Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
tataḥ sureśvarī mātā punaḥ papraccha kanyakām |
kathaṃ prāpyeta bhagavān punarme vada vistarāt || 1 ||
[Analyze grammar]

ityuktā sā punaḥ prāha prasannā bālayoginī |
tatsarvaṃ te kathayāmi śṛṇu badrīrame hitam || 2 ||
[Analyze grammar]

mātaḥ prāpyo bhavet kṛṣṇanārāyaṇo'tisevayā |
dāsyena snehapūreṇa tadarthārpaṇakarmabhiḥ || 3 ||
[Analyze grammar]

dehastasya kṛte kāryastadarthānīndriyāṇyapi |
tadarthaṃ mānasaṃ cāhaṃ cittaṃ buddhistadarthikā || 4 ||
[Analyze grammar]

kāmo modaḥ pramodaścotsavo mahastadarthakāḥ |
ramaṇaṃ svapanaṃ keliḥ sparśaḥ śayyā tadarthikāḥ || 5 ||
[Analyze grammar]

antaraṃ vā bahiścāpi rahasyaṃ ca tadarthakam |
guptaṃ prakāśaṃ sarvaṃ vā tadarthaṃ kāryamañjasā || 6 ||
[Analyze grammar]

tena labhyeta kamalākāntaḥ kāntatayā prabhuḥ |
mayā tadarthaṃ sarvaṃ vai kṛtaṃ cāharniśaṃ mama || 7 ||
[Analyze grammar]

miliṣyatīti bhagavān bhaktāyāḥ snehapāśavān |
bhagavantaṃ hṛdaye me paśyāmi saṃsmarāmi ca || 8 ||
[Analyze grammar]

śayane bhojane yāne mātaḥ paśyāmi taṃ manāk |
hasamānaṃ kvacit kāntaṃ cāhvayantaṃ nijāntike || 9 ||
[Analyze grammar]

ramamāṇaṃ rāmaye taṃ ramamāṇā hi tanmayī |
sa evaṃ me vyavasthāsu sahayukto vibhāvyate || 10 ||
[Analyze grammar]

nainaṃ tyaktvā paraṃ kaṃcit smarāmi mātaranvaham |
khānapānagatisthānaśayanaśravaṇādiṣu || 11 ||
[Analyze grammar]

tameva śrīprabhākāntaṃ praseve sahayoginī |
ramābhartuśca sādhūnāṃ kṛpayā'haṃ tathāvidhā || 12 ||
[Analyze grammar]

āhāraniyamaṃ prāptā nārāyaṇe parātmani |
ātmanaḥ saṃyamaṃ prāptā mālatīśe parātmani || 13 ||
[Analyze grammar]

etādṛśī sadā sādhyā kṛṣṇekāntikatā sthirā |
sarvābhiścāpi nārībhistadā mokṣaḥ kare sthitaḥ || 14 ||
[Analyze grammar]

brahmacaryavrataṃ tadvai yadvai brahmaṇi kāmanā |
brahmacaryavratenaiva dharmāḥ siddhyanti sarvaśaḥ || 15 ||
[Analyze grammar]

mukhyaṃ kāryaṃ kṛṣṇayogo nārīṇāṃ sarvadottamaḥ |
divyatā''pādako mātarmokṣastena prajāyate || 16 ||
[Analyze grammar]

śrīkṛṣṇe kāntavṛttiryā parāvarttyā na sā kvacit |
poṣaṇīyā sādhusaṃgāt prayatnena hi yoṣitā || 17 ||
[Analyze grammar]

kṛṣṇasyā'rucikṛd yattat parāvṛttyaṃ drutaṃ khalu |
aprasādakaro bhāvastyājyo nisargajo'pi vai || 18 ||
[Analyze grammar]

nityaṃ sadanurodhena vartitavyaṃ suyoṣitā |
sā jāyate saṃgayogyā divyamuktipradāyinī || 19 ||
[Analyze grammar]

dehābhimānaṃ mānaṃ vā tyājyaṃ kṛṣṇāntike sadā |
evaṃvidhāyā bhaktāyā śreyaḥsiddhirbhavediha || 20 ||
[Analyze grammar]

satsaṃgastādṛśīnāryāḥ kartavyaḥ śreyasāmpradaḥ |
yā kṛṣṇe yojayet snigdhā saiva mātā pitā prabhuḥ || 21 ||
[Analyze grammar]

yā kṛṣṇaṃ smārayennaiva yojayenna pareśvare |
śreyohetuṃ bodhayenna śaithilyaṃ darśayeddharau || 22 ||
[Analyze grammar]

doṣān pradarśayet satsu śrīkṛṣṇe durguṇāṃstathā |
pātayed bhagavadyogāt sā saṃgārhā na sarvathā || 23 ||
[Analyze grammar]

tasyā vacanaṃ mānyaṃ na stheyaṃ sākaṃ tayā na ca |
nirayāṇāṃ pradātrī yā sā na mātā śubhāvahā || 24 ||
[Analyze grammar]

kṛṣṇaścyaveta yadvākyānmānyaṃ tasyā vaco nahi |
kutarkāścet hṛdaye'pi bhaveyuḥ kṛṣṇabādhakāḥ || 25 ||
[Analyze grammar]

tadā kṛṣṇasya satataṃ kartavyaṃ kīrtanaṃ śubham |
prārthanīyo'pi bhagavān dīnabandhurdayārṇavaḥ || 26 ||
[Analyze grammar]

hare nārāyaṇa kṛṣṇa tavā'smi pāhi māmiha |
satāṃ nāmāni divyāni kīrtanīyāni vai tathā || 27 ||
[Analyze grammar]

ātmaniṣṭhā tathā kṛṣṇaniṣṭhā kāryā dṛḍhā sadā |
divyatā ca bhavecchreṣṭhā kutarkāṇāṃ vināśinī || 28 ||
[Analyze grammar]

kṛṣṇasyākārasaṃsphūrtiryathā syāt kāryameva tat |
yatra rūpe na vai kṛṣṇo draṣṭavyaṃ rūpameva na || 29 ||
[Analyze grammar]

yatra gandhe na vai kṛṣṇo ghrātavyo gandha eva na |
yatra sparśe na vai kṛṣṇaḥ spraṣṭavyaḥ sparśa eva na || 30 ||
[Analyze grammar]

yatrā''nande na vai kṛṣṇa ānandayitavya eva na |
yatra svāde na vai kṛṣṇa āsvādanīya eva na || 31 ||
[Analyze grammar]

yatra svāpe na vai kṛṣṇaḥ svapitavyaṃ na tatra ha |
yatra sthāne na vai kṛṣṇaḥ sthātavyaṃ tatra naiva ca || 32 ||
[Analyze grammar]

yatra veṣe harirnāsti veṣo viṣāyate mama |
yatra tattve na vai kṛṣṇaḥ sarvaṃ duḥkhāyate mama || 33 ||
[Analyze grammar]

īdṛgbhāvādisaṃsiddhyā kṛṣṇaḥ siddhyati kāntavat |
īdṛk śrīkṛṣṇayogena mātarmuktā bhavāmyaham || 34 ||
[Analyze grammar]

muktayā ca mayā nityaṃ sevyate parameśvaraḥ |
evaṃvidhā brahmavettrī paramāpnoti māpatim || 35 ||
[Analyze grammar]

bhaktyāśrayaṃ parabrahma pratyakṣaṃ puruṣottamam |
bhaktyā tvananyayā mātaścāpnoti kṛṣṇakāminī || 36 ||
[Analyze grammar]

pṛthivī strī sadā bodhyā bījapradaḥ patiḥ prabhuḥ |
sarvā nāryaḥ kṛṣṇapatnyaḥ pārthivyo mādhavāṃganāḥ || 37 ||
[Analyze grammar]

akṣaraṃ cāvatārāśca muktā muktānikāstathā |
īśvarāśca surā māyā tattvāni cetanāstathā || 38 ||
[Analyze grammar]

śarīraṃ yasya kṛṣṇasya śarīraṃ tvaṃganātmakam |
sa kṛṣṇaḥ sarvatattvātmā sarvarūpapatiḥ prabhuḥ || 39 ||
[Analyze grammar]

puruṣottamarūpaḥ sa brahmapureśvaro naraḥ |
anantaiśvaryasampannaḥ sākṣāt sevyo'sti naḥ patiḥ || 40 ||
[Analyze grammar]

evaṃ jñānaṃ parajñānaṃ muktisādhanamuttamam |
pūrṇajñānavatī sā syāt kṛṣṇasyaiva hi kāminī || 41 ||
[Analyze grammar]

cāñcalyavarjitā syāt sā kṛṣṇetarasmin sarvathā |
kṛṣṇe netraṃ yojanīyaṃ tvak kṛṣṇe śrīrameśvare || 42 ||
[Analyze grammar]

hastapādāstathā kṛṣṇe yoktavyāḥ mādhavīśvare |
indriyāṇi samastāni yoktavyāni rameśvare || 43 ||
[Analyze grammar]

cāñcalyaṃ sarvathā kṛṣṇe lagnaṃ sthirataraṃ bhavet |
śraddhāyāstāratamyena yatnaśaithilyayogataḥ || 44 ||
[Analyze grammar]

tāratamyaṃ sthiratve'pi harau bhaktasya saṃbhavet |
satsevāyāṃ parā śraddhā yasyāstasyā harāvapi || 45 ||
[Analyze grammar]

bhavatyeva na sandehaḥ sā divyā jāyate drutam |
lakṣmīnārāyaṇasaṃhitāyāstu satkathā muhuḥ || 46 ||
[Analyze grammar]

śrotavyāstābhirudayo bhakteḥ snehasya jāyate |
harau snigdhā hariṇyeva nārāyaṇī prajāyate || 47 ||
[Analyze grammar]

gāḍhaḥ sneho harau nityaviyogā'sahanātmakaḥ |
jāyate yoṣito yasyāḥ sā svābhīṣṭaviyojane || 48 ||
[Analyze grammar]

prāṇān jahyād vinā kṛṣṇaṃ sarvaṃ tasyā viṣāyate |
vikalā jāyate kṛṣṇaṃ vinā saukhyaṃ labheta na || 45 ||
[Analyze grammar]

raktā'sthimalamāṃsādibhṛteṣu sarvadehiṣu |
virāgabhāvamāpannā sthairyaṃ naiti hi kutracit || 50 ||
[Analyze grammar]

puruṣā durlabhā naiva śreyo'dhvaparipanthinaḥ |
saṃsārabhramadātāraḥ paratrā'tra ca duḥkhadāḥ || 51 ||
[Analyze grammar]

duṣpūrakāmāḥ sarvasvahartāro na hitāḥ pare |
bahujanmasu bhuktāste muhurjanmapradā narāḥ || 52 ||
[Analyze grammar]

eka eva hi satsaṃgaḥ śrīkṛṣṇo mokṣado mama |
taṃ vinā puttalaṃ sarvaṃ kathaṃ puttalamāśraye || 53 ||
[Analyze grammar]

ātmaniṣṭhāvatī nārī narekṣaṇānna muhyati |
nāpi kṣubhyati yuktātmā divyā kṛṣṇapriyā kvacit || 54 ||
[Analyze grammar]

ātmātmā nityasukhavān sa prāpyo mādhavīśvaraḥ |
ātmā'haṃ brahmarūpā'smi dāsyasmi vai prabhāpateḥ || 55 ||
[Analyze grammar]

brahmātmā'saṃkhyasakhībhiḥ sevitasya priyā'smyaham |
sa kṛṣṇo'sti narākāraḥ sa kṛṣṇaḥ śaraṇaṃ mama || 56 ||
[Analyze grammar]

evaṃvidhāyā bhaktāyā divyā dṛṣṭirvivardhate |
ato na svargabhogānāmicchāstasyāḥ pravartate || 57 ||
[Analyze grammar]

tadā laukikadehānāṃ bhogatṛṣṇā kutastarām |
etādṛśyā nityasādhvyā yoginyāḥ paramaṃ sukham || 58 ||
[Analyze grammar]

māyā tu duḥkharūpā'sti hyabhaktāyāḥ kṛte sadā |
bhaktāyāstu kṛte kṛṣṇe sevāyāṃ puṣṭidā hi sā || 59 ||
[Analyze grammar]

bhaktāyāḥ sukhadā kṛṣṇayogadā divyatāpradā |
mokṣadā'pi bhavatyeva kṛṣṇaprasādadāyinī || 60 ||
[Analyze grammar]

māyā bandhakarī yā vai hyabhaktānāṃ kṛte matā |
bhaktānāṃ yoṣitāṃ sā tu bhaktipuṣṭikarī matā || 61 ||
[Analyze grammar]

dehena manasā vācā'rpaṇena kāmanādibhiḥ |
sevante yoṣitaḥ kṛṣṇaṃ dehādyāstatra mokṣadāḥ || 62 ||
[Analyze grammar]

kṛṣṇaprasannatāprāptisādhanaṃ strīvapustataḥ |
prasādito gopikābhirmokṣado mādhavīśvaraḥ || 63 ||
[Analyze grammar]

tathā mayā prasādyo'yaṃ ramākṛṣṇanārāyaṇaḥ |
sarvātmā'kṣaranāthaśca kālakāleśvareśvaraḥ || 64 ||
[Analyze grammar]

yatra kṛṣṇācāryakānte vikalpo'nyo na jāyate |
nirvikalpā sthitiḥ sā vai sādhanīyā hi yoṣitā || 65 ||
[Analyze grammar]

naravat kāmabhāveṣu pravarteta prabhuryadi |
adhiko'pi pravarteta pravarteta tato'dhikaḥ || 66 ||
[Analyze grammar]

sarvaviṣayabhogeṣu pravarteta tato'tigaḥ |
sarvalokavigarhyeṣu tathāpi mādhavīśvare || 67 ||
[Analyze grammar]

śaṃkā yasyā na jāyeta divyatā utajāyate |
sarvakartari kṛṣṇe vai ghaṭate sarvakāraṇe || 68 ||
[Analyze grammar]

sarvameveti jānāti sevate sā haripriyā |
haristu vahnivad vyomavattathā lepavarjitaḥ || 69 ||
[Analyze grammar]

koṭiśvarāṇībhoktā'pi koṭimuktānikāpatiḥ |
boddhavyaḥ sarvadā dhāmni rādhāprajñāramāpatiḥ || 70 ||
[Analyze grammar]

yaddivyaṃ bhagavaddhāma brahma cāmṛtamakṣaram |
tatra mayā prāpaṇīyaḥ kṛṣṇaḥ kāntaḥ priyaḥ patiḥ || 71 ||
[Analyze grammar]

evaṃvidhā mama prajñā pramā vikalpavarjitā |
śrīkṛṣṇe sarvadā cāstu svāmiśrīmativallabhe || 72 ||
[Analyze grammar]

evaṃ śiṣyā nirvikalpaniścayāḍhyā hariprayā |
kṛtakṛtyā nirbhayā ca kārṣṇī nārāyaṇī matā || 73 ||
[Analyze grammar]

kṛṣṇasampattiyuktādvai gurornijeṣṭasiddhayaḥ |
prajāyante tataḥ sevyo gururnārāyaṇasthitiḥ || 74 ||
[Analyze grammar]

gurorbalena śiṣyā'pi kaniṣṭhotkṛṣṭatāṃ vrajet |
nirvikalpasthitiryasyāḥ sākṣātkṛṣṇapadāmbuje || 75 ||
[Analyze grammar]

sā naivā''kṛṣyate tvanyaiḥ kṛṣṇaśūnyaistaraṃgakaiḥ |
bhagavantaṃ prapannā yā na tvanyamānasā kvacit || 76 ||
[Analyze grammar]

sā māyāpāramāpannā brahmapriyā na saṃśayaḥ |
kṛṣṇe kṛṣṭaśarīrā sā jāyate puruṣottamī || 77 ||
[Analyze grammar]

kṛṣṇānande kṛṣṇapatnī bhūtvā'śnute'tikāmanāḥ |
kṛṣṇasevāṃ tu samprāptā modate kṛṣṇakāntake || 78 ||
[Analyze grammar]

evaṃ mātarmahānārāyaṇakṛṣṇaṃ bhajāmyaham |
dāsī bhūtvā'ṅganārūpā seve śrīvallabham prabhum || 79 ||
[Analyze grammar]

arucirbhūyasī me'sti kṛṣṇahīne tu vastuni |
atastu māyike tyāge sadā'sti vai rucirmama || 80 ||
[Analyze grammar]

satsu prītirharau prītirnaisargikī mamā'sti ca |
śrīkṛṣṇe vallabhe sarvasvāmini rucirasti me || 81 ||
[Analyze grammar]

nityaṃ maṃgalamūrtirvai kṛṣṇanārāyaṇaḥ prabhu |
avatārī samastāvirbhāvānāṃ parameśvaraḥ || 82 ||
[Analyze grammar]

paritaścāntare bāhye so'yaṃ kānto mayekṣyate |
divyo divyaguṇāgāraḥ sākāro divyabhūṣaṇaḥ || 83 ||
[Analyze grammar]

koṭimuktānikākāntaścātitejaḥprapūritaḥ |
divyalāvaṇyamādhuryaujjvalyaśītalatā'nvitaḥ || 84 ||
[Analyze grammar]

divyacandanapuṣpādyairarcito brahmaśaktibhiḥ |
atiprītyā vīkṣamāṇo māṃ kaṭākṣeṇa harṣakṛt || 85 ||
[Analyze grammar]

pratikṣaṇaṃ cekṣyate'yaṃ navo navo hariḥ patiḥ |
tatra bhaktirmama mātarniṣkāmā niścalā sadā || 86 ||
[Analyze grammar]

putre dhane striyāṃ kānte iva sneho harau mama |
evaṃ satsu hareścāpi prema sāhajikaṃ mam || 87 ||
[Analyze grammar]

teṣāṃ kīrtanavelāyāṃ mano me tatra dhāvati |
śrīkṛṣṇe vallabhācārye gopīnāṃ vallabhe prabhau || 88 ||
[Analyze grammar]

tārābhe tvātmahṛdaye vidyudābhe'nalaprabhe |
vāḍavābhe mahātejonibhe cātmani me dhavaḥ || 89 ||
[Analyze grammar]

mamā''nandapradaścāste brahmānandapravarṣakaḥ |
sarvānandapradaścāste tādātmyena sadā mayi || 90 ||
[Analyze grammar]

nirāvaraṇarūpā'haṃ paśyāmi svāminaṃ mayi |
mahāmodapradaṃ śuddhaṃ pūrṇaṃ paśyāmi matparam || 91 ||
[Analyze grammar]

etādṛśyā mama mātarmāyārāgo na vidyate |
nairguṇye vartamānāyāḥ kuto vai guṇalepanā || 92 ||
[Analyze grammar]

kuto'tra vāsanāścāpi kutaḥ karmāśayāstathā |
kutaḥ kośā bhautikāśca kuta saṃgo vināśinām || 93 ||
[Analyze grammar]

kuto drohaśca bhaktānāṃ kuto doṣekṣaṇaṃ satām |
kuto'haṃmamatāsparśaḥ kuto bhedādi kalmaṣam || 94 ||
[Analyze grammar]

kuto mānaṃ sarvadoṣanikaraṃ satsu māpatau |
rādhāramaṇayogena mātardivyaṃ samastakam || 95 ||
[Analyze grammar]

vidyate me śarīraṃ ca śārīro'pi susevakaḥ |
etādṛśīnāṃ muktānāmanyāsāṃ kṛṣṇayoṣitām || 96 ||
[Analyze grammar]

mātarbhavāmi pattrāṇā rajodhūlyādidhūsarā |
bhṛtyā dāsī preṣyadharmā dīnā ca sevikā'pi ca || 97 ||
[Analyze grammar]

evaṃ māhātmyapānā ca matiḥ kṛṣṇāccalennahi |
nā'syā duṣyati dāsītvaṃ kṛpāvedī tu sā hareḥ || 98 ||
[Analyze grammar]

nā'syāḥ patanaṃ dāsītvāt kṛṣṇakāntātvataḥ kvacit |
sā śaktiḥ syāt parābrāhmī kṛṣṇanārāyaṇī priyā || 99 ||
[Analyze grammar]

tasyā bhayād vāti vātastapatyarko'pi tadbhayāt |
meghāḥ ṛtūnāśrayanti tasyā bhayāt sadāmbare || 100 ||
[Analyze grammar]

abdhistiṣṭhati velāyāṃ bhayāttasya dhruvaḥ sthiraḥ |
lokapālāstathā mṛtyuḥ kālo māyā ca tadbhayāt || 101 ||
[Analyze grammar]

vartante nijakāryeṣu yathāyuktā yathāyatham |
etādṛśī mahāśaktirjāyate sā hariśritā || 102 ||
[Analyze grammar]

tamanādikṛṣṇanārāyaṇaṃ gopālanandanam |
prāptā'smyanādikāntaṃ śrīpatiṃ śrīkāntavallabham || 103 ||
[Analyze grammar]

tathā varteta yā nārī prāpnuyāttaṃ patiṃ prabhum |
tvaṃ mātastaṃ kṛṣṇakāntaṃ prāpnuhi śrīprasevitam || 104 ||
[Analyze grammar]

ityuktvā virarāmā'pi sā kanyā bālayoginī |
sureśvarī dadhārāpi hṛdaye badarīśvari || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bālayoginīgītāyāṃ sureśvaryai bhagavatprāptisthitiprabhṛti bālayoginyuktamityādinirūpaṇanāmā daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 10

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: