Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
pārvatike śṛṇu badrīpriye ca bālayoginī |
sā''ha mātre dharmabhṛtaṃ vartanaṃ śīlayoṣitām || 1 ||
[Analyze grammar]

yā satī śrīpatiṃ prāpya vartate sā vadhūriti |
sarvasvā'rpaṇaśīlā ca kṛṣṇadharmā matā hi sā || 2 ||
[Analyze grammar]

kṛṣṇaṃ kāntaṃ nijaṃ dehaṃ tathā sarvendriyāṇyapi |
ekīkṛtyā'ntaḥkaraṇairabhinnā jāyate sadā || 3 ||
[Analyze grammar]

ākṛṣṭā śrīpatau nityaṃ loṣṭhaṃ vai cumbake yathā |
tathā jāyeta magnā vai samādhau ca nimajjati || 4 ||
[Analyze grammar]

tatra koṭyarkabhāvyāptaṃ kṛṣṇaṃ kāntaṃ samīkṣate |
kṛṣṇā'bhinnasvarūpā sā yogasiddhā tapasvinī || 5 ||
[Analyze grammar]

bahurūpadharā divyā jāyate bālayoginī |
śṛṇoti dhāmaśabdān sā brahmāṇḍāni ca paśyati || 6 ||
[Analyze grammar]

tathā svābhāvikā'nantaiśvaryāḍhyā jāyate sadā |
yatra dātuṃ samicchet svadarśanaṃ svecchayā tu sā || 7 ||
[Analyze grammar]

tatra tatrā''virbhavati kṛṣṇavat kṛṣṇakāminī |
yathā kṛṣṇastathā kārṣṇī vyāpinī jāyate parā || 8 ||
[Analyze grammar]

tasyā yogāt kupātraṃ yā nārī kṛṣṇātirekiṇī |
vimukhāpi bhavet sadyaḥsamādhisthā kṛpākṛṇāt || 9 ||
[Analyze grammar]

vimucyate sadya eva sevayā kṛṣṇayoṣitām |
mahāpāpānmucyate'pi sādhvīsevāparāyaṇā || 10 ||
[Analyze grammar]

atipuṇyavatī bodhyā tīrtharūpā hi sādhvikā |
sādhvīsaṃyogamāpannā sādhvī satī prajāyate || 11 ||
[Analyze grammar]

daivīyogād bhaved daivī divyā muktānikā satī |
anugraho'sti daivītve hetuḥ sādhvyāḥ kuyoṣiti || 12 ||
[Analyze grammar]

sevayā sādhavaḥ sādhvyastoṣaṇīyāḥ sadā tviha |
prasādanīyāḥ sarvadānaiśca mokṣapradā yataḥ || 13 ||
[Analyze grammar]

kṛṣṇamado hi sādhūnāṃ bhaktisnehamado'pi ca |
tanmadenā''śritāṃ sādhvīṃ madayanti hi sādhavaḥ || 14 ||
[Analyze grammar]

kṛṣṇadhyānaikahṛdayāḥ kṛṣṇanārāyaṇe ratāḥ |
kṛṣṇe cānyān veśayanti kārṣṇān kurvanti sarvathā || 15 ||
[Analyze grammar]

kṛṣṇetaraṃ sarvasṛṣṭisukhaṃ necchanti sādhavaḥ |
mamā'pi mātaḥ kṛṣṇasya sukhaṃ prarocate'nvaham || 16 ||
[Analyze grammar]

tadanyannirayaistulyaṃ bhāsate duḥkhamulbaṇam |
yatra nāsti prabhākāntastatra duḥkhaṃ hi māyikam || 17 ||
[Analyze grammar]

yatrāsti mādhavīsvāmī tatrā''nando hi śāśvataḥ |
jitendriyatā sā mātaḥ kṛṣṇe yadindriyasthitiḥ || 18 ||
[Analyze grammar]

yāvadarthaṃ praseveta kṛṣṇānvitaṃ jitendriyā |
kṛṣṇasya bahudhā bhaktyā tasyā dināni yānti vai || 19 ||
[Analyze grammar]

nivṛttidharmaniratā sā kṛṣṇārthapravṛttikā |
niḥsaṃgā pramadā cāste badhyate na hariṃ vinā || 20 ||
[Analyze grammar]

haryājñayā kriyāyāṃ sā vartamānā'pi nirguṇā |
nirvikārā bāhyarūpe jaḍevā'ntastu sanmatiḥ || 21 ||
[Analyze grammar]

kṛṣṇatadbhaktasambandhipravṛttau niratā hi sā |
nivṛttidharmiṇī saiva bhaktiyuktā ca muktigā || 22 ||
[Analyze grammar]

kṛṣṇamṛte kriyā sarvā cāstyadhogatidāyinī |
kṛṣṇārthakṛtasarvasvā tyāginī cottamā hi sā || 23 ||
[Analyze grammar]

pravṛttau vartamānāyāḥ kṛṣṇārthāṃ ca satāṃ kṛte |
hareḥ kṛpāpātrikāyāḥ kriyā na bandhadāyinī || 24 ||
[Analyze grammar]

iṣṭaḥ patistu bhagavān kṛṣṇanārāyaṇo hariḥ |
rādhāprajñāpāśavatībadrīlakṣmīramāpatiḥ || 25 ||
[Analyze grammar]

akṣare cāpi goloke vaikuṇṭhe badarīvane |
vartate śrīmahārājaḥ kṛṣṇanārāyaṇaḥ patiḥ || 26 ||
[Analyze grammar]

sa evā'nantakoṭyaṇḍasargasthityantakārakaḥ |
vāsudevādirūpaḥ saḥ keśavādisvarūpadhṛk || 27 ||
[Analyze grammar]

pratyakṣaḥ sa narākāraḥ koṭyarbudābjaśaktidhṛk |
kṣetre kuṃkumavāpyāṃ vai bālakṛṣṇo virājate || 28 ||
[Analyze grammar]

badaryāṃ śrīnaranārāyaṇaḥ so'pi virājate |
tasya śaktiḥ śīlasādhvī saivā'sti bālayoginī || 29 ||
[Analyze grammar]

tasyā dharmā mama dharmā mātarviddhi sadā śubhāḥ |
narākṛterbhagavato līlāḥ śravyā hi mokṣadāḥ || 30 ||
[Analyze grammar]

kāmakrodhādibhāvena yena kena bhayādinā |
snehena svārthabhāvena kṛṣṇaṃ prāptā hi nirguṇāḥ || 31 ||
[Analyze grammar]

nirguṇaṃ janmakarmādi caritre śrīpateḥ prabhoḥ |
anādiśrīkṛṣṇanārāyaṇasparśo'pi nirguṇaḥ || 32 ||
[Analyze grammar]

viditvā nirguṇaṃ nārāyaṇaṃ yātyakṣaraṃ padam |
kṛṣṇalīlāḥ kṛṣṇabhaktairākṛṣṭaidivyatāṃ gataiḥ || 33 ||
[Analyze grammar]

vidhātavyāḥ smaraṇārthaṃ bādhikā yā na dehinām |
lokānāṃ darśanārthaṃ vai sphūrtyarthaṃ bhaktiśālinām || 34 ||
[Analyze grammar]

pāpināṃ pāpanāśārthaṃ dhyānārthaṃ snehināṃ tathā |
idaṃkārasmaraṇārthaṃ līlāḥ kāryā hareranu || 35 ||
[Analyze grammar]

nāṭakādi prakartavyaṃ kṛṣṇabhaktivivardhakam |
yathākathañcijjīvānāṃ kṛṣṇabhaktirbhaviṣyati || 36 ||
[Analyze grammar]

gurogauṃravabodhārthaṃ bhartavyaṃ supradarśanam |
vidheyadarśanaṃ cāpi yojanīyaṃ harerapi || 37 ||
[Analyze grammar]

evaṃ vai śrīkṛṣṇalagnacittānāṃ mokṣaṇaṃ bhavet |
pṛthivyāṃ naradehānāṃ sārthakyaṃ yoṣitāṃ tathā || 38 ||
[Analyze grammar]

kṛṣṇalīlādarśanena jāyate śreya ityapi |
kṛṣṇastasya bhaktimanto bhaktāḥ śreyaskarāstu ye || 39 ||
[Analyze grammar]

teṣāṃ divyacamatkāralīlāḥ kāryā janairbhuvi |
mumukṣūṇāṃ yathā bhaktirvivardheta viśeṣataḥ || 40 ||
[Analyze grammar]

vivekena śarīrādau nispṛhatvaṃ yathā bhavet |
ekasmin śrīpatau sārarūpe svātmā yathā laget || 41 ||
[Analyze grammar]

saccidānandarūpasya harerdāsyaṃ yathā bhavet |
tyāgo bhaktirdivyatā ca bhaveyuśca yathā sadā || 42 ||
[Analyze grammar]

tathā kṛṣṇacaritrāṇi tvanukāryāṇi nā'nyathā |
darśanaiḥ spārśanairbhāvairmuktiḥ syād dehināṃ yataḥ || 43 ||
[Analyze grammar]

brahmībhūtāśca divyāṃgāste na yānti punarbhave |
āvirbhavanti celloke svātantryeṇa harīcchayā || 44 ||
[Analyze grammar]

teṣāṃ tu viṣayā divyā bhavanti bhagavanmayāḥ |
vartante te prahitvaiva dehatrayasya bhāvanām || 45 ||
[Analyze grammar]

saccidānandarūpe sve cintayanti hariṃ patim |
harerbalāttu teṣāṃ vai hṛtyu copaśamasthitiḥ || 46 ||
[Analyze grammar]

vartate'to na viṣayāḥ praveṣṭuṃ tatra vai kṣamāḥ |
ye tvāyānti bhavantyeva divyāste bhagavanmayā || 47 ||
[Analyze grammar]

kṛṣṇasya ca satāṃ sevāparā divyā tathā bhavet |
sthitiṃ copaśamākhyāṃ ca labhate śrīpatau sadā |
vivekinyāṃ tu dāsyāṃ vai prīyante sutarāṃ hi te || 48 ||
[Analyze grammar]

prīṇanāttu satāṃ sādhvyā nopasargā bhavanti hi |
ātmano divyatāṃ jñātvā modate sā narāyaṇī || 49 ||
[Analyze grammar]

ātmaniṣṭhā tathā mātaḥ kṛṣṇaniṣṭhā tu dehinaḥ |
pakṣau dvāvambare gantuṃ cidākāśe hi cetanau || 50 ||
[Analyze grammar]

vijñānaṃ sneha evaitau parameśaprasañjakau |
snehaḥ svapne suṣuptau ca turyāyāṃ kṛṣṇayojakaḥ || 51 ||
[Analyze grammar]

pātivratyaṃ vinā naiva mātaḥ kṛṣṇo'nusajjate |
dāsyaṃ vinā na vai kṛṣṇo dāsīṃ gṛhṇāti vakṣasi || 52 ||
[Analyze grammar]

dāsyaṃ tu sarvathā cājñākaraṃ kintu nijārthakam |
pātivratyaṃ tu kṛṣṇasyārthakaṃ svārthavivarjitam || 53 ||
[Analyze grammar]

dāsyācchreṣṭhaṃ pātivratyaṃ patyarthaṃ sarvathā'rpaṇam |
tadadhīnatvamevedaṃ patnīva gṛhabandhanam || 54 ||
[Analyze grammar]

dāsyaṃ yāvanmano magnaṃ tāvat snehāt pravartate |
mano viyuktaṃ ced dāsyā dāsītvaṃ vigamāyate || 55 ||
[Analyze grammar]

ato vadhvā vadhūṭītvaṃ pātivratyaṃ praśasyate |
sarvasādhanamūrdhanyaṃ svāmivrataṃ praśasyate || 56 ||
[Analyze grammar]

hareḥ prasannatāprāptyai hareḥ prāptyai tu yoṣitā |
āntaraṃ dīyate lakṣmīpataye tu yayā tayā || 57 ||
[Analyze grammar]

prāpta eva hariḥ kāntaḥ sādhitaśca nijīkṛtaḥ |
āntaraṃ sarvathā dānaṃ svāmitāmarjayatyanu || 58 ||
[Analyze grammar]

svāmitvaṃ durlabhaṃ mātaḥ kṛṣṇe prākṛtayoṣitām |
svāminītvaṃ tu sutarāmapuṇyāyā na jāyate || 59 ||
[Analyze grammar]

māṇikītvaṃ ca rādhātvaṃ lakṣmītvaṃ badarītvakam |
akṣare cāpi goloke vaikuṇṭhe badarīvane || 60 ||
[Analyze grammar]

bahusnehena kṛṣṇasya parayā kṛpayā'rjyate |
bhaktiryathā parokṣe vai deve bhavati dehinām || 61 ||
[Analyze grammar]

tathā sākṣāddharau kānte gurau kāryā hi yoṣitā |
tasyāḥ sarve prasiddhyanti divyādyarthā hi śāśvatāḥ || 62 ||
[Analyze grammar]

satāṃ yogāddhareryogād guroryogāt punaḥ punaḥ |
prāptavyaṃ labhyate sarvaṃ paraṃ padaṃ kṛtārthatā || 63 ||
[Analyze grammar]

sneho'sti madhunā tulyaḥ kṛtaḥ kṛṣṇe tu mokṣadaḥ |
kṛṣṇayogena kāminyāḥ sanmātraṃ brahma bhāsate || 64 ||
[Analyze grammar]

ātmā brahmatvamāpnoti kāmanā nāvaśiṣyate |
abhyāsavaśataḥ kṛṣṇe brahmaṇi brahmatāṃ vrajet || 65 ||
[Analyze grammar]

brahmībhūtāyāstu patnyāḥ kṛṣṇe kārṣṇeṣu cānvaham |
sneharasaḥ pravarteta sauhārdaṃ ca pramodanam || 66 ||
[Analyze grammar]

harerguṇākṛṣṭacittāḥ śrīrlakṣmīḥ mādhavī priyā |
māṇikyā rādhikā badrī kurvanti haritoṣaṇam || 67 ||
[Analyze grammar]

harerdayānidheryogāddhariṇyastāḥ sadā'bhavan |
hareḥ satāṃ sevayā tā nārāyaṇyo'bhavan sadā || 68 ||
[Analyze grammar]

nāsāṃ kṛṣṇaṃ vinā cānyad rocate bhayadaṃ na ca |
nārāyaṇīnāṃ sarvāsāṃ vaśe sarvaṃ pravartate || 69 ||
[Analyze grammar]

etādṛśyastu yā nāryaḥ kṛṣṇakānte śamaṃ gatāḥ |
kṛṣṇasaṃyogadārḍhyena yātāstāḥ paramāṃ gatim || 70 ||
[Analyze grammar]

yānti tathā'kṣaraṃ dhāma paraṃ sarvārthapūrakam |
prākṛtā api dehinyaḥ kimu dāsyādiśobhanāḥ || 71 ||
[Analyze grammar]

dehe tvātmā''tmani śrīśo vartate puruṣottamaḥ |
bhaktāyāḥ paramaṃ prītiṃ vīkṣya bahiḥ sa vartate || 72 ||
[Analyze grammar]

dadātyānandamutkṛṣṭaṃ nijasaṃgamasaṃbhavam |
ramate ramayatyeva cāśliṣyannijamūrtikam || 73 ||
[Analyze grammar]

snehamāhātmyasaṃvyāptā sevā vighnairna hīyate |
pātivratyaṃ kathaṃ nityādhīnaṃ tvabhibhaved dṛḍham || 74 ||
[Analyze grammar]

tannāmasmaraṇāt tasya kīrtanāttasya saṃsmṛteḥ |
tatpraṇāmāttasya saṃgāttasya sparśāttadaṃkanāt || 75 ||
[Analyze grammar]

tadaṃśadhāraṇāttasya śayyāvāsāttadanvayāt |
taddarśanāttadramaṇāt śvādā'pi savanāyate || 76 ||
[Analyze grammar]

gaṇikā'pi tasya saṃgānmuktāsu gaṇanāyate |
kiṃ punaḥ pātivratyena dāsyena sevikā vadhūḥ || 77 ||
[Analyze grammar]

aho śvādā pramākṛṣṇa nāmayuktā garīyasī |
aho tapāṃsi yajñāśca tīrthāni ca vratāni ca || 78 ||
[Analyze grammar]

kṛṣṇakāntasya nānaiva caritārthāni sarvaśaḥ |
hareḥ sarveśvarasyaiva nāmnā nirbhayatā bhavet || 79 ||
[Analyze grammar]

dehināṃ kṛṣṇakṛṣṇetigṛhṇatāṃ bhīrnivartate |
sevayā pādamūle vai viśatyeṣā'kutobhaye || 80 ||
[Analyze grammar]

mahatāṃ sevayā kṛṣṇe praveṣṭuṃ kṣaṇa āpyate |
sakāmā'pekṣayā mātarniṣkāmāyā mahatsukham || 81 ||
[Analyze grammar]

kṛṣṇārthaṃ tu sakāmā'pi niṣkāmā parikīrtitā |
ananyabhaktā sādhvīyaṃ kṛṣṇetaranna vāñchati || 82 ||
[Analyze grammar]

śreyase sā hariṃ prāptā tato hariḥ prasīdati |
śreyo'rthayā subhaktyā śrīharistūrṇaṃ prasīdati || 83 ||
[Analyze grammar]

sākṣātkṛṣṇe prasanne siddhyanti sarvamanorathāḥ |
sukhado nijabhaktānāṃ kṛṣṇaḥ kārṣṇā na cetarāḥ || 84 ||
[Analyze grammar]

ataścātmamatiḥ kāryā kṛṣṇe kārṣṇeṣu sarvathā |
tatpārśvaṃ sarvathā grāhyaṃ rakṣyaṃ dṛḍhaṃ nijaṃ yathā || 85 ||
[Analyze grammar]

soḍhavyaṃ svāpamānādi mṛtyurvā pārśvarakṣiṇā |
teṣu prītirviśeṣeṇa kartavyā dehato'dhikā || 86 ||
[Analyze grammar]

abhāvo na grahītavyasteṣāṃ mātaḥ kadācana |
evaṃvidhāyā bhaktāyā bhayaṃ nāsti yamādijam || 87 ||
[Analyze grammar]

tāṃ nābhibhavituṃ śaktā mahākālādayo'pi hi |
ataḥ kṛṣṇe mano yojyaṃ vajrabhūvajrakīlavat || 88 ||
[Analyze grammar]

evaṃ kṛṣṇamānasā tu dehe satyasti dhāmani |
kṛṣṇe kārṣṇeṣu yā maitrī sā'kṣarasya prayojikā || 89 ||
[Analyze grammar]

pārthakyaṃ kṛṣṇabhaktebhyo vighnaṃ tatra mahattaram |
niḥsnehena vartanaṃ ca dhāmato dūratāpradam || 90 ||
[Analyze grammar]

ātmajñānaṃ harerjñānaṃ bhaktānāṃ jñānamityapi |
gopuratrayamevā'sti harerdhāmni praveśane || 91 ||
[Analyze grammar]

santaḥ sādhvyaḥ sadā jñānatraye tiṣṭhanti sotsukāḥ |
sneho dāsyaṃ sevanaṃ ca trayaṃ cāntargatipradam || 92 ||
[Analyze grammar]

santaḥ sādhvyastrayaṃ labdhvā kṛṣṇāvāsaṃ prayānti hi |
sarvārpaṇaṃ pātivratyaṃ viśvāsaḥ śayanaṃ trayam || 93 ||
[Analyze grammar]

santaḥ sādhvyastribhiryānti śrīhareḥ śayanaṃ prati |
tādātmyaikarasaṃ te vai vidanti śayanaṃ gatāḥ || 94 ||
[Analyze grammar]

aparokṣānubhūtyā taṃ sākṣātpaśyanti sadrasam |
kāntaṃ kṛṣṇaṃ mahānandaṃ cānubhavanti tanmayāḥ || 95 ||
[Analyze grammar]

evaṃvidhānāṃ bhaktānāṃ saṃsāraḥ kiṃkariṣyati |
kriyāḥ sarvā bhavantyeṣāṃ divyā dehodbhavā api || 96 ||
[Analyze grammar]

brahmāṇḍanāśamāyāti bhaktānāśaṃ vrajanti na |
bhaktāstathāvidhā divyā modante'kṣaramandire || 97 ||
[Analyze grammar]

vṛndāvanaṃ sadā divyaṃ divyaṃ ca tulasīvanam |
badrīvanaṃ tathā divyaṃ divyā kuṃkumavāpikā || 98 ||
[Analyze grammar]

divyā sāketanagarī divyo vai rāsamaṇḍapaḥ |
gopyo divyā brahmapatnyo divyā haripriyāḥ sadā || 99 ||
[Analyze grammar]

divyāste tvakṣare loke cā'trāpi santi cā'pṛthak |
brahmapriyāḥ sadā divyā divyakāntena divyatā || 100 ||
[Analyze grammar]

kṛṣṇo divyaśca taddhāma divyaṃ vyāpakamatra ca |
tatra ye ye sevakāścā''layā bhogā vibhūtayaḥ || 101 ||
[Analyze grammar]

divyā eva tato mātardivyeyaṃ bālayoginī |
tvaṃ divyā vartase nityaṃ mā bhautikīṃ vibhāvaya || 102 ||
[Analyze grammar]

śrīkṛṣṇaśaraṇaṃ prāptā divyā bhavanti dehinaḥ |
brahmībhūtā bhavantyeva sakhītvaṃ ca vrajantyapi || 103 ||
[Analyze grammar]

nārāyaṇītvaṃ śaktitvaṃ vrajanti kṛṣṇasevikāḥ |
viṣṇutvaṃ ca naratvaṃ ca vrajanti kṛṣṇasevakāḥ || 104 ||
[Analyze grammar]

evaṃ śrīkṛṣṇayogo'yaṃ mātaste kathito mayā |
ityuktvā virarāmaiva badri sā bālayoginī || 105 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bālayoginīgītāyāṃ nārīṇāṃ mahābhāgavatadharmāḍhyatādimattvamityādinirūpaṇanāmā dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 12

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: