Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 235 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ jīrṇodbhavasya satkathām |
ārāmanagare vīṇānadītīre'tivistare || 1 ||
[Analyze grammar]

jīrṇodbhavābhidhaścāsīt karṣukaḥ kṛṣimānmahān |
śataputraḥ śatabhṛtyo viṃśatistrīpatirbalī || 2 ||
[Analyze grammar]

śataputrīpitā pautracatuḥśatābhiśobhanaḥ |
pautrīśatadvayaśobhanmahāsaudhanivāsakṛt || 3 ||
[Analyze grammar]

evaṃ viśālavaṃśāḍhyaḥ kṛṣīvalo'tipāvanaḥ |
dharmadānarato nityaṃ gosevādiparāyaṇaḥ || 4 ||
[Analyze grammar]

pañcaśataṃ godhanaṃ tu mahiṣīdviśataṃ tathā |
aśvaśataṃ vartate'sya vṛṣabhāṣṭaśatāni ca || 5 ||
[Analyze grammar]

kṣetrāṇi vāṭikā mahodyānāni sasyabhūmayaḥ |
ghāsabīḍamaraṇyaṃ ca bhūmyucchrayo'sya santi ca || 6 ||
[Analyze grammar]

yojanaṃ bhūtalaṃ vīṇānadītīre'sya vartate |
tatra kṛṣiṃ karotyeṣo bījādhānaṃ yathartu ca || 7 ||
[Analyze grammar]

dhānyāni vividhānyeva jāyante'nnāni sarvaśaḥ |
dvidalāḥ kandamūlāni bhavanti puṣpapatrikāḥ || 8 ||
[Analyze grammar]

phalāni kaṇiśāḥ śimbyo bhavanti veṣavāṭakam |
granthayo daṇḍasasyāni śākāni bhājikāstathā || 9 ||
[Analyze grammar]

āranālāni sarvāṇi tiktakaṭūni yāni ca |
bhavantyasya mahāvāṭyādiṣu kṣetreṣu sarvathā || 10 ||
[Analyze grammar]

oṣadhayo'pi vividhāḥ prajāyante prasecitāḥ |
narā nāryaḥ prayatante kṛṣyudyamaparāyaṇāḥ || 11 ||
[Analyze grammar]

utpādayanti bījoptyā khādyānnāni bahūnyapi |
utpannebhyaḥ samastebhyo viṃśatyaṃśaṃ prapūrṇakam || 12 ||
[Analyze grammar]

dharmārthaṃ sa dadātyeva dānapūjādikarmasu |
jīrṇodbhavagṛhe nityamanāthāḥ sādhavo dvijāḥ || 13 ||
[Analyze grammar]

bhikṣukā yātriṇaḥ sādhvyo dīnā adanti bhojanam |
dadhīni picchalānyeva payāṃsi madhurāṇi ca || 14 ||
[Analyze grammar]

ghṛtāni puṣṭiyuktāni śarkarā gūḍakāṃśca vai |
madhūni miṣṭagariṣṭānnāni śreṣṭhāni bhuṃjate || 15 ||
[Analyze grammar]

arpayanti haraye me pakvānyannāni te'nvaham |
evaṃ dharmaprasaṃgena vardhante cāsya sampadaḥ || 16 ||
[Analyze grammar]

na hīyante puṇyavaśād bhujyamānāśca sādhubhiḥ |
athā'sya bhāgyamevā'pi bahusmṛddhaṃ vyajāyata || 17 ||
[Analyze grammar]

yadgṛhe vai makhāḥ pañca sampādyante dvijaiḥ sadā |
makhe'syā'bhyāgataḥ sādhurnāmnā caitanyakā''yaniḥ || 18 ||
[Analyze grammar]

mahābhāgavato bhaktottamastyāgavirāgavān |
āyayau svāgataṃ tasya jīrṇodbhavaścakāra ha || 19 ||
[Analyze grammar]

jalaṃ śubhāsanaṃ miṣṭaṃ madhuparkaṃ dadau naman |
vāsaṃ ca hariśālāyāṃ dadau sevāṃ cakāra ca || 20 ||
[Analyze grammar]

rātrau devārcanaṃ kṛtvā bhuktvā caitanyakāyaniḥ |
cakre'nādikṛṣṇanārāyaṇalīlādikīrtanam || 21 ||
[Analyze grammar]

brahmaṇo'sya tripañcāśadvatsareṣu harerjanim |
akīrtayattatra tatra kṛtā līlāḥ pramokṣadāḥ || 22 ||
[Analyze grammar]

tataḥ sa stavanaṃ cakre śuśruvuḥ sarvakarṣukāḥ |
yaḥ parabrahma bhagavān śrīkṛṣṇo vallabhaḥ prabhuḥ || 23 ||
[Analyze grammar]

akṣare parame vyomni rājate muktasevitaḥ |
yasmād bhavanti sṛṣṭau vai prāvirbhāvā anekaśaḥ || 24 ||
[Analyze grammar]

so'yaṃ śrīkambharāputraścāste gopālabālakaḥ |
saurāṣṭre kuṃkumavāpīkṣetre'śvapaṭṭasārase || 25 ||
[Analyze grammar]

yatra śrīlomaśaścāste brahmapriyā vasanti ca |
sarvatīrthāni devāśceśvarā vibhūtayaḥ śriyaḥ || 26 ||
[Analyze grammar]

lakṣmīrādhāramāpadmāvatīśrīrmāṇikīpradhīḥ |
haripriyā vasantyetāḥ śrīkṛṣṇabrahmayoṣitaḥ || 27 ||
[Analyze grammar]

asaṃkhyāḥ sādhavo yatra svataḥprakāśarūpiṇaḥ |
divyā vasanti ṛṣayaḥ śaraṇyaṃ prabhajanti ca || 28 ||
[Analyze grammar]

namastasmai nṛnāṭyāya sarvāntaryāmiṇe namaḥ |
ābhyantarebhyaḥ śadhubhyo'vanaṃ karoti yo hariḥ || 29 ||
[Analyze grammar]

namastasmai kṛṣṇanārāyaṇāya paramātmane |
ādhyātmikebhyastāpebhyaścādhidaivikatastathā || 30 ||
[Analyze grammar]

ādhibhūtādikaṣṭebhyo rakṣakāya namonamaḥ |
sāmantavikramāt krūrālluṇṭakād vanacandrakaḥ || 31 ||
[Analyze grammar]

sukhādevī ca tatpatnī vaṇijo yena rakṣitāḥ |
sāyanāyanasādhostu samāgamena mokṣitāḥ || 32 ||
[Analyze grammar]

sa kṛṣṇo vartate rakṣākarastasmai namonamaḥ |
dhaniṣṭhakoṣaṃ vipraṃ ca vārāṃganāsu vartitam || 33 ||
[Analyze grammar]

snehalatāṃ ca tatpatnīṃ guruṃ somāyanaṃ tathā |
nṛpaṃ mālavasiṃhaṃ ca rarakṣa mokṣaṇaṃ dadau || 34 ||
[Analyze grammar]

namastasmai pareśāya śrīkāntāya tu śārṅgiṇe |
rājīvākhyaṃ nṛpaṃ rājñīṃ sādhvīṃ kundanadevikām || 35 ||
[Analyze grammar]

arakṣayat tathā'mokṣayad yastasmai namonamaḥ |
devaviśrāmasya rakṣāṃ kāṇḍikāyāśca mokṣaṇam || 36 ||
[Analyze grammar]

kṛtaṃ yena ca tasmai śrīharaye vai namonamaḥ |
harṣulamālinaṃ patnīṃ tasya vidrumavallakīm || 37 ||
[Analyze grammar]

uddadhāra hariryaḥ śrīpatistasmai namonamaḥ |
śāṇadharaṃ pitṛhaṇaṃ karṣukaṃ ca rarakṣa yaḥ || 38 ||
[Analyze grammar]

vṛṣahaṃ nimbadevaṃ ca tasmai kṛṣṇāya te namaḥ |
bhāṇḍaṃ kālīndaraṃ sādhukamalāyanayogataḥ || 39 ||
[Analyze grammar]

mokṣaṇaṃ cāprāpayad yastasmai kṛṣṇāya te namaḥ |
nartakaṃ rāyaṇadevaṃ bodhāyanasya yogataḥ || 40 ||
[Analyze grammar]

gāyakaṃ nākirālākhye pattane tu vratardinam |
rājānaṃ puṇḍravarmāṇaṃ ya uddadhāra te namaḥ || 41 ||
[Analyze grammar]

vāyakaṃ tūlavāyākhyaṃ samuddadhāra yaḥ prabhuḥ |
kāṣṭhahāraṃ tathā jaṃgaladevaṃ te namonamaḥ || 42 ||
[Analyze grammar]

paṇyakṛdvātsalyadhīraṃ patnīṃ mañjulikāṃ tathā |
sādhuṃ sādhvīṃ kṛtavān yastasmai tubhyaṃ namonamaḥ || 43 ||
[Analyze grammar]

tilakaraṃgaṃ vanapaṃ śikhādevīṃ ca tatpriyām |
uddadhāra hariryaḥ sa hṛdayastho'pi rakṣatu || 44 ||
[Analyze grammar]

kṣetrapaṃ nāñjakadevaṃ tathā stenamahāmayam |
uddadhāra hariryaśca tasmai kṛṣṇāya vai namaḥ || 45 ||
[Analyze grammar]

kirātaṃ sāgarākhyaṃ tatpatnīṃ ca sārikāṃ tu yaḥ |
uddadhāra hariryaśca tasmai śrīpataye namaḥ || 46 ||
[Analyze grammar]

hūṇaṃ sāraṃganāmānaṃ rarakṣa yaśca te namaḥ |
yajñarādhaṃ puṣkasaṃ ca brahmāyanaprasaṃgataḥ || 47 ||
[Analyze grammar]

kuṭumbayuktaṃ yaḥ kṛṣṇo'mokṣayatte namo namaḥ |
kapikṣayaṃ tu cāṇḍālaṃ prājñeśvaraṃ dvijaṃ tathā || 48 ||
[Analyze grammar]

amokṣayaddhariryaśca tasmai kṛṣṇāya te namaḥ |
nālīkaraṃ lohakāraṃ patnīṃ kundanikāṃ ca yaḥ || 49 ||
[Analyze grammar]

amokṣayad bhavapāśāttasmai śrīviṣṇave namaḥ |
carmakāraṃ maṃgalākhyaṃ patnīṃ vibhāvarīṃ ca yaḥ || 50 ||
[Analyze grammar]

viṣād rarakṣa bhagavān yastasmai vai namonamaḥ |
rathakāraṃ haridāsaṃ patnīṃ śrīmānavīṃ tu yaḥ || 51 ||
[Analyze grammar]

amokṣayat prabhave te vāraṃ vāraṃ namonamaḥ |
śilāhāraṃ dāmaśilādakaṃ patnīṃ kalābhidhām || 52 ||
[Analyze grammar]

tadbhṛtyāṃścā'mokṣayad yastasmai kṛṣṇāya te namaḥ |
śilpinaṃ sañjayadevaṃ patnīṃ keśavatīṃ ca yaḥ || 53 ||
[Analyze grammar]

rājānaṃ khaḍgavarmāṇaṃ tathā'nyān śilpino'pi ca |
uddadhāra haristasmai bālakṛṣṇāya vai namaḥ || 94 ||
[Analyze grammar]

citrakṛtsaṃbharadevaṃ ca citraṃsaritāṃ priyām |
citrakārānaparān yo'mokṣayatte namonamaḥ || 55 ||
[Analyze grammar]

aṃgārahāriṇaṃ mauktikeśinaṃ tu nijāśritam |
tathā'parān karmacārān yo rarakṣa ca te namaḥ || 56 ||
[Analyze grammar]

cakradharaṃ lubdhakaṃ yaḥ pautimāṣyopadeśataḥ |
amokṣayaddhi saṃsārāttasmai kṛṣṇāya te namaḥ || 57 ||
[Analyze grammar]

vāṭadharaṃ piśunaṃ yo nṛpaṃ sutārasiṃhakam |
ghaṭyayanaprasaṃgenā'mokṣayatte namonamaḥ || 98 ||
[Analyze grammar]

vāṭadharaṃ savāsaṃ ca dvaipīrājñīmarakṣayat |
amokṣayacca yaḥ kṛṣṇastasmai nityaṃ namonamaḥ || 59 ||
[Analyze grammar]

gṛhakāraṃ śivajayaṃ vṛṣaparvaprasaṃgataḥ |
amokṣayattu yaḥ kṛṣṇastasmai śrīharaye namaḥ || 60 ||
[Analyze grammar]

yaśca saṃgarayādaskaṃ jālakāramamokṣayat |
patnīṃ rūpāvatīṃ śuklāyanarṣisevayā hariḥ || 61 ||
[Analyze grammar]

tathā jātyā bharavāṭamudyamaśrītināmakam |
satīśvarīṃ ca tatpannīṃ vallavīścoddadhāra yaḥ || 62 ||
[Analyze grammar]

uṣṭrapālaṃ dīrgharambhaṃ rāmāyanaprasaṃgataḥ |
uddadhāra hariryastaṃ vallabhaṃ praṇame prabhum || 63 ||
[Analyze grammar]

ratnaprabhaṃ kharapālaṃ nṛsiṃhasvāmiyogataḥ |
uddadhāra harirnārāyaṇastaṃ praṇamāmyaham || 64 ||
[Analyze grammar]

gadārdaneśvaraṃ vaidyaṃ tatpannīṃ ca mukundinīm |
amokṣayaddhi saṃsārād yastaṃ namāmi māpatim || 65 ||
[Analyze grammar]

kīśanakulapālasya deśyāvanasya mokṣaṇam |
tatpatnyāḥ purikāyāśca cakre yastaṃ namāmi vai || 66 ||
[Analyze grammar]

nāpitaṃ harṣadharmākhyaṃ patnīṃ nigamikāṃ ca yaḥ |
bhūbhṛtaṃ svarṇadhanvānaṃ rājñīṃ ca pañcadevikām || 67 ||
[Analyze grammar]

kalyāṇadhāmasādhostu samāgamena tān prabhuḥ |
uddadhāra harirnārāyaṇastaṃ praṇamāmi vai || 68 ||
[Analyze grammar]

yaśca rūṭāṇakīdevīmābhīrīṃ daityadharṣitām |
arakṣayad brahmapriyāmadhye rūpeśvarīṃ tu tām || 69 ||
[Analyze grammar]

mandārakalikādyāśca tathā'nyā divyarūpiṇīḥ |
vyadhācchrībhagavān patnīstaṃ namāmi janārdanam || 70 ||
[Analyze grammar]

dhīvaraṃ dhīraparvāṇaṃ nirvāṇāyanayogataḥ |
kṛtvā tu pāvanaṃ kṛṣṇo'mokṣayattaṃ namāmyaham || 71 ||
[Analyze grammar]

tārakādarśakaṃ śūlāropakaṃ coddadhāra yaḥ |
supathānakabhūpaṃ ca kṛtaśalyāṃ śūlyaṃganām || 72 ||
[Analyze grammar]

uddadhāra jaṭī bhūtvā hariśrīkṛṣṇanandanaḥ |
gopālanandanaṃ kṛṣṇaṃ vallabha taṃ namāmyaham || 73 ||
[Analyze grammar]

jvālāprasādanāmānaṃ cāgnidaṃ ca prabhāvatīm |
nārāyaṇāyanayogādamokṣayannamāmi tam || 74 ||
[Analyze grammar]

lavādanaṃ tu garadaṃ nṛpaṃ śrīmānaveśvaram |
śānteśvaraṃ yuvarājaṃ sūryakāntaṃ tu sainyapam || 75 ||
[Analyze grammar]

kiṃśukāyanayogena samuddadhāra yaḥ prabhuḥ |
śrīkṛṣṇaṃdeśikaṃ bhaktahṛdayasthaṃ namāmi tam || 76 ||
[Analyze grammar]

vikhaṇḍalaṃ śastradharaṃ bhāryāṃ harasatīṃ ca yaḥ |
nirmohanāyanayogādamokṣayacca te namaḥ || 77 ||
[Analyze grammar]

evaṃ lakṣmi stavanaṃ vai sādhuścaitanyakāyaniḥ |
cakre neme hariṃ sarvasthitaṃ ca paritastadā || 78 ||
[Analyze grammar]

śrutvā dṛṣṭvā karṣukāste parāścaryaṃ prapedire |
jīrṇodbhavaḥ karṣukeśo natvā papraccha taṃ munim || 79 ||
[Analyze grammar]

yeṣāṃ rakṣā tathā muktiḥ kṛtā śrīparamātmanā |
kimatra kāraṇaṃ tanme brūhi caitanyakāyane || 80 ||
[Analyze grammar]

śrutvā munistu tānāha mantraṃ nārāyaṇasya me |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 81 ||
[Analyze grammar]

japa mantramimaṃ nityaṃ japantvanye mumukṣavaḥ |
bhuktirmuktirbhavedeva sākṣānnārāyaṇo bhavet || 82 ||
[Analyze grammar]

āpatkāle mahārakṣāṃ vidadhyātparameśvaraḥ |
ityuktvā virarāmā'sau nidrāṃ jagrāha māṃ smaran || 83 ||
[Analyze grammar]

karṣukā nidritāścāsan japanto mantrameva tam |
prātarutthāya sādhustu snātvā prapūjya māṃ tataḥ || 84 ||
[Analyze grammar]

niveditānnaṃ bhuktvā ca prāpya pūjāṃ yayau vanam |
karṣukāste nityameva japanti mantramuttamam || 85 ||
[Analyze grammar]

pūjayanti hariṃ māṃ ca kurvantyapi mahotsavān |
cāturmāsye kṛtavanto vratāni vividhāni me || 86 ||
[Analyze grammar]

athā''śvine vāṭikāsu kṣetreṣu vanabhūmiṣu |
araṇyeṣu ca bīḍeṣu stambasasyatṛṇāni ca || 87 ||
[Analyze grammar]

phaladrūpāṇi sarvāṇi kaṇiśānyabhavan yadā |
dhānyarddhisaṃbhṛtānyeva pakvaprāyāṇi sarvathā || 88 ||
[Analyze grammar]

caturyojanabhūmau vai kṣitiḥ sā sasyaśālinī |
pakvapatrauṣadhibhiśca svarṇavarṇā praśobhate || 89 ||
[Analyze grammar]

atha vai daivayogena vāyuvegena sīmataḥ |
uparisthapradeśādvai vahniḥ karṣukacullikām || 90 ||
[Analyze grammar]

tyaktvā ca vāyunotkṣiptaḥ sahasā sasyabhūmiṣu |
śuṣkatṛṇeṣu cā'vyāpnot tataḥ sasyeṣu sarvataḥ || 91 ||
[Analyze grammar]

tataḥ kṣetreṣu kaṇiśaiḥ sasyayukteṣu sarvataḥ |
dāvāgnivat sa cā'vyāpnot krośārdhaṃ prasasāra ha || 92 ||
[Analyze grammar]

hāhākāraḥ karṣukasya prajāyāmabhavattadā |
dudruvuḥ śāntaye vahneḥ sahasraśo hi mānavāḥ || 93 ||
[Analyze grammar]

kintu vāyupravegeṇa coḍḍīyoḍḍīya dūragaḥ |
vyomnā bhūtvā'nyavāṭyāṃ ca pare kṣetre sasāra ha || 94 ||
[Analyze grammar]

niro'ddhuṃ śakyate naiva bhayadaḥ prasasāra vai |
utpannakaṇanāśārthaḥ sarvatṛṇādidāhakaḥ || 95 ||
[Analyze grammar]

durbhikṣāpādakarūpaḥ prasasāra samantataḥ |
kṛtayatnā janāḥ sarve nirāśāścābhavaṃstadā || 96 ||
[Analyze grammar]

caitanyāyanataḥ prāptaṃ mantraṃ jepuḥ prarakṣakam |
ekaikāṃ mālikāmāvartayan yāvattu te sthirāḥ || 97 ||
[Analyze grammar]

smaranto hṛdaye rakṣākaraṃ māṃ duḥkhanāśanam |
tāvanmayā hi rakṣārthaṃ cintitaṃ cāmbare drutam || 98 ||
[Analyze grammar]

meghamudbhāvya vṛṣṭiṃ vai vidyudgarjanayā yutām |
akaravaṃ ghaṭikānte sasyāgniḥ praśaśāma ha || 99 ||
[Analyze grammar]

krośamātre bhasmasādvai jātaṃ yattatra sarvathā |
viśeṣato'karavaṃ vai vṛṣṭiṃ sasyasamṛddhaye || 100 ||
[Analyze grammar]

punastatra hi sasyāni tṛṇāni kaṇiśāni vai |
vyajāyanta yathāpūrvaṃ yathartvanusṛtāni vai || 101 ||
[Analyze grammar]

evaṃ mayā tadā lakṣmi vṛṣṭya'gniḥ śāmitaḥ khalu |
tataśca karṣukaiḥ sarvairannakūṭo navaḥ kṛtaḥ || 102 ||
[Analyze grammar]

nave varṣe sarvamiṣṭānnāni śākāni yāni ca |
odanāni dvidalāśca kṣārānnāni parāṇi ca || 103 ||
[Analyze grammar]

bharjitānnāni rasyāni svādūni cottamāni ca |
pakvānnāni sudhāktāni pāyasānyuttamāni ca || 104 ||
[Analyze grammar]

niveditāni sarvāṇi mahyaṃ viśālamandire |
tatra mūrtāvahaṃ lakṣmyā sākaṃ pratyakṣatāṃ gataḥ || 105 ||
[Analyze grammar]

bubhuje sarvabhakṣyāṇi bhojyāni lehyakāni ca |
coṣyāṇyapi ca peyāni tathā tāmbūlakāni ca || 106 ||
[Analyze grammar]

caturbhujaḥ prabhuḥ sākṣād bhuktvā datvā prasādajam |
nīrājanāṃ tathā pūjāṃ labdhvā tūrṇaṃ tiro'bhavam || 107 ||
[Analyze grammar]

āścaryaṃ lebhire sarve vaiṣṇavā matprasādajam |
bubhujire ca te divyā vyajāyanta ca pāvanāḥ || 108 ||
[Analyze grammar]

nityaṃ cakruśca me bhaktiṃ sarve kuṭumbinastu te |
atha kāle cāgate ca yathākramaṃ yathocitam || 109 ||
[Analyze grammar]

anayaṃ svaṃ padaṃ divyamakṣaraṃ karṣukān rame |
śataṃ tu kanyakāḥ sarvāḥ svāmivrataparāyaṇāḥ || 110 ||
[Analyze grammar]

bhajitvā māṃ prajātā vai brahmapriyāstavāśritāḥ |
imāstā devamaṇikāprabhṛtayastvadālaye || 111 ||
[Analyze grammar]

vartante divyadehinyaḥ sarvathā kṛṣṇagopikāḥ |
anye muktā abhavaṃśca mamārādhanayā rame || 112 ||
[Analyze grammar]

evaṃ lakṣmi mayā bhaktāḥ karṣukā mokṣitāstadā |
paṭhanācchravaṇādasya smaraṇādvartanādapi || 113 ||
[Analyze grammar]

jāyante muktasadṛśā mamā''nandaprabhogiṇaḥ |
sarvakāmaprapūrāśca madanyūnā madātmakāḥ || 114 ||
[Analyze grammar]

śrīnārāyaṇīśrīruvāca |
hare svāmin pate sarvasukhade snehapātrikā |
bhaktā patnī tava toṣārthaṃ kathaṃ syāt surūpiṇī || 115 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
sarvāṃgasundarī naijāṃ bhavituṃ vratamuttamam |
mama kuryājjanmajayantyākhyamūrjā'sitāṣṭamīm || 116 ||
[Analyze grammar]

upāvasettu vā phalaṃ payo dadhyādi bhakṣayet |
yathālabdhopacārairmāṃ śrīyuktaṃ pūjayet satī || 117 ||
[Analyze grammar]

candravanmukhalābhārthaṃ svarṇacandraṃ dadettu me |
netrabhrubhālaśobhārthaṃ svarṇapatratrayaṃ dadet || 118 ||
[Analyze grammar]

kapolakarṇanāsauṣṭhasauṣṭhavārthaṃ suvarṇajam |
svarṇapatraśaṣkulīsatpuṣpabimbāni vai dadet || 119 ||
[Analyze grammar]

dantasvarasugandhārthaṃ svarṇakundapradā tathā |
śarkarākesarakaiśarādipradā bhaved vrate || 120 ||
[Analyze grammar]

sustanārthaṃ dāḍimādiphale svarṇe dadet vrate |
suśobhitakarārthaṃ tu svarṇekṣudaṇḍamarpayet || 121 ||
[Analyze grammar]

supārśvodaravakṣo'rthaṃ svarṇakalaśapaṭṭikāḥ |
svarṇarūpyaphalakāni dadyāt saundaryadāni hi || 122 ||
[Analyze grammar]

raśanāstanukaṭyarthaṃ śroṇyarthaṃ dvau ghaṭau dadet |
svarṇajau yonisaukṣmyārthaṃ svarṇormikāśca mauktikān || 123 ||
[Analyze grammar]

svarṇakapardikāṃ śaṃkhalikāṃ śuktiṃ dadettathā |
alomajaghanārthaṃ tu dadet pātraṃ suvarṇajam || 124 ||
[Analyze grammar]

yonyārogyakṛte dadyāt kastūrīhīrakādikam |
cārusakthikṛte dadyād rūpyakadalikādvayam || 125 ||
[Analyze grammar]

sveṣṭaliṅgapādajaṃghācārvarthaṃ kadalīphalam |
vāhanaṃ pāduke svarṇe rajo'rthaṃ mauktikān dadet || 126 ||
[Analyze grammar]

lakṣmīṃ nārāyaṇaṃ sādhvīṃ prasādya sarvamāpnuyāt |
vratottaradine sādhūn bhojayet phalamāpnuyāt || 127 ||
[Analyze grammar]

iti te kathitaṃ sarvaṃ sarvakāmaprapūrakam |
sarvā nāryo labheran me vrate dānena vāñcchitam || 128 ||
[Analyze grammar]

ityevaṃ te kathitāni caritrāṇi nijāni vai |
bhaktarakṣākarāṇyeva ṣoḍaśe vatsare mama || 129 ||
[Analyze grammar]

tvayā śrutāni sarvāṇi mano'bhilaṣitāni vai |
sādhumāhātmyayuktāni mahāmokṣapradāni ca || 130 ||
[Analyze grammar]

kṛpayaiva mayoktāni śreyase smaratāṃ rame |
dhyāyatāṃ muktaye cāpi vadatāṃ pāpanuttaye || 131 ||
[Analyze grammar]

mahānandapradānyeva tādā'tmyabhāvayoginām |
sarvasvārpitanārīṇā brahmapriyātvadāni ca || 132 ||
[Analyze grammar]

sarvasvārpitapuṃsāṃ tu brahmamuktatvadāni ca |
sakāmānāṃ sarvakāmapūrakāṇi sukhāni ca || 133 ||
[Analyze grammar]

niṣkāmānāṃ kṛpayā me mattulyatāpradāni ca |
lakṣmi līlā mama divyā divyā madyogimānavāḥ || 134 ||
[Analyze grammar]

sarvaṃ divyaṃ mama kṣetraṃ paradhāmātmakaṃ bhuvi |
ṣoḍaśaṃ vigataṃ varṣaṃ mahānandapariplutam || 135 ||
[Analyze grammar]

saptadaśaṃ janmadine mamāyāti drutaṃ khalu |
utsavo'tra mahān bhāvī lomaśādyaiḥ pravartitaḥ || 136 ||
[Analyze grammar]

viramāmi samastānāṃ patnīnāṃ śrāntaye'pi ca |
oṃnamaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 137 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne jīrṇodbhavā'bhidhakṛṣīvalasya caitanyakāyanisādhuyogena bhagavaddarśanaṃ mokṣaṇaṃ strīsaundaryādipradavratadānavarṇanaṃ cetyādinirūpaṇanāmā pañcatriṃśadadhikadviśatatamo'dhyāyaḥ || 235 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 235

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: