Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīrame devi kathāṃ bhaktasya pāvanīm |
nāmnā nikāmadevasya saurāṣṭre dhūnivāsinaḥ || 1 ||
[Analyze grammar]

dhūnigrāme'vasad vipraḥ śvaśurasya gṛhe śubhe |
raivatādreraraṇyeṣu vasatīnāṃ gururhi saḥ || 2 ||
[Analyze grammar]

vaidikaḥ karmadharmasthaḥ kriyākāṇḍaparāyaṇaḥ || 1 ||
[Analyze grammar]

pañcadevārcanarato yajamānasukhāvahaḥ || 3 ||
[Analyze grammar]

babhūva sa kriyā yatra saṃskāramūlikāstathā |
vivāhādisvarūpiṇyo yatra saptāhavācanam || 4 ||
[Analyze grammar]

devotsavā vatsarasyotsavāstatra prajājanaiḥ |
ākāritaḥ prayātyeva bahumānyapuraḥsaram || 5 ||
[Analyze grammar]

niṣpādayati kāryāṇi samastāni yathāvidhi |
grāme grāme yajamānāḥ sahasraśo'sya cā'bhavan || 6 ||
[Analyze grammar]

yatra yatra prayātyeva tasmād draviṇamuttamam |
vipulaṃ samavāpnoti gṛhaṃ nayati cotsukaḥ || 7 ||
[Analyze grammar]

annaṃ vastrāṇi bahūni vibhūṣā vindate'pi ca |
yānavāhanapātrāṇi tathopakaraṇānyapi || 8 ||
[Analyze grammar]

gṛhītvā svagṛhaṃ yāti lobhapradhāna eva ha |
nā'nyebhyaścāpi viprebhyo'nāthebhyaḥ pradadātyapi || 9 ||
[Analyze grammar]

sañcayaṃ kurute saudhe vastūnāṃ nityameva ha |
svajñātīnāṃ tathānyeṣāṃ kāryārthaṃ na dadātyapi || 10 ||
[Analyze grammar]

gṛhamadhye bhavantyeva jīrṇāni śaradādibhiḥ |
varṣābhiścāpi naṣṭāni jāyante cātapādibhiḥ || 11 ||
[Analyze grammar]

kīṭāḥ khādanti vastrāṇi cānnānyapi bahūni ca |
tathāpi naiva lokebhyaḥ pradadāti hi lobhavān || 12 ||
[Analyze grammar]

nikāmadevaviprasya patnī nāmnā sureśvarī |
bhaktā'bhūddānakāryeṣu mahodāryavatī tathā || 13 ||
[Analyze grammar]

bhikṣukebhyaḥ pradadāti yathā jānāti naiva saḥ |
annaṃ vastraṃ ca pātraṃ ca dadātyanāthadehine || 14 ||
[Analyze grammar]

parameśaḥ prasanno'stu cāntarātmā hariḥ prabhuḥ |
evamuccārya viprāṇī dehibhyaḥ pradadāti vai || 15 ||
[Analyze grammar]

kṛṣṇārpaṇavidhānena dadāti bhaktiyoginī |
puṇyaṃ cāsyāstato nityaṃ jāyate śāśvataṃ bahu || 16 ||
[Analyze grammar]

antarātmā prabhuścāsyāḥ prasanno vartate hyati |
pūjākāle ca viprāṇī yadarpayati śārṅgiṇe || 17 ||
[Analyze grammar]

mūrtau hariḥ samastaṃ tad gṛhṇāti divyarūpavān |
anādiśrīkṛṣṇanārāyaṇaḥ śrīvallabhaḥ svayam || 18 ||
[Analyze grammar]

śvaśrvā'rpitaṃ badaraṃ sā bubhuje putrikārthinī |
putrīṃ tathehamānāyā viprāṇyāstu gṛhe kvacit || 19 ||
[Analyze grammar]

badrīrūpā navavarṣā kanyā kācit samāyayau |
na me rakṣākaraḥ kaścinmātāpitṛvihīnikā || 20 ||
[Analyze grammar]

na kuṭumbaṃ vartate me rakṣa māṃ brahmapatnike |
ityevamārthayat kanyā sureśvarī muhurmuhuḥ || 21 ||
[Analyze grammar]

sureśvarī tato badri snehaparā rarakṣa tām |
kuru kāryāṇi sarvāṇi gṛhasyeva sutā mama || 2 ||
[Analyze grammar]

pālayiṣye sadā tvāṃ vai mānasī tvaṃ sutā mama |
ityevaṃ svāśraye pṛṣṭvā patiṃ rarakṣa sā tu tām || 23 ||
[Analyze grammar]

kanyā'pi sevate matvā mātaraṃ pitaraṃ ca tau |
atha kāle gate prāpte yauvane bālayoginī || 24 ||
[Analyze grammar]

balaṃ prāpyā'pīndriyāṇāṃ vikṛtiṃ na jagāma sā |
pṛṣṭā vivāhaviṣaye netyevaṃ prāha bhūsurau || 25 ||
[Analyze grammar]

uvāca mātaraṃ tvādhyātmikaṃ prāgbhavayoginī |
mātarmanuṣyadeho'yaṃ mokṣārthaṃ mukhyato'rjitaḥ || 26 ||
[Analyze grammar]

na mātrārthaṃ prayoktavyo bhavārthaṃ vā mumukṣuṇā |
gatānyanekajanmāni tanmātrāṇi sukhāni ca || 27 ||
[Analyze grammar]

tatra bhuktāni sarvāṇi na tṛṣṇānto vilokitaḥ |
bhoge tu jāyate tṛṣṇā'dhikā yā na nivartate || 28 ||
[Analyze grammar]

akṣatāyā na me tṛṣṇā vidyate jāyate'pi ca |
abhuktāyāśca muktāyā mokṣo hastatale mama || 29 ||
[Analyze grammar]

brahma sampādyamevā'sti vivāhyaśca narāyaṇaḥ |
gantavyaṃ tvātmanā tatra śrīmannārāyaṇagṛhe || 30 ||
[Analyze grammar]

hareḥ saṃgo hi satsaṃgastadanyastu kusaṃgakaḥ |
satsaṃgaṃ durlabhaṃ prāpya labdhavyaḥ parameśvaraḥ || 31 ||
[Analyze grammar]

jīvo'yaṃ mānave loke bahudhā strīrvyajāyata |
naro'pi saṃbabhūvaiṣaḥ kāmanāṃ tyaktavānnahi || 32 ||
[Analyze grammar]

yadā satsaṃgametyatra vijñānaṃ jñānamityapi |
vivekaṃ bhedavijñānaṃ labhate bhaktimeti ca || 33 ||
[Analyze grammar]

pratyakṣe śrīkṛṣṇanārāyaṇe śaktinidhau prabhau |
tadā saṃsārapāraṃ vai yāti bhaktajano mudā || 34 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
vartate bhūtale mātargopālakṛṣṇabālakaḥ || 35 ||
[Analyze grammar]

divyo'nantabrahmapriyāpatiḥ śrīparameśvaraḥ |
taṃ bhajitvā bhayaṃ nāsti kālamāyākukarmaṇām || 36 ||
[Analyze grammar]

ye bhajante parātmānaṃ tyaktadaihikavāsanāḥ |
sādhavaste sadoktā vai sādhvyastā yoṣito'pi ca || 37 ||
[Analyze grammar]

kāmakrodhādayo yeṣāṃ santi naiva kadācana |
bhakteṣu cet kvacit kāmo dṛśyetā'pi na bandhakṛt || 38 ||
[Analyze grammar]

bhagavatsaṃgamāptasya divyāḥ kāmādayaḥ sadā |
kṛṣṇamāhātmyayogena māyā'pi caiti divyatām || 39 ||
[Analyze grammar]

ataḥ kṛṣṇe kṛṣṇabhakte durguṇo'pi guṇottamaḥ |
divya eva bhavatyeva mokṣadaḥ pāpanāśakaḥ || 40 ||
[Analyze grammar]

yatra yatra kṛṣṇanārāyaṇo yatra ca tatpriyāḥ |
tadrajodhūsaraṃ dehaṃ vāñcchanti bhaktivedinaḥ || 41 ||
[Analyze grammar]

api vṛkṣāstṛṇagulmā vallikā paśupakṣiṇaḥ |
kṛṣṇasambandhamāpannāste sarve divyatāṃ gatāḥ || 42 ||
[Analyze grammar]

devapūjyā bhavantyeva teṣāṃ saṃgāt pramokṣaṇam |
kiṃ punarmānavā bhaktāḥ kṛṣṇasevāparāyaṇāḥ || 43 ||
[Analyze grammar]

sadā kṛṣṇadhyānapūjānāmasmṛtyādikārakāḥ |
mātastvaṃ bhajase kṛṣṇaṃ śrīpatiṃ puruṣottamam || 44 ||
[Analyze grammar]

tato'haṃ divyatāṃ prāptā sevayā te nirantam |
nā'nyaṃ patiṃ samicchāmi śrīkṛṣṇakāntamantarā || 45 ||
[Analyze grammar]

sarvatra bhagavatprītihetustapa udīritam |
prasādito vedhasā'pi hariḥ pūrvaṃ tapomayaiḥ || 46 ||
[Analyze grammar]

niṣkāmārpaṇabhāvaiśca sanakādyaiḥ prasāditaḥ |
anye vivekavanto'pi viṣṇostoṣaṇahetave || 47 ||
[Analyze grammar]

samācaranti bahudhā tapāṃsi saṃyamānapi |
saṃyamena ca vartante bhagavatprītikāmukāḥ || 48 ||
[Analyze grammar]

badaryāṃ śvetabhavane tapaḥ kurvanti sādhavaḥ |
bhagavatpremalabdhyarthaṃ sevāprāptyarthamityapi || 49 ||
[Analyze grammar]

anena vā paraiścāpi janmabhiḥ puruṣottamaḥ |
yāvatprīto bhavettāvattapaḥ kuryāṃ hi śīlinī || 50 ||
[Analyze grammar]

harerdāsyapratāpena śivābrāhmīramāsamā |
bhaviṣyāmi harerbhaktyā mātaste kṛpayā'pi ca || 51 ||
[Analyze grammar]

srakcandanāṃ'śukā''bhūṣānaivedyasevanādibhiḥ |
prasādya śrīhariṃ kāntaṃ prāpsyāmi svāminaṃ prabhum || 52 ||
[Analyze grammar]

ihā'mutra ca sarvāsāṃ niḥśreyasakaraṃ hi tat |
dāsyaṃ tapaḥsvarūpaṃ vai śrīkṛṣṇasya mahātmanaḥ || 53 ||
[Analyze grammar]

tatrodyuktasya vighnaughā bhavanti na kadācana |
nānāvidhāni bhogyāni svarṇā'laṃkārasampadaḥ || 54 ||
[Analyze grammar]

khādyapeyarasādyāśca jāyante bandhanāya na |
mātarlokapravāho'yamandhānāmandhagāmivat || 55 ||
[Analyze grammar]

vahatyeva vinā jñānaṃ yatpāro naiva labhyate |
kāminyo vidhavāścāpi kāmatṛṣṇā''kulāstu yāḥ || 56 ||
[Analyze grammar]

mṛtaṃ kāntaṃ praśocanti cāśrayanti narāntaram |
kṛṣṇaikabhaktimatyastu taruṇyaḥ sadhavā api || 57 ||
[Analyze grammar]

kāmasukhaṃ tvavamapya bhajanti śrīhariṃ patim |
eṣaṇā vāsanā cāpyavivekastatra bandhanam || 58 ||
[Analyze grammar]

divyatā bhāvanā cātmajñānaṃ niḥśreyasāṃ pradam |
tasmāt prītaye kṛṣṇasya premabhaktiyutaṃ tapaḥ || 59 ||
[Analyze grammar]

kartavyaṃ mokṣadaṃ mātarmayā tvatsannidhāviha |
kṛṣṇe prītiḥ prakartavyā mātaḥ preṣṭhatame mayā || 60 ||
[Analyze grammar]

yadyat priyaṃ bhavatyasya kāryaṃ tattanmayā sadā |
tasya rucyanusāreṇa vṛttyaṃ nityaṃ mayā tathā || 61 ||
[Analyze grammar]

viprakṛṣṭe'ntike vāpi stheyaṃ tadājñayā sadā |
nā'priyaṃ nijabhaktasya kvāpi kṛṣṇaḥ karoti hi || 62 ||
[Analyze grammar]

bhaktimatī yatra yatra vartate ca tadājñayā |
tatra tatra hariryāti bhaktāyāḥ premasaṃvaśaḥ || 63 ||
[Analyze grammar]

ato naiva hi bhaktāyā viraho'sya bhavet kvacit |
kṛṣṇo bhaktasya virahaṃ soḍhuṃ śakto na vai kvacit || 64 ||
[Analyze grammar]

mātaḥ śarīrametattu māyikaṃ jīvabandhakṛt |
janmanaḥ kāraṇaṃ māyā tamo'jñānaṃ ca mohanam || 65 ||
[Analyze grammar]

satsaṃgaṃ samvidhāyaiva māyāmohādi nāśayet |
premṇā dhyāyet parabrahma sākṣāddhariṃ ramāpatim || 66 ||
[Analyze grammar]

kṣetrajñeśaṃ parameśaṃ hṛtsthaṃ kāntaṃ manoharam |
divyānandapradaṃ dhyāyed bālakṛṣṇaṃ jagatpatim || 67 ||
[Analyze grammar]

karṇābhyāṃ śṛṇuyāttasya līlācaritramutsavāt |
harelīṃlā garīyasyastapodānebhya uttamāḥ || 68 ||
[Analyze grammar]

hareryogena mātarvai niṣkāmatvaṃ sadā bhavet |
pūrṇakāmasya yogena sadā syāt pūrṇakāmatā || 69 ||
[Analyze grammar]

dṛṣṭvā naraṃ bālakaṃ vā yuvānaṃ vṛddhamityapi |
vikriyāṃ prāpnuyānnārī māyāyuktā hi sā matā || 70 ||
[Analyze grammar]

narasya trividhasyā'pi tvaṃgānāṃ darśane sati |
vikriyāṃ tu manāk prāptā bhavet sā'pi tu māyikī || 71 ||
[Analyze grammar]

paśuṃ dṛṣṭvā yathā tadvannaraṃ dṛṣṭvā na vikriyām |
prāpnuyāt sā bhavejjitendriyā nārī virāgiṇī || 72 ||
[Analyze grammar]

raho vikāramāpannā madhyarāgā hi socyate |
puṃso yoge'pi yasyā na vikṛtiḥ sā tu ceśvarī || 73 ||
[Analyze grammar]

brāhmī muktānikā bodhyā brahmapriyā haripriyā |
mahāvairāgyasampannā divyanārāṇapriyā || 74 ||
[Analyze grammar]

etādṛśī tu yā nārī nārāyaṇapareśvare |
vīkṣya kāmaṃ madaṃ krodhaṃ divyaṃ taṃ manute sadā || 75 ||
[Analyze grammar]

tasyā jñeyopāsanā tu merutulyā hi niścalā |
tayā''pnuyānmahāsiddhimuttamāmiha janmani || 76 ||
[Analyze grammar]

māyādoṣaiḥ kāmamānasvādairdagdhāśayastriyāḥ |
kṛtārthatā na vai syāddhi prāptau satyāmapi prabhoḥ || 77 ||
[Analyze grammar]

māyādoṣā nāśanīyā amāyikaprasevanaiḥ |
amāyiko hariḥ sākṣāttatsantaścāpyamāyikāḥ || 78 ||
[Analyze grammar]

teṣāṃ samāgamāt tyājyā māyā ca māyikā'rayaḥ |
brahmabhūtayā vṛttyaṃ vai dāsyā kṛṣṇasya yoṣitā || 79 ||
[Analyze grammar]

na sthātavyaṃ kṣaṇaṃ cāpi vinā kārṣṇīṃ hi saṃgatim |
narākāre harau stheyaṃ sarvānandaprade prabhau || 80 ||
[Analyze grammar]

sādhuvākyāni saṃgṛhya vṛttyaṃ śrīparameśvare |
ahaṃmamate santyajya vartitavyaṃ mayā harau || 81 ||
[Analyze grammar]

kaṭhināni sadvacāṃsi hyapi grāhyāṇi sarvathā |
aguṇāḥ saṃvinaśyanti prasādāt paramātmanaḥ || 82 ||
[Analyze grammar]

durguṇāśca vinaśyanti satāṃ prasādanāttataḥ |
vṛttyaṃ tadagre niśchadmamanodehendriyādibhiḥ || 83 ||
[Analyze grammar]

sarvathā tatpriyaṃ kāryaṃ kāryaṃ naivā'parādhanam |
aparāghe kvacijjāte prasādanīyāḥ sevanaiḥ || 84 ||
[Analyze grammar]

santo yasyāḥ prasannāḥ syustasyāḥ kālabhayaṃ nahi |
śreyaḥ paraṃ niścitaṃ ca tasyāḥ syānnātra saṃśayaḥ || 85 ||
[Analyze grammar]

jñānavatī brahmarūpā na bibheti kutaścana |
kṛtārthā kṛṣṇayogena mātarbhavati bhāminī || 86 ||
[Analyze grammar]

viśvastā śrīharau satsu na bibheti kutaścana |
anādi śrīkṛṣṇanārāyaṇasyā'smītiniścitā || 87 ||
[Analyze grammar]

snigdhaprītimatī kṛṣṇe na bibheti kutaścana |
kṛṣṇa eva varastasyāḥ pātivratyaṃ harau sadā || 88 ||
[Analyze grammar]

hṛdaye'syā bhayaṃ nāsti kṛtārthāyā hareḥ śriyāḥ |
kṛṣṇasya vā satāṃ prītyai sarvaṃ jahyāddhi māyikam || 89 ||
[Analyze grammar]

rājyaṃ patiṃ ca bhogāṃśca gṛhaṃ kuṭumbinaḥ striyam |
na tasyāḥ kvāpi kimapi bhayaṃ tvanyat prajāyate || 90 ||
[Analyze grammar]

dikkariṇī madonmattā yathā tathaiva sā bhavet |
kṛṣṇagrahagṛhītātmā nānyadicchet kadācana || 91 ||
[Analyze grammar]

anenaiva hi dehena yāyāt sā paramāṃ gatim |
saṃskṛtā cā'saṃskṛtā vā bhagavaddhāma yāti sā || 92 ||
[Analyze grammar]

brahmadhāmā'dhipaḥ kṛṣṇo virahā'kṣamiṇāmiha |
sukhāyā''yāti ca sukhayitvā nayati cā'kṣaram || 93 ||
[Analyze grammar]

evaṃ sarveṣu cāṇḍeṣu bhaktasukhāya jāyate |
sukhayitvā sakhīn sakhīrnayatyakṣaradhāma saḥ || 94 ||
[Analyze grammar]

deveṣu jāyate kṛṣṇaḥ kvacidṛṣiṣu pitṛṣu |
kyacinnareṣu nārīṣu yādassu paśupakṣiṣu || 95 ||
[Analyze grammar]

yāvadarthaṃ vinirvartya mūlarūpaṃ vrajatyayam |
dvibhujaṃ tu nijaṃ rūpaṃ nrākṛti muktasevitam || 96 ||
[Analyze grammar]

bhaktecchayā kvacinnijecchayā'pi bahubāhumān |
gṛhastho vā virakto vā jāyate puruṣottamaḥ || 97 ||
[Analyze grammar]

śreyomūrtiḥ sarvathaiva mātaḥ so'sti pareśvaraḥ |
bahurūpaṃ mahaiśvaryaṃ mātastasya kṛpānidheḥ || 98 ||
[Analyze grammar]

dāsyo jānanti nā'nyāstu kṛṣṇasya cāntarātmanaḥ |
so'ntaryāmisvarūpeṇa sarvatrā''ste varaḥ prabhuḥ || 99 ||
[Analyze grammar]

tasmai samarpitā cāsmi mātaḥ kṛṣṇāya sarvathā |
kṛṣṇāśrayabalā cāhaṃ nānyaṃ patiṃ vṛṇomi vai || 100 ||
[Analyze grammar]

hare kṛṣṇa bālakṛṣṇa śrīkānta puruṣottama |
tvameva me patirnityastavā'smi śaraṇaṃ gatā || 101 ||
[Analyze grammar]

ityuktvā sā virarāma badrike bālayoginī |
sureśvarī ca mātā'pi mahāścaryaparā'bhavat || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bālayoginīgītāyāṃ sureśvarīviprāṇyai putrīrūpāyā badaryā bālayoginyā muktāyā brahmabhāvopadeśādiritinirūpaṇanāmā navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 9

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: