Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 236 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ saptadaśamahotsavam |
mama janmadivasasya caturvyūhaḥ kariṣyati || 1 ||
[Analyze grammar]

vāsudevastathāsaṃkarṣaṇo'niruddha ityapi |
pradyumnaśceti te sarve tatheśvarā maharṣayaḥ || 2 ||
[Analyze grammar]

kuṃkumavāpikākṣetre'kṣare divye mahāyate |
āgatya śvo nivatsyanti sannaddhāḥ santu sevikā || 3 ||
[Analyze grammar]

ūrjakṛṣṇasya saptamyāṃ cāndre māse tu noditāḥ |
lakṣmyaḥ sarvā brahmapatnyaḥ samārambhaṃ pracakrire || 4 ||
[Analyze grammar]

sabhādevyaḥ sabhāsthānaṃ sabhāsthānāni yāni ca |
pracakrire hi sahasā yeṣu sṛṣṭyabhibimbanam || 5 ||
[Analyze grammar]

śṛṃgāradevikā divyaśṛṃgārāṇi pracakrire |
dhāmadevyaḥ prakāśāni vanadevyo vanāni ca || 6 ||
[Analyze grammar]

udyānāni tarudevyo māyā dṛśyāni cakrire |
rasadevyo rasān sarvān gandhadevyaḥ sugandhinaḥ || 7 ||
[Analyze grammar]

sarasvatyo gāyanāni niśā svargaṃ pracakrire |
annapūrṇā gariṣṭāni miṣṭānnāni pracakrire || 8 ||
[Analyze grammar]

kalpalatāḥ puṣpapatradalāni saṃpracakrire |
kalpamaṇayo bhūṣāśca vahniḥ svarṇaṃ pracakrire || 9 ||
[Analyze grammar]

bhūdevī ramyaśayyāśca vāyurvai vāhanāni ca |
rasaśālāḥ kamalādyāḥ pānaśālāśca vāruṇī || 10 ||
[Analyze grammar]

lalitāśrīmahālakṣmīrdāsikābjā'bjamānayat |
viṣṇustu pārṣadān muktānānayannijasevakān || 11 ||
[Analyze grammar]

yajñanārāyaṇo yajñamaṇḍapān saṃvyadhād drutam |
oṣadhayaḥ samidhaścā''nayan sarvavidhā drutam || 12 ||
[Analyze grammar]

gāndharvā gāyakān vādyasahitān prasamānayan |
nartakyaścāpi kinnaryo'psarasaścāyayurdrutam || 13 ||
[Analyze grammar]

muktāvatārā īśeśā īśvarāścāyayustadā |
svāgatārthaṃ mahāsenāpatayaḥ śāṃkarādayaḥ || 14 ||
[Analyze grammar]

sotsāhāśca pratijagmurmaharṣayaḥ samāyayuḥ |
vāsudevādayo vyūhā nārāyaṇāstathā''yayuḥ || 15 ||
[Analyze grammar]

rudrā ajāḥ siddhajanā viṣṇavastatra cāyayuḥ |
īśvarāṇyaśca muktānyaḥ sarvā ramāḥ samāyayuḥ || 16 ||
[Analyze grammar]

rādhāsakhyo ramāsakhyo brāhmīsakhyaḥ samāyayuḥ |
vairājāśca hiraṇpuṃso māyātattvāni cāyayuḥ || 17 ||
[Analyze grammar]

devā devyaḥ pitaraśca dikpālā lokapālinaḥ |
ṛṣayo mānavā bhaktāḥ kāśyapāśca samāyayuḥ || 18 ||
[Analyze grammar]

dhārmikāḥ sādhavaḥ satyo brahmaśīlāḥ samāyayuḥ |
ṛgyajuḥsāmā'tharvāṇastīrthottamāni cāyayuḥ || 19 ||
[Analyze grammar]

ītirdhṛtiḥ śivā śaktirvedapatnyaḥ samāyayuḥ |
samudrāḥ kṛṣṇapatnyaśca rādhādyāśca samāyayuḥ || 20 ||
[Analyze grammar]

yoginyaḥ śāṃkarāḥ sarve gaṇāścāpi samāyayuḥ |
naranārāyaṇādyāśca tāpasāstatra cāyayuḥ || 21 ||
[Analyze grammar]

araṇyāni vanānyeva bhūgolāni samāyayuḥ |
caityāśca ṛtavaḥ kālāḥ vatsarādyāḥ samāyayuḥ || 22 ||
[Analyze grammar]

puruṣottamamāso'pi mahābherīṃ ninādayan |
āyayau cā'kṣare kṣetre sarvakalyāṇakṛcchubhaḥ || 23 ||
[Analyze grammar]

yogāḥ samāyayuryajñā bhaktiputrāḥ samāyayuḥ |
vimānānāṃ na pāro'sti gajānāṃ pakṣiṇāṃ tathā || 24 ||
[Analyze grammar]

vāhanānāṃ na pāro'sti sūtamāgadhadehinām |
bandīnāṃ bahurūpāṇāṃ manorañjanakāriṇām || 25 ||
[Analyze grammar]

ūrjasaptamikārātrāvāyayuḥ sarvadehinaḥ |
teṣāṃ svāgatamutkṛṣṭaṃ devyo devāḥ pracakrire || 26 ||
[Analyze grammar]

pārṣadāḥ sādhavaścāpi brahmapriyāḥ pracakrire |
pitā mātā ca bhaginī bhrātaraḥ saṃpracakrire || 27 ||
[Analyze grammar]

tathā samastaśiṣyāśca svayamārṣāśca īśvarāḥ |
lomaśādyāḥ ṛṣayaśca lālāyanādyāḥ sādhavaḥ || 28 ||
[Analyze grammar]

svāgataṃ bhojanaṃ pānaṃ pracakrire dadustathā |
sarvāḥ kāmadughā gāvaḥ payāṃsi ca dadustadā || 29 ||
[Analyze grammar]

sarvā dāsyo'pi dāsāśca mahīmānaprasevanam |
niśīthe cakrire tatra nyūnaṃ nā'bhūddhi kiṃcana || 30 ||
[Analyze grammar]

prātarutthāya ca lakṣmi cā'haṃ kṛṣṇanarāyaṇaḥ |
kṛtasnānaḥ kṛtaśṛṃgārakaḥ priyābhiranvitaḥ || 31 ||
[Analyze grammar]

mātrā pitrā vardhitaśca sabhāyāmagamaṃ drutam |
tadā vādyānyavādyanta vāsudevādayastathā || 32 ||
[Analyze grammar]

avatārā īśvarāśca hīśvarāṇyastu sarvaśaḥ |
muktāśca gopikā gopā āyayurmama maṇḍapam || 33 ||
[Analyze grammar]

divyasiṃhāsanasthasya kṛtvā me pūjanaṃ ca te |
ārārtrikaṃ vyadhuḥ sarve'kṣatakuṃkumacandrakān || 34 ||
[Analyze grammar]

cakruścāśīrvacanāni jagurviprā maharṣayaḥ |
dhāmakoṭyaśceśakoṭyo devarṣipitṛkoṭayaḥ || 35 ||
[Analyze grammar]

tatpatnyaścākṣatapuṣpairvardhayāmāsureva mām |
mānavāḥ sarvatīrthāni tattvāni vedavedikāḥ || 36 ||
[Analyze grammar]

sarasvatyaḥ śāradāśca lakṣmyaḥ sarvā mamā'rhaṇam |
cakruḥ sarvopadā me ca dadurdivyāḥ sabhāsthale || 37 ||
[Analyze grammar]

evaṃ madhyāhnaparyantaṃ pūjanaṃ bahuśobhanam |
jātaṃ me tatra cāyātaṃ sarvaṃ dāne dadāvaham || 38 ||
[Analyze grammar]

bhojanāni mahīmānebhyaśca dattāni vai tataḥ |
parihāraḥ kṛtaścāpi dakṣiṇāḥ prāpitāḥ śubhāḥ || 39 ||
[Analyze grammar]

pāritoṣikarūpāṇi dattāni yogyatā yathā |
rātrau vādyamahāgītinṛtyarañjanakādikam || 40 ||
[Analyze grammar]

abhavattvardharātryantaṃ virāmaśca tato'bhavat |
navamyāṃ ca mahīmānāḥ pūjitā bhojitāstathā || 41 ||
[Analyze grammar]

sammānitāśca prahitā yayurnijālayān prati |
evaṃ saptadaśe varṣārambhadine'ṣṭamītithau || 42 ||
[Analyze grammar]

kṛṣṇe corje mama janmajayantyutsavitā rame |
bhavatīnāṃ yaśaścedaṃ trisṛṣṭau samprakāśate || 43 ||
[Analyze grammar]

ṣoḍaśasya tu varṣasya camatkārā mamā'tra vai |
tṛtīye dvāparasantānake saṃvarṇitā mama || 44 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaścā'haṃ pareśvaraḥ |
caritrāṇāṃ vidhātā ca kartā vaktā pralekhakaḥ || 45 ||
[Analyze grammar]

etattṛtīyakhaṇḍasya pārāyaṇaṃ karoti yaḥ |
tasya sampad vividhā syād vaṃśo vistāravān bhavet || 46 ||
[Analyze grammar]

sauvarṇe garuḍe dhṛtvā dadyād dvāparapustakam |
tena vai pṛthivīdānaṃ dattaṃ bhavenna saṃśayaḥ || 47 ||
[Analyze grammar]

asya kathākṣaṇe yadyat samarpyate'lpakaṃ hyapi |
anantaguṇitaṃ tatsyānmahāsvargapradaṃ bhavet || 48 ||
[Analyze grammar]

godānaṃ vāṭikādānaṃ svarṇaratnapradānakam |
kanyādānaṃ gṛhadānaṃ gajadānaṃ makhe'rpaṇam || 49 ||
[Analyze grammar]

sarvadānaphalaṃ tvasya dānena samprajāyate |
vimānadānaṃ nagarīdānaṃ vanārpaṇaṃ tathā || 50 ||
[Analyze grammar]

sarvasvā'rpaṇamevā'sya dānena samprajāyate |
brahmadānaṃ vedadānaṃ mokṣadānamathottamam || 51 ||
[Analyze grammar]

ātmasamarpaṇamasya dānena samprajāyate |
taranti pitaraścāpi bhavanti dhāmavāsinaḥ || 52 ||
[Analyze grammar]

sāmrājyā'rpaṇamevā'sya dānena samprajāyate |
rogā vighnāḥ praṇaśyanti duritāni hrasanti ca || 53 ||
[Analyze grammar]

durbhāgyāni vinaśyanti dvāparakhaṇḍadānataḥ |
saptāhaṃ pākṣikaṃ vāpi māsikaṃ vā pravācayet || 54 ||
[Analyze grammar]

sādhūn viprān bhojayecca śrotṝn vaktṝn yathādhanam |
sādhvī satīrbhojayeccā'nāthān dīnān samastataḥ || 55 ||
[Analyze grammar]

vācakaṃ varayānena bhrāmayennagare striyaḥ |
viprāśca bhūbhṛtaścāpi śreṣṭhinaśca prajājanāḥ || 56 ||
[Analyze grammar]

kumāryaḥ kalaśairvāribhṛtaiśca nārikelajaiḥ |
mauktikairāsinībhiśca suveṣairbhrāmayettathā || 57 ||
[Analyze grammar]

suvāsinyo gītikābhirakṣataiḥ puṣpakuṃkumaiḥ |
pūjayed vardhayeccāpi bhrāmayennagare tathā || 58 ||
[Analyze grammar]

mahādānāni dadyuśca vācakāya mahātmane |
yathā sādhuḥ prasannaḥ syāttattaddadyurhi sādhave || 59 ||
[Analyze grammar]

bhuktirmuktirbhavedasya śravaṇena ca divyatā |
vāsanānāṃ praṇāśaśca kalmaṣāṇāṃ layo bhavet || 60 ||
[Analyze grammar]

tāpatrayavināśaśca śāntistu śāśvatī bhavet |
putraṃ putrīṃ samīhānā dvāparakhaṇḍadānakam || 61 ||
[Analyze grammar]

nūtnaveṣṭanasahitaṃ svarṇamudrānvitaṃ caret |
śatrubhīstena naśyedvai rājabhayaṃ na jāyate || 62 ||
[Analyze grammar]

kārāgāravimuktaḥ syādasya dānena bhāvataḥ |
asādhyaṃ sādhyamevā'pi bhavedasya śruteriha || 63 ||
[Analyze grammar]

sārvajñyaṃ bahudhā tvasya śravaṇena prajāyate |
vallabhāryaḥkṛṣṇanārāyaṇaḥ svāmī mahāprabhuḥ || 64 ||
[Analyze grammar]

rādhālakṣmīpatiḥ padmāvatīśrīmāṇikīpatiḥ |
prajñāmuktāpatirnityaṃ sphuret svahṛdaye śravāt || 65 ||
[Analyze grammar]

sākṣānmileddhi varṣānte śṛṇuyānnityameva tam |
miled rahasi viśvātmā svapne milenna saṃśayaḥ || 66 ||
[Analyze grammar]

āpatkāle rakṣayecca dvāparakhaṇḍasaṃsmṛteḥ |
lakṣmīnārāyaṇasaṃhiteyaṃ me pratimā'sti hi || 67 ||
[Analyze grammar]

khaṇḍo'yaṃ dvāparasantāno me'styudaramāntaram |
spṛṣṭvā dhyātvā sevayitvā manmūrtiṃ labhate'kṣare || 68 ||
[Analyze grammar]

yeṣāṃ yāsāṃ bhaved vāñcchā sākṣād yogyasya me hṛdi |
taistābhiśca kathā śravyā japtavyaśca manurmama || 69 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
āgatyā'haṃ yatheṣṭaṃ vai sukhaṃ dāsye ca darśanam || 70 ||
[Analyze grammar]

lakṣajapena siddhyedvai mantro'yaṃ mama nāmavān |
daśāṃśahomaḥ kartavyo bhāvanīyo'māntare || 71 ||
[Analyze grammar]

kaustubhakirīṭayuktaḥ sarvabhūṣāvibhūṣitaḥ |
prasannavadano lakṣmi kāntaḥ kandarpasundaraḥ || 72 ||
[Analyze grammar]

trailokye nāsti tadvastu yadvastu na dadāmyaham |
sṛṣṭitraye'pi tannāsti yanna bhaktāya sandade || 73 ||
[Analyze grammar]

siṃhāsanaṃ tathāṅkaṃ ca dhāmā'kṣaraṃ madāsanam |
mamaiśvaryāṇi sarvāṇi dadāmi mantrajāpine || 74 ||
[Analyze grammar]

etallakṣmi hṛdayaṃ me kṛpā me'nugrahaśca me |
sarvaṃ yatheṣṭaṃ dāsye vai tādātmyamantrajāpine || 75 ||
[Analyze grammar]

kalpavṛkṣāḥ kāmadughāḥ kalpavallyaśca yā matāḥ |
kalpastambāstathā cintāmaṇayo'kṣayapātrikā || 76 ||
[Analyze grammar]

padmacihnaṃ camatkārāḥ siddhayaścāpi sarvaśaḥ |
bhavanti hṛdaye tvasya tādātmyamantrajāpinaḥ || 77 ||
[Analyze grammar]

śṛṇoti dvāparasantānakaṃ japati manmanum |
śāśvataṃ puṇyamevā'sya kalpasiddhiśca śāśvatī || 78 ||
[Analyze grammar]

avyāhatagatistasya hyanāvaraṇadarśanam |
mantrasiddhyā jāyate vai madicchayā na saṃśayaḥ || 79 ||
[Analyze grammar]

devatvaṃ vā munitvaṃ vā siddhatvaṃ ceśatāṃ ca vā |
avatāratvamevā'pi dvāparasya śravāllabhet || 80 ||
[Analyze grammar]

bhūmapadaṃ śivapadaṃ hiraṇmayapadaṃ tathā |
mahāpuruṣadhiṣṇyaṃ vā dvāparasya śravāllabhet || 81 ||
[Analyze grammar]

śṛṇuyācchrīkṛṣṇanārāyaṇe kṛtvā manaḥsthiram |
mahotsavena śṛṇuyāccatuḥpumarthadaṃ bhavet || 82 ||
[Analyze grammar]

nityaṃ phalāni dhānyāni vastrāṇi bhūṣaṇāni ca |
nityopayogivastūni dadyāt saṃśṛṇuyāt kathām || 83 ||
[Analyze grammar]

nindakānāṃ bhayaṃ tyaktvā nāstikānāṃ bhayaṃ tathā |
viruddhānāṃ bhayaṃ tyaktvā śṛṇuyādvai mamā''śraye || 84 ||
[Analyze grammar]

yatrā'haṃ tatra vijayo yatrā'haṃ tatra cotsavāḥ |
yatrā'haṃ rakṣaṇaṃ tatra macchūnye bhayamasti hi || 85 ||
[Analyze grammar]

śrutvā śrutvā rasavettryo bhavantu buddhayo hi vaḥ |
anādiśrīkṛṣṇanārāyaṇasya mama gocarāḥ || 86 ||
[Analyze grammar]

adhyāyaṃ vā'pyaikapadyaṃ ye śroṣyanti samāhitāḥ |
teṣāṃ tāsāṃ tārako'haṃ kṛṣṇo'smi bhavasāgarāt || 87 ||
[Analyze grammar]

api pāpā nīcadehā nīcakarmāṇa eva vā |
anācārāḥ satāṃ yogād yathā śuddhyanti sarvathā || 88 ||
[Analyze grammar]

tathā'sya śravaṇāt pāpāḥ praśuddhyanti na saṃśayaḥ |
madyogānnirguṇāḥ sarve śrotāraḥ saṃbhavanti hi || 89 ||
[Analyze grammar]

atra mānavarūpāste muktā muktānikā matāḥ |
kathāsthānaṃ tvakṣaraṃ me dhāma bodhyaṃ na māyikam || 90 ||
[Analyze grammar]

vaktā'sti mama rūpo'sya vadāmyahaṃ na saṃśayaḥ |
śloke śloke mayā lakṣmi kṛpā pravarṣitā tviha || 91 ||
[Analyze grammar]

api manāk hariṃ kāntaṃ pratyabhiyānti bhāvataḥ |
tān pratyahaṃ śataguṇamabhiyāmi pramoditaḥ || 92 ||
[Analyze grammar]

kṛteṣu sarvayajñeṣu yadyāpanna vyapohati |
smarenmāṃ mama tādātmyamantraṃ japenmuhurmuhuḥ || 93 ||
[Analyze grammar]

sarvāpado vinaśyanti pratijñeyaṃ mayoditā |
etaddvāparasantānakhaṇḍaśravaṇamānatām || 94 ||
[Analyze grammar]

kuryādvā vipadāṃ nāśaḥ saṃkalpakaraṇād bhavet |
ekatastu kathāḥ sarvā ekatastu manurmama || 95 ||
[Analyze grammar]

manurviśiṣyate lakṣmi kathāyuktastu kiṃ punaḥ |
śaṃ vo'stu śrīkṛṣṇanārāyaṇasya karuṇālavāt || 96 ||
[Analyze grammar]

ācāryaḥ kambharāputro'stu śaṃ gopālanandanaḥ |
santuṣṭā'nujasaumyaśrīprajñāsārvajñyasaṃbhṛtaḥ || 97 ||
[Analyze grammar]

sarvajñaḥ sarvavit sarvāntarātmā sarvakāraṇam |
śaṃ vo'stu śvetavyāsādiryāvadvyāseśvaro hariḥ || 98 ||
[Analyze grammar]

sarvadharmāśrayaḥ sarvāśramaḥ sarvārthavarṇavān |
śaṃ vo'stu sarvakakṣāḍhyaḥ sarvakhanīśvaro'gragaḥ || 99 ||
[Analyze grammar]

yadvāsāt khalu saurāṣṭraṃ saurāṣṭratāṃ bhajatyati |
so'haṃ so'yaṃ sākṣaparokṣakaḥ śaṃ vo'stu śāśvatam || 100 ||
[Analyze grammar]

ākṣarakuṃkumavāpīkṣetre lomaśasaṃśrite |
devadeveśvaraḥ śaṃ vo brahmeśo'stu hariḥ sadā || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne'nādiśrīkṛṣṇanārāyaṇasya saptadaśajanmadinajayantyutsavo dvāparasantānakathāśravaṇadānamantrajapamahimā cetyādinirūpaṇanāmā ṣaṭtriṃśadadhikadviśatatamo'dhyāyaḥ || 236 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 236

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: