Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 233 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ garadasyāpi mokṣaṇam |
kāśamitre ramyadeśe śrīnagare sukhāvahe || 1 ||
[Analyze grammar]

jhillimāsaritastīre'bhavadbhakto lavādanaḥ |
kuṭumbavān vipravaryo'dhītavidyaḥ sudhārmikaḥ || 2 ||
[Analyze grammar]

khyātavaṃśī mahāmānaḥ śrīpurādhipamānitaḥ |
rājā śrīnagarasyā''sīnnāmnā śrīmānaveśvaraḥ || 3 ||
[Analyze grammar]

tena sammānito nityaṃ sabhāyāṃ kṛtaśekharaḥ |
nyāyālaye'pi mūrdhanyaḥ prajāyāṃ cātimānavān || 4 ||
[Analyze grammar]

lavādano'paro rājā rājeva vartate tadā |
kṛtarājyasamastā'bhyudayaḥ śikṣāvibhāgake || 5 ||
[Analyze grammar]

sainyasthānātikuśalo vyāpāre nipuṇastathā |
buddhimān vartate caivaṃ rājñyā'pyatīva mānitaḥ || 6 ||
[Analyze grammar]

evavidhaḥ pradhāno'yaṃ guruścāpi nṛpasya vai |
karoti rājyakāryāṇi rāṣṭrakāryāṇi yānyapi || 7 ||
[Analyze grammar]

nṛpe prajāyāṃ sainye vā rāṣṭre kṣatiṃ pravīkṣya saḥ |
niḥsaṃśayaḥ samānaśca buddhyā vārayati kṣatim || 8 ||
[Analyze grammar]

nṛpaṃ prajāśca sainyāni tvāpadgatāni rakṣati |
āstiko devavalloke mānapātraṃ sa vartate || 9 ||
[Analyze grammar]

nityaṃ sūryaṃ haraṃ viṣṇuṃ candramasaṃ ca vedhasam |
vahnimindraṃ suvarṇaṃ ca māyāṃ jīvaṃ sacārhati || 10 ||
[Analyze grammar]

daśāyatanabhakto'yaṃ daśadharmān karotyapi |
jaladānaṃ carmadānaṃ lakṣmīdānaṃ tu naikadhā || 11 ||
[Analyze grammar]

oṣadhyarpaṇamābhūṣārpaṇaṃ ghṛtārpaṇaṃ tathā |
dhanurdānaṃ svarṇadānaṃ kanyādānaṃ kathārpaṇam || 12 ||
[Analyze grammar]

evaṃ dharmān karotyeva tathā'nyānapi cocitān |
gṛhakṣetrālayavāṭyudyānārpaṇaṃ karotyapi || 13 ||
[Analyze grammar]

rājyalakṣmīvyayā''dānasamartho vartate mahān |
evaṃvidho'yaṃ bhaktaśca daśadevān prasevate || 14 ||
[Analyze grammar]

jñānavānapi dharmātmā kvacittāmasabhāvavān |
karoti tāmasaṃ kāryaṃ daṇḍe hiṃsātmakaṃ mahat || 15 ||
[Analyze grammar]

rājānaṃ rājaputraṃ vā svaputraṃ vā paraṃ prajāḥ |
daṇḍyaṃ daṇḍaṃ karotyeṣo dharmaśāstrānusārataḥ || 16 ||
[Analyze grammar]

atha kāle gate rājā prauḍho yuvā'tirājasaḥ |
mṛgayāyāṃ pravṛtto'bhūd vyavāye ca śanaiḥ śanaiḥ || 17 ||
[Analyze grammar]

prajāyāṃ savyavāyaṃ vai prasahya prakaroti hi |
tenā'sya mānaveśasya prajāsu nindanaṃ tathā || 18 ||
[Analyze grammar]

trāsaḥ prajāyate nityaṃ prajādharṣaṇakāraṇāt |
putrā nṛpaterabhavan pañca putryaśca viṃśatiḥ || 19 ||
[Analyze grammar]

rājñyaḥ saptā'bhavaṃścāpi yuvatyaśca tathāpi saḥ |
kāmanābalasaṃkṛṣṭo vyavāye vartate sadā || 20 ||
[Analyze grammar]

madyāsavapiśatādaścātipāpaparo'bhavat |
athā'sya nigrahārthaṃ vai prajā lavādanāya ha || 21 ||
[Analyze grammar]

muhuḥ samprārthayāmāsurdharmadaṇḍapradānakam |
lavādanaḥ śuśocāpi rājadroho bhavettathā || 22 ||
[Analyze grammar]

adaṇḍe tu prajādrohaḥ kartavyamatra kiṃ mayā |
evaṃ vicāryamāṇe ca mārgaḥ śanairabudhyata || 23 ||
[Analyze grammar]

yuvarājāya dātavyaṃ rājyaṃ rājā nirarthakaḥ |
śāsanīyaḥ svayameva bhaviṣyatyapasattayā || 24 ||
[Analyze grammar]

lavādanenaikadā tu rājñe sattvasthitāya ca |
āveditaṃ śubhaṃ vākyaṃ jñānagoṣṭhyā hitāvaham || 25 ||
[Analyze grammar]

asāraḥ khalu saṃsārastatra sāro hi mokṣaṇam |
sevayā tu satāṃ yadvā nārāyaṇasamāśrayāt || 26 ||
[Analyze grammar]

pāpanāśastathā mokṣaḥ prajāyate hi dehinām |
rājyaṃ sampad bāndhavāśca prāṇayāne hyupāgate || 27 ||
[Analyze grammar]

na rakṣanti mahārājaṃ cakravartinamityapi |
rakṣatyeva kṛto dharmo nā'dharmo rakṣati kvacit || 28 ||
[Analyze grammar]

dharma eva pare loke sevitaḥ sevate janam |
adharmo bādhate tvatra pare loke'pi śatruvat || 29 ||
[Analyze grammar]

nivṛttiṃ prāpya bhagavān bhajanīyo hitaiṣiṇā |
putre yogye dhuraṃ datvā mokṣaḥ sādhyaḥ sukhārthinā || 30 ||
[Analyze grammar]

kāmānāṃ naiva sīmā'sti vardhante tṛṣṇayā saha |
pātayanti niraye te'rdayanti jvālayanti ca || 31 ||
[Analyze grammar]

kāmāṃstyaktvā hṛdayasthān nārāyaṇārpaṇaṃ caret |
vyavahārasya bhakteśca kāmānāṃ na saha sthitiḥ || 32 ||
[Analyze grammar]

bhaktiṃ kartuṃ vyavahāraṃ kāmāṃstyajet vṛṣārthavān |
tasmād rājyaṃ kumārāya deyaṃ śānteśvarāya te || 33 ||
[Analyze grammar]

jyeṣṭhaputrāya yogyāya śobhanaṃ tad bhaviṣyati |
śrutvā rājā'ntare vahnijvālayeva hyadahyata || 34 ||
[Analyze grammar]

satṛṣṇasya viṣaṃ sarvaṃ cāmṛtaṃ hyapi padmaje |
hitavākyaṃ tyāgavākyaṃ viṣāyate na saṃśayaḥ || 35 ||
[Analyze grammar]

sa tu nītyā'vadattaṃ svapradhānaṃ gurumuttamam |
lavādana guro yogyaṃ bhavatā me niveditam || 36 ||
[Analyze grammar]

tathāpi kasyacit kālasyā'nte dāsyāmi tattathā |
putre tu yogyatā pakvā tāvadrājye bhaviṣyati || 37 ||
[Analyze grammar]

abhyāsena tato rājyaṃ dāsye śaighryaṃ na vidyate |
ityuttarito gururāṇ maunamāpyā'namannṛpam || 38 ||
[Analyze grammar]

rājā'pi kaitavaṃ nityamacintayannijārthakam |
guruścā'yaṃ rājyaguruḥ pradhānaśca sabhādhipaḥ || 39 ||
[Analyze grammar]

utsādanīyaḥ sthānādvai sthāpanīyo'paro guruḥ |
tadā me bhavitā kṣemaṃ kuśalaṃ sarvadā tathā || 40 ||
[Analyze grammar]

vicāryetthaṃ trimāsānte sthānād dūrīcakāra tam |
lavādano'pi daivecchāṃ matvā'tyajannijaṃ padam || 41 ||
[Analyze grammar]

nivṛttiṃ prāpya devān sa hyabhajad daśa tān sadā |
rājā vyavardhata cātivyavāye svaprajāsu vai || 42 ||
[Analyze grammar]

prasahya kanyakā nītvā prajāyāstu surūpiṇīḥ |
karoti kāmanāṃ tāsu vimuñcati kṛtārthakaḥ || 43 ||
[Analyze grammar]

ākrośaśca prajāsveva vyavardhatātiroṣataḥ |
rājā'yaṃ nāśanīyo vai pradhānasya vivāsakaḥ || 44 ||
[Analyze grammar]

ekaśabdaḥ śrūyate vai sarvaprajāsu sarvathā |
prajāvyavāyavyasanī nāśanīyaḥ nṛpo'pi vai || 41 ||
[Analyze grammar]

anyathā mahatī hānirbhavedeva prajāsu vai |
itiniścitya ca sarve prajāgryāstu lavādanam || 46 ||
[Analyze grammar]

mimilurnṛpanāśāya daivena noditā hi te |
lavādanena sahitā yayuḥ senāpatiṃ prati || 47 ||
[Analyze grammar]

sūryakāntābhidhaṃ cāpi kathāyāmāsurudvratam |
rājño vināśanaṃ syādvai yadi dharme na yāti saḥ || 48 ||
[Analyze grammar]

bhavān prajānāṃ śāstā'pi nītimāśrayatu dhruvām |
rājā'yaṃ rājyapadato'vatārya eva sarvathā || 49 ||
[Analyze grammar]

sūryakānto marmavākyaṃ śrutvā tathā'stu cā'vadat |
atha sarve yayuḥ śānteśvaraṃ tu yuvarājakam || 50 ||
[Analyze grammar]

rājā'yaṃ vipathe tvāste padayogyo na vidyate |
avatārya padāt tvaṃ ca sthāpyaḥ prajābhirādarāt || 51 ||
[Analyze grammar]

anyathā mahatī hānirbhaviṣyatīti viddhi vaḥ |
kumāro'pi tathā'stvevaṃ prāhā'tha mahiṣīṃ prati || 52 ||
[Analyze grammar]

śreṣṭhottamāṃ prati sarve'kathayannitinirṇayam |
sāpi daivavaśāttathāstvevaṃ prāha vivekinī || 53 ||
[Analyze grammar]

atha prajābhirmahatī sabhā kṛtā nivṛttaye |
tatra rājñī tathā rājñyaḥ kumārāśca prajottamāḥ || 54 ||
[Analyze grammar]

senāpatiḥ pradhānaścāyayurnirṇayahetave |
pradhānāya navīnāya nirṇayaṃ te nyavedayan || 55 ||
[Analyze grammar]

gartamaṇiḥ pradhānastu nirṇayaṃ nā'bhyamodayat |
utthāya prayayau bhūpaṃ nyavedayadaniṣṭakam || 56 ||
[Analyze grammar]

rājā roṣeṇa sahasā gartamaṇimuvāca ha |
kārāgāre prakarotu senāpati kumārakam || 57 ||
[Analyze grammar]

rājñīṃ prajāḥ pūrvapradhānaṃ ca tathā virodhinaḥ |
śrutvā gartamaṇinā vai rājabhaṭā nṛpājñayā || 58 ||
[Analyze grammar]

prahitā nigaḍe kartuṃ rājavirodhino drutam |
śataśo'tha rājabhaṭā dudruvuḥ paritastadā || 59 ||
[Analyze grammar]

vidhṛtā bahavastatra kṛtāśca nigaḍeṣu vai |
atha lavādanastatra rājñīṃ rājakumārakam || 60 ||
[Analyze grammar]

senāpatiṃ prasaṃprāpya mantraṇāṃ saṃvidhāya saḥ |
garaṃ tīvratamaṃ nītvā rājānaṃ śaraṇaṃ yayau || 61 ||
[Analyze grammar]

puṣpahāraṃ sagaralaṃ kaṇṭhe rājño nyadhāttadā |
rājā sugandhamāsādya śanairmūrcchāmavāpa ha || 62 ||
[Analyze grammar]

mṛtastūrṇaṃ tato gartamaṇiḥ saṃbhraṃśitaḥ padāt |
lavādanaḥ pradhānasya pade prajābhirādṛtaḥ || 63 ||
[Analyze grammar]

kārāgārasthitāḥ sarve lavādanena mocitāḥ |
śānteśvaro yuvarājo rājadhiṣṇye'bhiṣecitaḥ || 64 ||
[Analyze grammar]

mānaveśo mṛtaśceti ghoṣitaṃ vai prajāsvapi |
rājñyastāśca kumārāśca nṛpaurdhvadaihikaṃ vyadhuḥ || 65 ||
[Analyze grammar]

yajño nṛpasya śuddhyarthaṃ kṛtavān sa lavādanaḥ |
viprā anāthāḥ santaśca sādhvyaśca kanyakāstathā || 66 ||
[Analyze grammar]

prajājanā bhojitāśca toṣitāḥ svarṇadānakaiḥ |
godānairgṛhadānaiśca kanyādānaiḥ kumārakāḥ || 67 ||
[Analyze grammar]

dharmakāryairmakhe rājā mṛtaḥ puṇyena yojitaḥ |
yamapūryāṃ ca sūrmyādiyātanā bahuduḥkhadāḥ || 68 ||
[Analyze grammar]

bhuktvā svargaṃ yayau paścānmakhapuṇyena vai nṛpaḥ |
yuvarājo'bhavad rājā rājyaṃ dharmyaṃ vyadhāddhi saḥ || 69 ||
[Analyze grammar]

sādhubhakto'bhavannityaṃ nārāyaṇaparāyaṇaḥ |
sahasrasādhavastasya bhuṃjate nityameva tu || 70 ||
[Analyze grammar]

karoti rājyaṃ dharmyaṃ ca lavādanā'numoditaḥ |
atha sādhūttamo nāmnā kiṃśukāyanasadguruḥ || 71 ||
[Analyze grammar]

ātmaniṣṭho bhagavanniṣṭhito lavādanaṃ gurum |
tathā śānteśvaraṃ bhūpaṃ senānī sūryakāntakam || 72 ||
[Analyze grammar]

prajāgryāṃścopādideśa hitaṃ kalyāṇadaṃ tadā |
karmabhirdehino loke jāyante ca viyanti ca || 73 ||
[Analyze grammar]

dharmo jñānaṃ virāgaśca bhaktirharau ca sādhuṣu |
kṛtaṃ yat sevanaṃ puṇyaṃ dānaṃ saha prayāti vai || 74 ||
[Analyze grammar]

dharmī nṛpaḥ pitṛtulyo'dharmī daṇḍyastu śatruvat |
dharmiṇā bhūbhṛtā śreyaḥ prajānāṃ nityadā bhavet || 75 ||
[Analyze grammar]

sāghusevāvidhātā vai rājā prajāsu rājate |
biḍālabakavṛttistu prajābhiḥ paribhūyate || 76 ||
[Analyze grammar]

yastu nirmalahṛt kṛṣṇasevāparo jitendriyaḥ |
prajārakṣākaro bhūpo vardhate'nugrahaiḥ satām || 77 ||
[Analyze grammar]

bālye kaścit sādhudharmā yauvane viparītakṛt |
bālye duṣṭo'pi kaścittu yauvane dhārmiko bhavet || 78 ||
[Analyze grammar]

satāṃ samāgamairdehī tvābālyājjīvanāvadhim |
satpumāneva jāyeta śreyomārgasthitaḥ sadā || 79 ||
[Analyze grammar]

asatpumānasatsaṃgādasannevā'bhivardhate |
sahavāsavyavahārakhānapānāpamānataḥ || 80 ||
[Analyze grammar]

guṇā aguṇā dṛśyante bāle yuni viśeṣataḥ |
bālye puṇyapratāpena dharmī yunyapi sabhavet || 81 ||
[Analyze grammar]

śamena manasaḥ śāntirdamena bāhyavājinām |
tābhyāṃ doṣāḥ pradātavyāḥ kāmakrodhādayo'khilāḥ || 82 ||
[Analyze grammar]

ubhāvetau tyāgināṃ ca gṛhiṇāṃ hitakāriṇau |
sādhusevāparāṇāṃ tu doṣā naśyanti mūlataḥ || 83 ||
[Analyze grammar]

jīvo vivekanipuṇo nāśayed doṣamaṇḍalam |
sākṣī kṛṣṇaścāntarātmā prāpayeddhāma cottamam || 84 ||
[Analyze grammar]

kalyāṇamūrtirbhagavān jīvānāṃ śreyase bhuvi |
prāvirbhavati śrīkāntastaṃ prasevya vimucyate || 85 ||
[Analyze grammar]

yadyapi śrīharirdhāmni sthita eva tu muktidaḥ |
samartho'sti tathāpyatra premibhaktā bhavanti ye || 86 ||
[Analyze grammar]

nāryo narāḥ premiṇo vai teṣāṃ yo viraho hareḥ |
asahyaḥ kṣaṇamātraṃ tu tannāśāya yathā sukham || 87 ||
[Analyze grammar]

tebhyo dātuṃ bhaktivaśo bhaktecchāpūraṇāya ca |
tadihānupramodādipūraṃ rūpaṃ dadhāti saḥ || 88 ||
[Analyze grammar]

yogaṃ datvā pūrayati bhaktasarvamanorathān |
sajātīyo hi bhavati premavṛddhyarthameva ha || 89 ||
[Analyze grammar]

kṛpaiva sā harerbodhyā bhaktajātīyajanmani |
asaṃkhyadivyasadguṇaiśvaryapratāpatejasā || 90 ||
[Analyze grammar]

pūrayannaranārīṇāṃ manāṃsi tadvaśe sthitaḥ |
putratvena patitvena suhṛttvena sakhitvataḥ || 91 ||
[Analyze grammar]

pitṛmātṛsatītvena sādhutvena pravartate |
śiṣyatvena gurutvena nṛpatvena ca vartate || 92 ||
[Analyze grammar]

sukhayitvā yatheṣṭaṃ tān dharmasthāpanamuttamam |
āsurāṇāṃ vināśaṃ ca kurvaṃstadānuṣaṃgikam || 93 ||
[Analyze grammar]

tirobhavati bhaktānāṃ tṛptyuttaraṃ nijecchayā |
anādiśrīkṛṣṇanārāyaṇaḥ śrīkambharātmajaḥ || 94 ||
[Analyze grammar]

gopālabālaḥ śrīkṛṣṇo bhaktyā grāhyaḥ śriyaḥ patiḥ |
kāmaṃ krodhaṃ chalaṃ lobhaṃ mānamirṣyāṃ ca matsaram || 95 ||
[Analyze grammar]

tyaktvā pāpāni sandahya bhajettaṃ māṇakīpatim |
bhaktyā satāṃ sevayā ca sa prabhuḥ samprasīdati || 96 ||
[Analyze grammar]

agnidasya garadasya nārīhatyodbhavasya ca |
pāpaṃ naśyati kṛṣṇasya sevayā tatsatāmapi || 97 ||
[Analyze grammar]

bālaghnasya dhenuhatyodbhavasya nṛpanāśinaḥ |
mātṛghnasya tathā pāpaṃ līyate kṛṣṇasevinaḥ || 98 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
japantu satataṃ mantraṃ pāpaśuddhirbhaviṣyati || 99 ||
[Analyze grammar]

ityuktvā kamale kiṃśukāyanaḥ pradadau manum |
lakṣaprajābhyastatraiva sarvān vyadhāt suvaiṣṇavān || 100 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ bhejuśca māṃ hi te |
lavādano daśadevairmāṃ tataḥ puruṣottamam || 101 ||
[Analyze grammar]

viśeṣeṇā'bhajat sarve cānye rājaprajādayaḥ |
bhejurmāṃ śrīkṛṣṇanārāyaṇaṃ cātmanivedinaḥ || 102 ||
[Analyze grammar]

sādhavaḥ prayayurbadrīnārāyaṇaṃ tataḥ khalu |
lavādanasya vārdhakye sevayā tuṣṭatāṃ gataḥ || 103 ||
[Analyze grammar]

ahaṃ lakṣmi puro divyamūrtirāvirbabhūva ha |
garadasya mahatpāpaṃ vidhūya divyavarṣmaṇā || 104 ||
[Analyze grammar]

divyamuktaṃ vidhāyaivā'nayaṃ dhāmā'kṣaraṃ mama |
rājñīḥ sarvāstathā senāpatiṃ ca nṛpatiṃ navam || 105 ||
[Analyze grammar]

bhaktyā tuṣṭo'nayaṃ sarvānakṣaraṃ kramaśaḥ padam |
prajāśca bhaktisampannāḥ pāvanīścānayaṃ padam || 106 ||
[Analyze grammar]

evaṃ mayā samastāste sādhudvārā vimocitāḥ |
māyābandhanarahitāḥ kṛtā lakṣmi pare'kṣare || 107 ||
[Analyze grammar]

garadānamahatpāpaṃ sarvaṃ bhaktyā layaṃ gatam |
evaṃ bhaktyā vilīyante pāpāni sarvathā rame || 108 ||
[Analyze grammar]

bhuktiṃ muktiṃ prayāntyeva bhajanasya balānmama |
paṭhanācchravaṇādasya bhuktirmuktirbhavet sadā || 109 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne lavādanākhyapradhānasya rājñe garadasya bhagavadbhaktyā kiṃśukāyanasādhusevayā ca tasya ca rājñīnāṃ ca prajānāṃ ca mokṣaṇamityādinirūpaṇanāmā trayastriṃśatyadhikadviśatatamo'dhyāyaḥ || 233 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 233

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: