Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
badrīpriye śṛṇu tvaṃ ca tato devī sureśvarī |
papraccha dāsyaṃ kanyāyai kiṃvidhaṃ tad vadāmi te || 1 ||
[Analyze grammar]

dāsyaṃ dānamayaṃ sarvamātmadānaṃ mahattaram |
sukhadānaṃ manodānaṃ buddhidānaṃ tu śārṅgiṇe || 2 ||
[Analyze grammar]

cittadānaṃ mānadānaṃ sarvendriyapradānakam |
prāṇadānaṃ dehadānaṃ dāsyaṃ sarvapradānakam || 3 ||
[Analyze grammar]

mātastvevaṃ dāsikā yā brahmapriyā tu sā matā |
etādṛśīṃ parāṃ dāsīṃ mānavaścā'maro'pi vā || 4 ||
[Analyze grammar]

cālayituṃ samartho na kṛṣṇakāntāt pathāntare |
dāsyāścaivaṃvidhāyāstu bhayaṃ manāṅ na vidyate || 5 ||
[Analyze grammar]

dāsī sā devadevasya śrīpateḥ padminīpateḥ |
yathā tathā satāṃ dāsī prajñāvad bālayoginī || 6 ||
[Analyze grammar]

dhanyeyaṃ yā satāṃ yogaṃ hareryogaṃ ca vindate |
naraṃ kāntaṃ bālakṛṣṇaṃ sevate bālayoginī || 7 ||
[Analyze grammar]

siddhaṃ kārya bhavet tasyā mātardāsyaṃ cidambare |
yadatrānubhūyamānaṃ vikāsate'kṣare pade || 8 ||
[Analyze grammar]

tadrūpaṃ caitadevāpi svasiddhaṃ paramātmanaḥ |
śreyase cobhayaṃ rūpaṃ tathā'nantāni yānyapi || 9 ||
[Analyze grammar]

saccidānandarūpāṇi lāvaṇyasaṃbhṛtānyapi |
divyaiśvaryapūritāni sarvālaṃkāravanti ca || 10 ||
[Analyze grammar]

koṭikāmasurūpāṇi cānantataijasāni hi |
naikaśaktikalāvanti sarvāntaryamanāni ca || 11 ||
[Analyze grammar]

anantakoṭirādhāśrīlakṣmīkṣāsukhamuttamam |
anādiśrīkṛṣṇanārāyaṇasya darśanesti ve || 12 ||
[Analyze grammar]

sa kāryārthaṃ bahūnyeva dhatte rūpāṇi mādhavaḥ |
yathopayogaṃ yojayitvā tirodhāpayati prabhuḥ || 13 ||
[Analyze grammar]

indriyātmā ca devātmā viṣayātmā samīkṣyate |
māyikairna tu divyairvai dāsyaṃ prāptairhi dehibhiḥ || 14 ||
[Analyze grammar]

māyāmayīcchayā līlā nārāyaṇasya sā'sti hi |
sarvā kalyāṇarūpā sā divyadhāmapradā hi sā || 15 ||
[Analyze grammar]

narākāre bhāvanā sā divyā dāsītvabodhinī |
narākāreṣu yā satsu divyā sā bhāvanottamā || 16 ||
[Analyze grammar]

kṛṣṇavat sarvathā kāryā kṛṣṇadāsitvabodhikā |
nārīṣvapi ca sādhvīṣu divyā sā bhāvanottamā || 17 ||
[Analyze grammar]

kartavyā sarvadā mātardāsitvabodhikā tathā |
brahmapriyātvaṃ cāpyeta tayā sarvordhvayā tataḥ || 18 ||
[Analyze grammar]

evaṃ bhāvanayā yuktaṃ dāsyaṃ pūrṇaṃ prakāśate |
saṃsādhyaivaṃ paraṃ kāntaṃ kṛṣṇaṃ labhate nā'nyathā || 19 ||
[Analyze grammar]

dāsyāḥ kṛṣṇa indriyāṇi divyāni vidadhāti vai |
kṛṣṇayogena saugandhyaṃ divyaṃ dehe prajāyate || 20 ||
[Analyze grammar]

kṛṣṇayogena ca nityaṃ nirāvaraṇatā bhavet |
kṛṣṇayogena cā''nandapūrṇatā'harniśaṃ bhavet || 21 ||
[Analyze grammar]

uttamāḥ sarvaviṣayāḥ kṛṣṇayogena kṛṣṇavat |
jāyante śāntaye mātarniratyayāstathā'vyayāḥ || 22 ||
[Analyze grammar]

asaṃkhyasṛṣṭināthasya sukhordhvaṃ tvākṣaraṃ sukham |
tato'nantaguṇaṃ kṛṣṇakāntasya sukhamuttamam || 23 ||
[Analyze grammar]

brahmādyā īśvarāstasyā'ntike raṃkajanā iva |
bhavanti sarvathā mātastaṃ kṛṣṇaṃ hṛdi dhārayet || 24 ||
[Analyze grammar]

pūrṇānandanidhestveke sukhaṃ sarvaṃ samāpyate |
na dūre tādṛśaṃ cāste tasmāt kṛṣṇe'rpitā bhavet || 25 ||
[Analyze grammar]

evaṃ śrīmatkṛṣṇamūrtibhūryānandapariplutā |
jātā'smi te kṛpayā'tra mātardāsyaṃ bhajāmi ca || 26 ||
[Analyze grammar]

tādātmyānubhavenaiva kṛṣṇakānto'dhibhujyate |
nairguṇyabhāvamāpannā sevate yā tu dāsikā || 27 ||
[Analyze grammar]

sevinaṃ kṛṣṇakāntaṃ taṃ labhate sā nijānvitam |
mahānandapradaṃ sarvabhogatṛptipradaṃ prabhum || 28 ||
[Analyze grammar]

alpāpi kṛṣṇakāntārthā yasyā buddhiḥ kriyā'pi ca |
sā divyā brahmaśaktyākhyā sarvasiddhipravarṣiṇī || 29 ||
[Analyze grammar]

nirguṇā kṛṣṇasambandhād divyā'kṣayā'kṣarā'bhidhā |
darśanaṃ sparśanaṃ ghrāṇaṃ rasanaṃ śravaṇādi ca || 30 ||
[Analyze grammar]

svapanaṃ ramaṇaṃ dāsyamāśleṣaṇaṃ hareḥ prabhoḥ |
kṛṣṇasyaiva sadā mātaḥ kāryaṃ dāsyā na cetarat || 31 ||
[Analyze grammar]

nānyatra preraṇīyāni dehendriyāṇi sarvathā |
viśvastāni kṛṣṇayogāt pātayanti hi yoginīm || 32 ||
[Analyze grammar]

hare kṛṣṇa priyākṛṣṇa mādhavīkṛṣṇa sevikām |
dāsīṃ māṃ rakṣaya cānyāt prārthayet parameśvaram || 33 ||
[Analyze grammar]

evaṃ samprārthitaḥ kṛṣṇakānto rakṣati dāsikām |
brahmāṇḍe tādṛśo nāsti yādṛśaḥ kṛṣṇasadvaraḥ || 34 ||
[Analyze grammar]

akṣare brahmaṇi svīye rājate yo'tra vidyate |
divyābhiḥ śaktibhirdivyapārṣadaiḥ sevitaḥ prabhuḥ || 35 ||
[Analyze grammar]

rādhāramādibhirbhaktyā sevyate puruṣottamaḥ |
brahmāṇḍādhisvāmibhiśca prārthyate'ṇḍāgamāya saḥ || 36 ||
[Analyze grammar]

kṛpayā sa bālakṛṣṇastvāvirbhavati tatra tu |
devamānavapaśvādau karoti tanmayīṃ kriyām || 37 ||
[Analyze grammar]

yugānurūpaṃ svā''yuṣyaṃ dadhāti parameśvaraḥ |
balaṃ sāmarthyamevāpi dehaṃ cāpi yathāyugam || 38 ||
[Analyze grammar]

guṇā doṣāśca dṛśyante divyā eva harau tu te |
hitaṃ bhavennṛṇāṃ yadvad vartate sa tathā bhuvi || 39 ||
[Analyze grammar]

sajātīyaprasaṃgaṃ sa dadātyeva tathābhavan |
tejaḥ saṃkocayitvaiva mānavaḥ san pravartate || 40 ||
[Analyze grammar]

divye tatra nātiprītirmānavānāṃ yato bhavet |
tejasāṃ cā'sahā lokāḥ saumanasyaṃ na yanti hi || 41 ||
[Analyze grammar]

kvacit kāryavaśānmātarmahaiśvaryaṃ dadhāti saḥ |
pradarśayati bhaktebhyaḥ punarlīnaṃ karoti tat || 42 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇāryaḥ puruṣottamaḥ |
gopālanandano mātaḥ sarvāvatāradhṛk sa hi || 43 ||
[Analyze grammar]

tasyāśraye bhaved bhaktānikā sadā'kutobhayā |
śarkarārasamūrtirvai yathaikatāttvikī bhavet || 44 ||
[Analyze grammar]

tathaikatattve śrīkānte saccidānandadhāmani |
parabrahmaṇi me mātastādātmyaṃ vidyate'dhunā || 45 ||
[Analyze grammar]

yathā vahniḥ praviṣṭo vai tvayogole vilokyate |
na lokyate'yogolastu tathā mātarmayi prabhuḥ || 46 ||
[Analyze grammar]

lokyate paśya sarveśaṃ nā'haṃ dṛṣṭipathā'smi hi |
aitadātmyamidaṃ sarvaṃ cā'haṃ vyāptā mahātmanā || 47 ||
[Analyze grammar]

cidānandena kṛṣṇena yatra tyājyaṃ na vidyate |
evaṃvettrī parābrāhmī jñeyā sā brahmavittamā || 48 ||
[Analyze grammar]

prāptā nirvikalpabhāvaṃ sthitaprajñā'tinirbhayā |
aikāntikīṃ sthitiṃ prāptā kṛṣṇe nirodhitāṃ gatā || 49 ||
[Analyze grammar]

narākṛtau harau jātā dṛḍhasnehānubandhinī |
snehamayī sadā bhaktā nirvikalpā matā sakhī || 50 ||
[Analyze grammar]

matiḥ kṛṣṇe dṛḍhā yasyāḥ kārṣṇī sā kṛtamokṣaṇā |
vikalpaiḥ saha yoddhavyaṃ nirvikalpecchayā sadā || 51 ||
[Analyze grammar]

ayudhyamānā viṣayairākṛṣyate patatyapi |
sarveśvaraṃ viditvāpi yeśvareśaṃ tyajatyapi || 52 ||
[Analyze grammar]

sā bhaved drohiṇī patyau kṛṣṇe kānte prabheśvare |
evaṃ drohavidhātryāṃ vai kṛṣṇo naiva prasīdati || 53 ||
[Analyze grammar]

kālaṃ karma svabhāvaṃ vā māyāṃ vetti tukāraṇam |
kṛṣṇanārāyaṇaṃ hitvā sā bhaved drohiṇī hareḥ || 54 ||
[Analyze grammar]

kṛṣṇanārāyaṇe muktā brahma kṛṣṇanarāyaṇe |
kṛṣṇanārāyaṇe santi hyavatārā asaṃkhyakāḥ || 55 ||
[Analyze grammar]

kṛṣṇanārāyaṇe sarvāḥ śaktayaśca tapāṃsi ca |
aiśvaryāṇi makhāścamatkārāḥ kṛṣṇanarāyaṇe || 56 ||
[Analyze grammar]

devā lokāśca gatayaḥ santi kṛṣṇanarāyaṇe |
sṛṣṭayaśca samastā vai santi kṛṣṇanarāyaṇe || 57 ||
[Analyze grammar]

paraṃ tattvaṃ priyaṃ kāntaṃ viduryā jñānasāgarā |
sā vettrī śrīkṛṣṇadāsau brahmī sā brahmavittamā || 58 ||
[Analyze grammar]

evaṃvidhāyāṃ bhaktāyāṃ bhavet kṛṣṇaprasannatā |
snehātiśayamāptāyāṃ guṇāḥ sarve vasanti hi || 59 ||
[Analyze grammar]

māhātmyajñānayugbhaktā bhavedekāntinī prabhau |
satāṃ sevāprasaṃgena kṛṣṇe bhaktiḥ prajāyate || 60 ||
[Analyze grammar]

manovāktanubhiḥ sevyāḥ santaḥ kṛṣṇasvarūpiṇaḥ |
sevātmakena dharmeṇa sādhanena kṛtena vai || 61 ||
[Analyze grammar]

sarvaṃ kṛtaṃ bhavedatra kartavyaṃ śiṣyate nahi |
satāṃ yogena bhagavān bahiścāntaḥ prakāśate || 62 ||
[Analyze grammar]

pataṃgavat svayaṃ kṛṣṇastasyā vṛttimayo bhavet |
ānandaṃ paramaṃ tena yāti mātarharerhi sā || 63 ||
[Analyze grammar]

dhṛtasya śuddhakāntasya hṛdi cātmani cā'kṣare |
harermāyā sneharūpā sukhayatyeva tāṃ satīm || 64 ||
[Analyze grammar]

pratyakṣe bhagavatkānte rasalīnā prajāyate |
kāntā kāntaṃ samāśliṣya brahmānande pramodate || 65 ||
[Analyze grammar]

nimajjati mahānande pare brahmaṇi svāmini |
guṇātīte mahānande premarasaṃ pibatyapi || 66 ||
[Analyze grammar]

māyātītaṃ patiṃ prāpya māyātītā prajāyate |
harau lagnā hariṃ yāti mocayatyeva tāṃ hariḥ || 67 ||
[Analyze grammar]

evaṃ kṛṣṇaṃ prapannāyāḥ kamalātvaṃ prajāyate |
yadyat sukhamabhīṣṭaṃ syādasyāḥ sarvaṃ pravarṣati || 68 ||
[Analyze grammar]

prapannāyā prapattirvai harermithaḥ prajāyate |
mithaścaikāntikatā'pi bhaktāyāścā'cyutasya ca || 69 ||
[Analyze grammar]

muktavat sarvakarmāṇi mithastayorbhavanti hi |
evaṃvidhāyāṃ bhaktāyāṃ mātaḥ satyayugasya tu || 70 ||
[Analyze grammar]

sarve dharmāḥ pravartante saṃkalpāḥ satyasaṃbhṛtāḥ |
mānasyastatra sarvā vai sṛṣṭayaśceṣṭadāyikāḥ || 71 ||
[Analyze grammar]

bhavanti kṛtakṛtyāyāṃ kṛṣṇayogena kṛṣṇavat |
kṛpālurbhagavān kṛṣṇaścaudāryaṃ vitaratyapi || 72 ||
[Analyze grammar]

mayā sarvavarṣmavatāṃ kartavyaṃ śreya uttamam |
evaṃ kṛpāṃ parāṃ kṛtvā narānnārīrnapuṃsakān || 73 ||
[Analyze grammar]

paśūn drumān pakṣiṇaścoddhārayatyeva yogadaḥ |
api śatrūn rākṣasāṃśca daityānuddhārayatyapi || 74 ||
[Analyze grammar]

pāpasthān strīsamudāyān bhogenoddhārayatyapi |
pāpāḥ prasaṃgamāsādya divyā muktā bhavanti hi || 75 ||
[Analyze grammar]

sarvatattvāni kṛṣṇasya cānupraveśato drutam |
brahmatāṃ yānti māyā'pi prayātyakṣarabhāvatām || 76 ||
[Analyze grammar]

netravṛttiḥ sthūlabhāvā raśmirūpā'pi taijasī |
bhautikyapi harau lagnā brahmabhāvamupaiti sā || 77 ||
[Analyze grammar]

ataḥ sā nirguṇā bhūtvā brahmaprakāśikā bhavet |
kṛṣṇākārā mahānandasukhamodapariplutā || 78 ||
[Analyze grammar]

kṛṣṇe sā līyate divye tvātmā'śnute sukhaṃ tu tat |
evaṃ bhūtvā kṛṣṇarūpā kṛṣṇānandaṃ samaśnute || 79 ||
[Analyze grammar]

mahābhāgavataṃ mātaḥ sukhaṃ kṛṣṇāt prapadyate |
samādhau divyanetrāptaṃ kṛṣṇasya darśanaṃ śubham || 80 ||
[Analyze grammar]

kṣaṇaṃ labdhamapi syāttat sahasrābdakṛtaṃ yathā |
akhaṇḍaṃ nirguṇaṃ pūrṇabrahmānandabhṛtaṃ sukham || 81 ||
[Analyze grammar]

bhaktābhiḥ śāśvataṃ vyavasthāsu kṛṣṇe'nubhūyate |
narākāre prabhau kṛṣṇe nṛpe vā sādhurūpiṇi || 82 ||
[Analyze grammar]

antaḥsthe divyarūpe vā tat sukhaṃ tvanubhūyate |
tasya kṛpālayāḥ santo mileyusteṣu cānvaham || 83 ||
[Analyze grammar]

snehavṛttyā sevayāpi tādṛśaṃ sukhamāpyate |
gurormūrteḥ paraṃ divyaṃ sukhaṃ tu sevayā'pyate || 84 ||
[Analyze grammar]

gurordrohaḥ satāṃ drohaḥ kṛṣṇadroho vināśakṛt |
guroḥ sevā satāṃ sevā kṛṣṇasevā'kṣarapradā || 85 ||
[Analyze grammar]

drogdhurbhavet kṛmikīṭaśilākāṣṭhā'drilokatā |
yatra mokṣārthayogo na tasmād drohaṃ vivarjayet || 86 ||
[Analyze grammar]

mānaṃ vivarjayeccāpi bhaktāgre kṛṣṇasannidhau |
mānaṃ hi kāraṇaṃ cāsti mahā'surapadasya vai || 87 ||
[Analyze grammar]

āsuratvaṃ nirayāya jāyate dveṣakāritam |
tena mānaṃ nayatyeva nirayādhvani sarvathā || 88 ||
[Analyze grammar]

māninastu harau sādhau kalpayantyaguṇān muhuḥ |
āpakārṣṭyakhyāpanārthaṃ tato yāntyadhamāṃ gatim || 89 ||
[Analyze grammar]

mānadveṣādināśārthaṃ sevanīyā hi sādhavaḥ |
kṛṣṇā'bhinnāḥ sādhavaste pāvayantyapi dūṣitān || 90 ||
[Analyze grammar]

sādhau snehaḥ paraḥ kāryo yena doṣo na codbhavet |
snigdhe doṣo bhavennaiva guṇagrāho bhavet sadā || 91 ||
[Analyze grammar]

satāṃ guṇagraheṇaiva kṛṣṇaguṇagraho bhavet |
brahmātmadarśanaṃ tena sākṣāddhareśca darśanam || 92 ||
[Analyze grammar]

sarvadā yaugalaṃ bhāvaṃ hariṇā saha vindate |
nā'syā nyūnaṃ bhavet sakhyāḥ sakhyuḥ patyuḥ samarjanāt || 93 ||
[Analyze grammar]

anantakoṭisūryenduvahnividyutsamaprabham |
akṣarasthaṃ kṛṣṇanārāyaṇaṃ sā labhate sakhī || 94 ||
[Analyze grammar]

pṛthvyāṃ sthitaṃ bālakṛṣṇaṃ kāntaṃ sā labhate sakhī |
mahāvīryaṃ mahārūpaṃ mahāśaktiprapūritam || 95 ||
[Analyze grammar]

ānandānāṃ mahāvārdhi kāntaṃ sā labhate sakhī |
muktibījāni sarvāṇi labhate kṛṣṇakāntataḥ || 96 ||
[Analyze grammar]

divyonmattā vartate sā manute svakṛtārthatām |
tasyā darśanakartṝṇāṃ śrotṝṇāṃ vacasāmapi || 97 ||
[Analyze grammar]

muktirdivyā'kṣaradhāmni bhaved yāntyakṣaraṃ hi te |
mātaścaivaṃ bālakṛṣṇaṃ kṛṣṇanārāyaṇaṃ patim || 98 ||
[Analyze grammar]

prāptā'smi sarvahṛdayaṃ kṛtakṛtyā'smi sarvathā |
na me kṛṣṇādṛte kaścit saṃsāro mānamarhati || 99 ||
[Analyze grammar]

madvidhā śrīpatiṃ nārāyaṇaṃ śrībadarīśvaram |
yā bhajiṣyati bhaktānī muktānī sā bhaviṣyati || 100 ||
[Analyze grammar]

evamuktvā virarāma kṣaṇaṃ sā bālayoginī |
badrīpriye punaḥ sā ca mātaraṃ prāha vacmi tat || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bālayoginīgītāyāṃ dāsyena nārāyaṇīsvarūpatāprāptyādinirūpaṇanāmaikādaśo'dhyāyaḥ ḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 11

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: