi tat || 93 ||
[Analyze grammar]

evaṃ svasyā mahadbhāgyaṃ jānāmi kṛṣṇasevane |
brahmānandaṃ mahānandaṃ sadā prāpnomi vai hareḥ || 94 ||
[Analyze grammar]

akṣare'pi pare dhāmni sevāprāptestu hetavaḥ |
akṣarasyā'dhigamanecchāvattvaṃ satataṃ nijam || 95 ||
[Analyze grammar]

ātmaniṣṭhatayā jñānaṃ bhagavanniṣṭhabhāvanā |
bhaktirbhagavataścāpi kṛṣṇanārāyaṇasya vai || 96 ||
[Analyze grammar]

māyāyā varjanaṃ nityaṃ divyasvātmavicintanam |
mṛṣājñānādivilayaḥ pramājñānodayastathā || 97 ||
[Analyze grammar]

snigdhatā māṃsatīnāthe pātivratyaṃ harau tathā |
satsaṃgaḥ sādhusevā ca śrīkṛṣṇārādhanā sadā || 98 ||
[Analyze grammar]

evamādibhirhetubhiścākṣaraṃ dhāma labhyate |
tatra kṛṣṇasnehapātrībhūtā prāpnoti sevanam || 99 ||
[Analyze grammar]

kṛṣṇāptau svārthadārḍhyaṃ vai yasyāstu vartate sadā |
sā śrīkṛṣṇaṃ prabhuṃ kāntaṃ prāpnotyeva na muñcati || 100 ||
[Analyze grammar]

harermāhātmyajñānena jayatyeva hare priyā |
harau prītimatī patnī vivardhate'tisadguṇaiḥ || 101 ||
[Analyze grammar]

śrutvā kṛṣṇaguṇān kṛṣṇaṃ cintayet kṛṣṇakāminī |
viniścinuyāt hṛdaye pārvatīśaṃ narāyaṇam || 102 ||
[Analyze grammar]

taṃ tu bhuñjīta satataṃ divyaṃ pratyakṣatāṃ gatam |
sa eva śrīharerbodhyaḥ prasādo bhoganāmakaḥ || 103 ||
[Analyze grammar]

raṃke vā rājasadṛśe samā prasannatā hareḥ |
patrapuṣpārpaṇādyaiśca drutaṃ kṛṣṇaḥ prasīdati || 104 ||
[Analyze grammar]

śraddhāsnehapremabhaktyādibhiḥ śīghraṃ prasīdati |
ityevaṃ badrike bālayoginī mātaraṃ prati || 105 ||
[Analyze grammar]

bahudhoktvā sthitiṃ svīyāṃ virarāma harau kṣaṇam |
punaśca bahirāgatya prabhokṛṣṇeti sañjagau || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bālayoginīgītāyāṃ bālayoginyā kathitānāṃ bālayogadharmāṇāṃ nirūpaṇamityādināmā trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 13

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: