Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
tato badrīpriye devi mātre śrībālayoginī |
paramaṃ vaiṣṇavayogaṃ prāha te kathayāmyapi || 1 ||
[Analyze grammar]

vaiṣṇavā viṣṇuvanmānyā mātaḥ sarvapravaiṣṇavaiḥ |
vaiṣṇavībhirviśeṣeṇa kṛṣṇavat kṛṣṇamūrtayaḥ || 2 ||
[Analyze grammar]

sarvathā viṣṇusambandhikriyāsveva hi te ratāḥ |
ātmanāṃ ca vaśe yeṣāmindriyāṇyāntarāṇyapi || 3 ||
[Analyze grammar]

brahmacaryaṃ harau yeṣāṃ brahmatā ca prabhau patau |
kṛṣṇaikacetaso bhaktā mānyāḥ pūjyā hariryathā || 4 ||
[Analyze grammar]

naite mānavatulyā vā suratulyā na cāpi te |
bhaktānikā na mānavyaḥ kamalāstā hi sarvathā || 5 ||
[Analyze grammar]

vaiṣṇavyaḥ sarvathā sevyā yoṣidbhiryoṣitastu tāḥ |
dharmāṃśe pāragāminyaḥ kṛṣṇāṃśe sarvavartanāḥ || 6 ||
[Analyze grammar]

haryarthaṃ lokalajjādyāvaraṇādivivarjitāḥ |
kṛṣṇetaropabhogādau doṣabhītisamavṛtāḥ || 7 ||
[Analyze grammar]

kārṣṇavaiṣṇavasevāyāṃ kṛṣṇavanmahimānvitāḥ |
māyābandhanahīnāśca divyatāmodabhojanāḥ || 8 ||
[Analyze grammar]

kṛṣṇārthadehadānāśca vaiṣṇavārthapravartanāḥ |
kārṣṇakuṭumbamodinyo vaiṣṇavīstrījanābhigāḥ || 9 ||
[Analyze grammar]

vaiṣṇavīmaṇḍalaśobhā vaiṣṇavīrucirañjitāḥ |
vaiṣṇavyo hṛdaye yāsāṃ sevyāstāḥ kṛṣṇavat sadā || 10 ||
[Analyze grammar]

rādhāvat kamalāvattāḥ sevyāśca māṇikī yathā |
badrikāvat prasevyāśca śrīrbhūlīlā satī yathā || 11 ||
[Analyze grammar]

lakṣmīvat padmāvatīvat sevyāstāśca prabhuḥ yathā |
lalitāvanmahālakṣmīvat sevyāstā haripriyāḥ || 12 ||
[Analyze grammar]

tāstu śubhā'śubhāśceṣṭāḥ kriyāḥ spṛśanti naiva ha |
śreyase dehināṃ doṣavilayāya vimuktaye || 13 ||
[Analyze grammar]

hariḥ prajāyate loke tadyogāttā vibandhanāḥ |
kṛṣṇavat kārṣṇavaccāpi kārṣṇīvaccāpi tāḥ sadā || 14 ||
[Analyze grammar]

divyāḥ sevyāstoṣaṇīyāḥ sevābhiścāntarārpaṇaiḥ |
asaṃkucitabhāvaiścā'nāvaraṇā'nuvartanaiḥ || 15 ||
[Analyze grammar]

sevāyāṃ naiva mānaṃ vā garvaṃ cāhaṃkṛtiṃ guṇam |
lajjāṃ cāvaraṇaṃ kuryād yā sā sakhī haripriyā || 16 ||
[Analyze grammar]

brahmapriyā sadā brāhmīmaṇḍalaṃ manute hṛdi |
kṛṣṇavat sevate cāpi sarvasvadānasatkṛtaiḥ || 17 ||
[Analyze grammar]

vinītā vaiṣṇavīnāṃ tu sannidhau sarvathā'malā |
ātmaprauḍhivihīnā ca brahmapriyā sadottamā || 18 ||
[Analyze grammar]

ānandamūrtau śrīkṛṣṇe divyā ānandavārdhayaḥ |
romṇi romṇi bhavantyeva cāṇau cā'ṇau samastaśaḥ || 19 ||
[Analyze grammar]

mānaṃ vihāya saṃsevyā ānandā divyacakriṇaḥ |
anyā''nandāḥ śeṣabhūtā sarvaśo'sya parātmanaḥ || 20 ||
[Analyze grammar]

sevayā samprasannasya prasīdanti hi sādhavaḥ |
satyevaṃ sarvakāmāśca pūrṇā bhavanti sevinām || 21 ||
[Analyze grammar]

kāmayet susatāṃ prasannatāṃ kṛṣṇasya sarvadā |
tadapriyaṃ prajahyācca prasannatā'varodhakṛt || 22 ||
[Analyze grammar]

prabhuṃ kṛṣṇaṃ vinā bandhanīyā na granthayo'parāḥ |
kṛṣṇaprasannatāsādhikāstu dhāryāstadāptaye || 23 ||
[Analyze grammar]

kṛṣṇanārāyaṇagranthiḥ parā granthirvivāhinī |
tayā tu grathitā baddhā brahmarṣiṇī samucyate || 24 ||
[Analyze grammar]

saiva priyā saiva patnī saiva bhāryā sadharmiṇī |
saiva svasvāminī kāntā bhagavadgranthiyoginī || 25 ||
[Analyze grammar]

premāmbaraprāntajāṃ tu granthiṃ prāpya parātmanaḥ |
vareṇyasya varārohā jāyate brahmarohiṇī || 26 ||
[Analyze grammar]

kṛṣṇārohā kṛṣṇapārśvā śrīkṛṣṇahṛdayā sakhī |
kṛṣṇe śayanamāpannā kṛṣṇānande pramajjati || 27 ||
[Analyze grammar]

tasyāḥ sambandhataścānyāḥ sakhyo'pi svāminaḥ sukham |
prāpnuvanti spṛhābhaktyā tatastathā bhavantyapi || 28 ||
[Analyze grammar]

kārṣṇyāḥ saṃsargayogena kārṣṇyo bhavanti kṛṣṇagāḥ |
vinā yatnaṃ prajāyante mātastā brahmayogagāḥ || 29 ||
[Analyze grammar]

tata eva hareryogād bālayoginya eva tāḥ |
nārāyaṇyaḥ prajāyante nārāyaṇārdhavigrahāḥ || 30 ||
[Analyze grammar]

kṛpayā sahayogena prajāyante haripriyāḥ |
ātmārpaṇena jāyante brahmapriyāḥ sadā priyāḥ || 31 ||
[Analyze grammar]

śuṣkacittā doṣadṛśyo na jāyante hareḥ priyāḥ |
pūrṇakāmo hi bhagavān pūrṇānandabharaḥ sadā || 32 ||
[Analyze grammar]

bhaktānāṃ sukhadāḥ kṛṣṇakāntaceṣṭā hi mokṣadāḥ |
pūrṇānandasya mātrābhiścānyasṛṣṭiḥ sukhānvitā || 33 ||
[Analyze grammar]

svātmārāmasya kṛṣṇasyā''rāmo nā'parapekṣakaḥ |
anyā''rāmāḥ kṛṣṇakāntā''pekṣakāḥ śāśvatāṃ'śakāḥ || 34 ||
[Analyze grammar]

evaṃmatyavahīnānāṃ bhavedajñānamulbaṇam |
mama bhogena kṛṣṇo'yaṃ sukhamānandamaśnute || 35 ||
[Analyze grammar]

itidoṣavatī mātarnaiva syāt mādhavapriyā |
sarvāvatāradhartṛtvaṃ veda yā svāminaḥ satī || 36 ||
[Analyze grammar]

sarvasaukhyapradātṛtvaṃ veda kṛṣṇasya bhāminī |
sā tadagre mānadoṣahīnā jāyeta tatpriyā || 37 ||
[Analyze grammar]

evaṃvidhāyāḥ satataṃ sāhacaryaṃ tu śārṅgiṇā |
kiṃkaryāṃ sarvadā syācca harerbhūriprasannatā || 38 ||
[Analyze grammar]

matsyasya jīvanaṃ vārṣu kiṃkaryā jīvanaṃ harau |
sukhaṃ divyaṃ bhāgavataṃ kiṃkaryā jīvane'sti vai || 39 ||
[Analyze grammar]

jīvanaṃ prāṇade kānte sukhaṃ cāpi ca mādhave |
ākarṣaṇaṃ taijasaṃ ca kānte prāṇaprade prabhau || 40 ||
[Analyze grammar]

kiṃkaryāḥ sarvathā cāsti mātaḥ śrīmādhavīśvare |
sarvaṃ svatvaṃ harau tasyāstasyāṃ svatvaṃ harestathā || 41 ||
[Analyze grammar]

tyāginī vā gṛhiṇī vā kṛṣṇe taikṣṇyaṃ paraṃ param |
yasyā āsvādasya tasyā brāhmītvaṃ śrītvamityapi || 42 ||
[Analyze grammar]

śīlavrataṃ brahmacaryaṃ tasyā evā'styakhaṇḍitam |
vairāgyaṃ cātmaniṣṭhatvaṃ tasyāḥ sādhvītvamityapi || 43 ||
[Analyze grammar]

nyāsinītvaṃ ca muktatvaṃ tasyā divyātvamityapi |
nārāyaṇītvaṃ kamalāsthānaṃ tasyāḥ sadā'kṣare || 44 ||
[Analyze grammar]

yasyāḥ prathamaṃ śravaṇaṃ māhātmyasya hareratha |
tataḥ snehodbhavaḥ prītistato melanavṛttayaḥ || 45 ||
[Analyze grammar]

ākarṣaṇaṃ sphuraṇaṃ ca tadākārātmavartanam |
suravānandapramodādivāñcchā tato'bhiyojanam || 46 ||
[Analyze grammar]

tataḥ prāptiḥ parokṣasya svapne vā sādhurūpiṇaḥ |
tataḥ sākṣādbhavet prāptirmahānandasya śevadheḥ || 47 ||
[Analyze grammar]

āśleṣaṇaṃ caikatānānandasparśādijaṃ sukham |
sarvaviṣayasaukhyaṃ ca svāmināthāt tadā''pyate || 48 ||
[Analyze grammar]

evaṃ bhavet kṛṣṇaratiḥ kṛṣṇapriyā kramātpurā |
satāṃ prasevayā kṛṣṇe bhaktyā tādātmyamāpnuyāt || 49 ||
[Analyze grammar]

satsevayā tvatiprītyā sarvaṃ sampadyate striyāḥ |
atiprītyaiva kṛṣṇe tā bhavanti rucivartanāḥ || 50 ||
[Analyze grammar]

vartanaṃ tyāgarūpaṃ tad divyaṃ nārāyaṇe'rpitam |
dehakriyāsu sarvāsu dehabhānavivarjitam || 51 ||
[Analyze grammar]

sādhyo nārāyaṇaḥ kṛṣṇaḥ kāntaḥ patirmayā'rjitaḥ |
bhāvanāḥ śrīharau kānte sarvā me santi nā'parāḥ || 52 ||
[Analyze grammar]

madāśrayasthitānāṃ ca tathaiva santi bhāvanāḥ |
tāsveva vāsato modo'nyatra dainyaṃ prasajyate || 53 ||
[Analyze grammar]

etādṛśīṃ sthitiṃ prāpya mano me modatetarām |
yo'kṣare rājate svāmī śrīkāntaḥ kānta eva me || 54 ||
[Analyze grammar]

avatārā bhavantyasya śreyase bahavo'pi hi |
sa eva bhagavān sākṣāt kṛṣṇanārāyaṇaḥ prabhuḥ || 55 ||
[Analyze grammar]

ākṣarībhirhi muktābhiḥ sevyamānapadāmbujaḥ |
kuṃkumavāpikākṣetre'smaddṛṣṭigocaro'sti saḥ || 56 ||
[Analyze grammar]

atyantakaruṇāpūrṇaḥ śrīmadgopālanandanaḥ |
kaṃbharāśrīsutaḥ kṛṣṇo bālakṛṣṇaḥ prabhuḥ patiḥ || 57 ||
[Analyze grammar]

sadā kiśorarūpaśca sarvakāmātikāmanaḥ |
sarvecchāpūrakaḥ kāntaḥ sarvāsāṃ pāvanaḥ patiḥ || 58 ||
[Analyze grammar]

taṃ prabhuṃ śuddhahṛdayā paśyatyeva hṛdambare |
varṇena vayasā kāntyā puṣṭyā śāntyā balena ca || 59 ||
[Analyze grammar]

yogyo'sti sarvakāntānāṃ samarthaḥ mādhavīpatiḥ |
anubhavitrī jānāti karapāśādhiśāyinī || 60 ||
[Analyze grammar]

divyaṃ kṛṣṇasya kāntasya sukhaṃ vācāmagocaram |
aparokṣaṃ vadhūrvetti vakṣaāśleṣapiṇḍitā || 61 ||
[Analyze grammar]

vadhvo bhavanti mātarvai kānte vividhavṛttayaḥ |
kāścit kāntasya hāsye syuḥ prasannā lagnavṛttayaḥ || 62 ||
[Analyze grammar]

kāścit kāntasya vai narmavākyeṣu miṣṭavṛttayaḥ |
kāścit kāntasya vai premapūrṇanetre'tivṛttayaḥ || 63 ||
[Analyze grammar]

kāścit kāntasya saundarye śṛgāre yauvane'tigāḥ |
kāścid bhāveṣu hāveṣu praśaṃsāyāṃ ca keliṣu || 64 ||
[Analyze grammar]

kāścidekāntaramaṇe kāścid viharaṇe bahiḥ |
kāścit prasannā jāyante dyūtajayaparājaye || 65 ||
[Analyze grammar]

kāścinmānapradāne ca kāścit sparśe sahādane |
kāścit sahāsane kāścidājñāyāṃ vartane tathā || 66 ||
[Analyze grammar]

kāścittu jalakelyādau kāścit puṣpāvabhūṣaṇe |
kāścit prasannā jāyante vāraṃ vāraṃ vilokane || 67 ||
[Analyze grammar]

kāścid yāne vimāne ca śayyāyāṃ ca nikuñjake |
kāścid vijane sajane bhavantyākṛṣṭavṛttayaḥ || 68 ||
[Analyze grammar]

kāścidvakṣaḥsamāśleṣe kāścit keśādiveśane |
kāścit pāne sugandhe ca kāścit tāmbulake priyāḥ || 69 ||
[Analyze grammar]

evaṃ kāścittu kalahe vaimanasye'tivṛttayaḥ |
rājasyo vāpi tāmasyo bhavantyākṛṣṭavṛttayaḥ || 70 ||
[Analyze grammar]

evaṃ bhāvavaśā vadhvo bhavanti kāntavṛttayaḥ |
kānto'pi bhagavān bhāvān vijñāyā''nandayatyapi || 71 ||
[Analyze grammar]

āntarastho bahistiṣṭhan yathābhāvaṃ nijapriyām |
samākarṣayati svasmin mahānandaṃ dadātyapi || 72 ||
[Analyze grammar]

divyānandabharākāraḥ sarvānandapayodadhiḥ |
pratyakṣakāntarūpaḥ śrīkṛṣṇanārāyaṇo'vati || 73 ||
[Analyze grammar]

tanmaryādāṃ mahāmuktā mahāmuktānikāḥ striyaḥ |
avatārāstathā vyūhā īśvarā īśanīstriyaḥ || 74 ||
[Analyze grammar]

surāḥ siddhāḥ satīvargāḥ sādhvyaśca sādhavo'malāḥ |
yoginyo yatayaḥ sarve pālayanti maheśvarāḥ || 75 ||
[Analyze grammar]

tanmaryādā mayā pālyā tatprītaye sadā śubhā |
sa eva lokajīvānāṃ tārako'kṣaranāyakaḥ || 76 ||
[Analyze grammar]

adhamoddhārakaḥ kṛṣṇasvāmī patitapāvanaḥ |
āśritāyā manovṛtteḥ pūraṇārthaṃ tathāvidhaḥ || 77 ||
[Analyze grammar]

svasya rītiṃ tirobhāvyā''śritavṛttiṃ dadhāti vai |
aho kṛpālutā tasyā''śritā''śrayitvamicchati || 78 ||
[Analyze grammar]

nijāyā api naijatvaṃ saṃvibhāvya pramodate |
dhanyā mātarhi sā nārī yā tathā vindati prabhum || 79 ||
[Analyze grammar]

yasyā nānyatra vai śraddhā rucirvā kāntamantarā |
puṃputrarasavittādimāyikā'hatamānasā || 80 ||
[Analyze grammar]

patyarthaṃ cānyamantrādau śraddhā yasyā na vidyate |
prabhuṃ kṛṣṇaṃ vinā yasyā rajanī rañjanī na vai || 81 ||
[Analyze grammar]

alaukikendrajālādipradarśayitṛmānave |
yasyā na gauravaṃ śraddhā jāyate harimantarā || 82 ||
[Analyze grammar]

mayi saccitsvarūpe svātmanyeva rājate hariḥ |
tatraiva tu camatkārāḥ siddhayaḥ santi matkṛte || 83 ||
[Analyze grammar]

labdhavyārthāḥ samastā me prabhau kānte bhavanti hi |
bhramo yena bhavedanyo'nyatra nārāyaṇetare || 84 ||
[Analyze grammar]

evaṃvidhā'timatimatpatnyāṃ prasannatāṃ vrajet |
prabhuśca prabhuvatpuṇyāḥ santo mahānta uttamāḥ || 85 ||
[Analyze grammar]

satpathasthā harerbhaktā yāsu prasannavṛttayaḥ |
tāsāṃ bhāgyaṃ mahaddivyaṃ tābhiḥ sāraḥ samarjitaḥ || 86 ||
[Analyze grammar]

athaivaṃ śrīkṛṣṇakāntasvāmyaṃke saṃniṣadya ca |
śrīkṛṣṇetarakoṭyabdheśvaramānaṃ na vāñcchati || 87 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇabhinne na mohanam |
naranārāyaṇasyeva mohanaṃ na striyāṃ nare || 88 ||
[Analyze grammar]

patiḥ ṛṣirnaranārāyaṇo me tāpasaḥ prabhuḥ |
śīlavrato mahāmāyāpāravartī himālaye || 89 ||
[Analyze grammar]

nirmoho vartate mātarbadarīvanabhūtale |
tathā'haṃ tāpasī mātarbadarīnāthabadrikā || 90 ||
[Analyze grammar]

varte'haṃ mokṣaśūnyā'tra gṛhe te bālayoginī |
sadā śīlavratā kanyā lokakalyāṇakāriṇī || 91 ||
[Analyze grammar]

matphalaiḥ ṛṣayo yānti vinirdhūtā'ghakoṭayaḥ |
madakṣaraṃ paraṃ dhāma svāmino me'kṣaraṃ padam || 92 ||
[Analyze grammar]

vyasanaṃ me harerjātaṃ tadvinā na kṣaṇaṃ mama |
kevalaṃ vidyate mātarviśiṣṭaṃ tena vidyate || 93 ||
[Analyze grammar]

snehatādātmyatanvā me līnatā svāmini prabhau |
sadā'sti tadvinā mātarnāhaṃ bhavāmi sākṛtiḥ || 94 ||
[Analyze grammar]

sarvāvasthāsu sukhadaṃ sarvalokeṣu rakṣakam |
prabhuṃ kṛṣṇaṃ priyaṃ kāntaṃ kathaṃ muñcāmyasusthitam || 95 ||
[Analyze grammar]

ādhāramātmanaḥ kṛṣṇanārāyaṇaṃ sukhāspadam |
śrīlakṣmīmāṇikīsevyaṃ lalitāvaramuttamam || 96 ||
[Analyze grammar]

prabhuṃ nāthaṃ badarīśaṃ pāśavatīpatiṃ harima |
sarvadā śrīmahālakṣmīsevitaṃ pūjitaṃ tathā || 97 ||
[Analyze grammar]

kambharāśrīśvarīdhyātaṃ lālitaṃ pālitāṃ tayā |
prāptaṃ kathaṃ vimuñcāmi vada mātarmanīṣayā || 98 ||
[Analyze grammar]

na śaithilyaṃ harau me'sti na māyāyāṃ pravartanā |
nā'nyadehe ratirme'sti vadā'nyaṃ cintayāmi kim || 99 ||
[Analyze grammar]

ityuktvā virarāmā'sau badrīśi bālayoginī |
mātā bhāgyaṃ nijaṃ mene dhanyaṃ sureśvarī satī || 100 ||
[Analyze grammar]

vyacintayaddhareḥ prāptyai putrītaḥ sādhanānyapi |
āśīrvādān dadau putryai jñātvā tāṃ badarīśvarīm || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bālayoginīgītāyāṃ paramavaiṣṇavīyogavivecananāmā caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 14

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: