Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 232 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvamagnidasya kathāmapi |
jvālāprasādanāmā'bhūcchūdro'raṇyaprapālakaḥ || 1 ||
[Analyze grammar]

vṛtraprasthavane kālindīsaritastaṭe purā |
kuṭumbasahitastatra vane vāsaṃ karoti saḥ || 2 ||
[Analyze grammar]

vanyamūlaphalādaśca kāṣṭhavyāpārakṛttathā |
ghāsavallītṛṇastambauṣadhivyāpārakṛttathā || 3 ||
[Analyze grammar]

ahiṃsakavicāro'pi prāṇayātrābhivṛttaye |
nirarthakānāṃ kāṣṭhānāmaṃgārān vidadhāti saḥ || 4 ||
[Analyze grammar]

kāṣṭhānāṃ sañcayān kṛtvā vahniṃ dadāti tatra ca |
aṃgārāḥ samprajāyante śāntā'nalāḥ sumūlyakāḥ || 5 ||
[Analyze grammar]

vikrīṇāti tvardhadagdhān maṭṭhīsthān kulasān sadā |
taiśca dravyairdhanavān sa vartate dānapuṇyakṛt || 6 ||
[Analyze grammar]

jānātyayaṃ dārudāhe'saṃkhyajantuprajātayaḥ |
dahyanti sañcaye tatra pāpaṃ tasya mahanmama || 7 ||
[Analyze grammar]

tacchāntyarthaṃ vidhātavyaṃ dānaṃ viṃśatikāṃ'śajam |
dharmakāryaṃ prakartavyaṃ sādhvīsādhuprasevanam || 8 ||
[Analyze grammar]

utsavāḥ śrīhareḥ kāryāḥ pūjanaṃ vratamityapi |
devālaye pradātavyaṃ deyamanāthadehine || 9 ||
[Analyze grammar]

nirāśritāye dātavyaṃ dātavyaṃ tīrthavāsine |
paropakārāya dātavyaṃ dātavyaṃ makhine tathā || 10 ||
[Analyze grammar]

tadā pāpaviśuddhirvai jāyate nānyathā kvacit |
matvaivaṃ nijavastūnāṃ svadhanānāṃ supātrake || 11 ||
[Analyze grammar]

samarpaṇaṃ karotyeva śraddhayā dhārmike jane |
ye tīrthārthaṃ samāyānti tebhyo dadāti bhojanam || 12 ||
[Analyze grammar]

vastradānaṃ tathā''raṇyakotthauṣadhyarpaṇaṃ tathā |
karoti samidhāṃ dānaṃ sādhubhyo'naladhūnaye || 13 ||
[Analyze grammar]

nityaṃ bhajate śrīkṛṣṇaṃ rādhākāntaṃ ramāpatim |
kamaleśaṃ prabheśaṃ śrīmāṇikīsvāminaṃ harim || 14 ||
[Analyze grammar]

yamunāyāṃ sadā snāti sūryāyā'rghaṃ dadāti ca |
pitṛbhyaśca jalaṃ śrāddhaṃ phalaṃ cānnaṃ dadāti ca || 15 ||
[Analyze grammar]

dadātyatithaye yogyaṃ vanibhyo'pi dadāti ca |
athā'yaṃ kṛtavān kāṣṭhapratimāṃ śrīharermama || 16 ||
[Analyze grammar]

sākaṃ śrīmāṇikīdevyā śobhamānāṃ sutaijasīm |
prasannavadanāṃ śāntāṃ raṃgaśṛṃgāraśobhitām || 17 ||
[Analyze grammar]

sarvāvayavasampūrṇāṃ divyābhūṣaṇacitritām |
prātaścā'yaṃ sadotthāya snātvā prasevate hi tām || 18 ||
[Analyze grammar]

kāṣṭhasiṃhāsane ramye sthāpitāṃ pārṣadairyutām |
pādyamarghyamācamanaṃ snānaṃ tailādimarṣaṇam || 19 ||
[Analyze grammar]

godugdhaghṛtadadhyāḍhyaśarkarāmadhubhistathā |
snapanaṃ cābhiṣekaṃ ca pādāṃguṣṭhe karoti saḥ || 20 ||
[Analyze grammar]

vastreṇa mārjanaṃ dantadhāvanaṃ gaṇḍuṣāṃstathā |
kārayitvā vibhūṣādi divyāmbarāṇi yāni ca || 21 ||
[Analyze grammar]

śṛṃgārāṇi samastāni gandhacandanakuṃkumam |
puṣpahāramukuṭādi puṣpaveṣān dadāti me || 25 ||
[Analyze grammar]

dhūpaṃ dīpaṃ ca naivedyaṃ phalānnamiṣṭamuttamam |
jalaṃ dugdhaṃ pāyasānnaṃ dadhi pakvānnamuttamam || 23 ||
[Analyze grammar]

mahyaṃ dadāti tāmbūlaṃ mukhavāsaṃ tathottamam |
pradakṣiṇaṃ daṇḍavaccā''rārtrikaṃ namanaṃ stavam || 24 ||
[Analyze grammar]

aparādhakṣamāyāñcāṃ karotyātmasamarpaṇam |
parihāraṃ ca pūjāyāḥ kṛtvā niveditānnakam || 25 ||
[Analyze grammar]

bhuṃkte prasādamevā'yaṃ tatpatnī ca tathāvidhā |
nāmnā prabhāvatīdevī putrāḥ putryastathā'pare || 26 ||
[Analyze grammar]

bhuñjate tatprasādānnaṃ tato yāntyudyamāya te |
madhyāhne'pi tathā rātrau pūjāṃ me vidadhatyapi || 27 ||
[Analyze grammar]

naivedyaṃ jalapānaṃ cā''rārtrikaṃ stavanaṃ tathā |
kīrtanaṃ śrīkṛṣṇaviṣṇo bālakṛṣṇaramāpate || 588 ||
[Analyze grammar]

rādheśamāṇikīsvāmin śrīpate kamalāpate |
kṛtvā ca parihāraṃ te nayanti purato mama || 29 ||
[Analyze grammar]

gāyanti gītikā ramyāḥ svapanti ca tataḥ param |
evaṃ nityaṃ bhajamānā vartante sarva eva te || 30 ||
[Analyze grammar]

athaikadā mahāyogī nāmnā narāyaṇāyanaḥ |
sādhusādhvīśatayuktaścāyayau tasya mandiram || 31 ||
[Analyze grammar]

prabhāvatī tathā jvālāprasādaḥ svāgataṃ satām |
sādhavīnāṃ sādhuvaryasya vyadhātāṃ satkṛtiṃ tathā || 32 ||
[Analyze grammar]

āsanāni jalaṃ miṣṭaṃ miṣṭānnāni phalāni ca |
madhūni ca rasāṃścāpi kandān śimbīśca cirbhaṭān || 33 ||
[Analyze grammar]

bharjitānnāni śuṣkāṇi saktūṃśca caṇakāṃstathā |
śākāni patrabhājāśca dadatuścātiharṣitau || 34 ||
[Analyze grammar]

sādhusādhvyaḥ prasannāśca tṛptāścāsaṃstadā sukhāḥ |
sāyaṃ snānaṃ bhojanādi dugdhapānaṃ ca pūjanam || 35 ||
[Analyze grammar]

śrīhareḥ kīrtanaṃ cakrurvādyagītisutālakaiḥ |
tatrotsave janā rātrau bahavo vai samāyayuḥ || 36 ||
[Analyze grammar]

narā nāryaḥ sahasrāṇi sādhudarśanalālasāḥ |
vṛtraprasthanagarasya prajāścāpi samāyayuḥ || 37 ||
[Analyze grammar]

araṇyaṃ yamunātīre svargavat tvabhavajjanaiḥ |
sādhūnāṃ darśanaṃ kṛtvā tiṣṭhanti mānavāstadā || 38 ||
[Analyze grammar]

niṣīdanti sabhāyāṃ ca kathāśravaṇalālasāḥ |
nārāyaṇāyanastatropādideśa hitāya vai || 39 ||
[Analyze grammar]

snehena bhaktiyogena kṛṣṇasya tatsatāṃ ca vā |
satīnāṃ sevayā mūrtipūjanairdevatārcanaiḥ || 40 ||
[Analyze grammar]

pavitratā bhaveccāpi divyatā mokṣaṇaṃ tathā |
parameśasya sākṣādvai prāptirbhavecca sevayā || 41 ||
[Analyze grammar]

bhaktyā bhavati sānnidhyaṃ snehena paramātmanaḥ |
māyānāśo bhavatyatra divyadṛgjāyate janaḥ || 42 ||
[Analyze grammar]

sākṣātpaśyati govindaṃ cāntare ca bahistathā |
māyā''varaṇarahito jāyate īśvaro yathā || 43 ||
[Analyze grammar]

golokaṃ vīkṣate tvatra vaikuṇṭhaṃ cā'kṣaraṃ padam |
sevayā'tastoṣaṇīyāḥ santaḥ sādhvyo haristathā || 44 ||
[Analyze grammar]

prasannānāṃ satāmāśīrvādaiḥ sākṣādbhaveddhariḥ |
satsu nārāyaṇastvāste ravargamokṣasukhapradaḥ || 45 ||
[Analyze grammar]

divyānandasya lābhārthaṃ sevyāḥ santastathā hariḥ |
śraddhayā ca vivekena satsaṃgaḥ kārya uttamaḥ || 46 ||
[Analyze grammar]

dharmo jñānaṃ virāgaśca satsevā mokṣadā ime |
kalyāṇakāriṇaḥ sarve upārjanīyāḥ sadguṇāḥ || 47 ||
[Analyze grammar]

asatsu naiva sahasā viśvasitavyamarthinā |
tathā sati vivardhante tṛṣṇādyā durguṇāḥ sadā || 48 ||
[Analyze grammar]

kṣārabhūmisamo martyo yo'sti nāstikyabhāvavān |
tatra bījaṃ snehabhaktirnodeti dagdhatāmiyāt || 49 ||
[Analyze grammar]

asajjanaprasaṃgo hi patanasyaiva kāraṇam |
mahān pāpmā samudeti kusaṃgijanasaṃgataḥ || 50 ||
[Analyze grammar]

satsaṃgaḥ sarvapuṇyānāṃ śevadhiḥ pāpanāśakṛt |
sasaṃgamūlyā'vijñāstu mānuṣyā'rthaviruddhagāḥ || 51 ||
[Analyze grammar]

kurvate ca kusaṃgaṃ vai tato yāntyadhamāṃ sthitim |
kalahena vivādena nidrayā pāpakarmabhiḥ || 52 ||
[Analyze grammar]

akāryācaraṇaiścāpi mriyante doṣapīḍitāḥ |
punarjanma ca maraṇaṃ nirayaṃ cāpyadhogatim || 53 ||
[Analyze grammar]

vindanti yāmyanagarīṃ yātanāstatra yojitāḥ |
vivekinastu loke'tra viditvā jaḍavarṣma ca || 54 ||
[Analyze grammar]

indriyāṇi mano buddhiṃ jñātvā māyāmayāni ca |
triguṇān prakṛtiṃ cāpi vāsanā vividhāstathā || 55 ||
[Analyze grammar]

jīvabandhapradā jñātvā bhaveyuḥ saṃgavarjitāḥ |
nityā'bhyāsaparasyaiva naśyanti vāsanādayaḥ || 56 ||
[Analyze grammar]

tyāgino na prajāyante saṃskārā mūlavarjitāḥ |
anādiśrīkṛṣṇanārāyaṇo'styeṣāṃ hṛdantare || 57 ||
[Analyze grammar]

praveṣṭuṃ na dadātyeṣo doṣān bhaktahṛdantare |
dehābhimānayuktasya prabhurhṛdi na bhāsate || 58 ||
[Analyze grammar]

abhāse hṛdaye tamomaye māyā vivardhate |
ahantāmamate puṣṭiṃ gacchatastena vāsanāḥ || 59 ||
[Analyze grammar]

prajāyante tu bahudhā tṛṣṇātanturvivardhate |
punaḥ pāpāni jāyante tṛṣṇayā viṣayeṣviti || 60 ||
[Analyze grammar]

tasmādātmā cetano'smi dehādīnāṃ niyāmakaḥ |
kṛṣṇabhakto brahmadhāmā matvaivaṃ tṛṣṇikāṃ tyajet || 61 ||
[Analyze grammar]

apramattena vijñena sadā bhāvyaṃ sukhārthinā |
hareḥ sukhārthaṃ satataṃ yatitavyaṃ nijārthinā || 62 ||
[Analyze grammar]

doṣāstaṃ nārdayeyurvai te naśyanti harerbalāta |
ātmaniṣṭhaṃ janaṃ nābhibhavanti vāsanādayaḥ || 63 ||
[Analyze grammar]

sādhusevārthinaṃ niṣkapaṭinaṃ bhaktamānatam |
sādhuprasannatāśīrṇā doṣāḥ parābhavanti na || 64 ||
[Analyze grammar]

duṣṭasvabhāvaḥ satsaṃgānnaśyatyeva samūlataḥ |
tena doṣā vilīyeran satsaṃginastu dehinaḥ || 61 ||
[Analyze grammar]

ābālyādeva kartavyaḥ satsaṃgaḥ prītiracyute |
harerbhakteṣu vai snehaḥ kartavyo haridāyakaḥ || 66 ||
[Analyze grammar]

tāruṇye yena vai bhaktiḥ pravarteta dṛḍhā harau |
bhaktibalena kāmādyā nārdayeyurhi dehinam || 67 ||
[Analyze grammar]

sādhūn śāntān praseveta vikāravarjitān sadā |
vikāro vilayaṃ gacched yauvanaṃ taritaṃ bhavet || 68 ||
[Analyze grammar]

sādhujaneṣu vikṛtiṃ kalpayecca kadācana |
doṣāṇāṃ kalpake doṣā āvirbhavanti pāpataḥ || 69 ||
[Analyze grammar]

avivekena doṣairvai kalpitaiḥ pīḍyate svayam |
tasmād divyān prapaśyedvai sādhūnnārāyaṇātmakān || 70 ||
[Analyze grammar]

yadi kaścitpratīyeta doṣaḥ satsu tadā svayam |
doṣo nā'yaṃ guṇaścāsti divya eva na saṃśayaḥ || 71 ||
[Analyze grammar]

evaṃ divyaḥ kalpanīyaḥ svasya syād divyatā tathā |
doṣagrāhī bhaved doṣī guṇagrāhī guṇī bhavet || 72 ||
[Analyze grammar]

dehatrayaṃ pṛthaṅamatvā śāntaṃ sādhuṃ niṣevayet |
śāntiṃ vrajet sevayā ca śāśvatīṃ pārameśvarīm || 73 ||
[Analyze grammar]

niśchadmopāsanā kāryā hareḥ satāṃ śubhāvahā |
hareḥ prasannatāprāptyā haritvaṃ jāyate'nuge || 74 ||
[Analyze grammar]

jñānadārḍhyaṃ snehadārḍhyaṃ harau satsu pramuktidam |
sevā snehena bhavati prityā smṛtirhi śāśvatī || 75 ||
[Analyze grammar]

satyeva tanmayatvaṃ syāt tryavasthāsu hi darśanam |
sākṣātkāre tu sañjāte kartavyaṃ nā'vaśiṣyate || 76 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇe mānavarūpiṇi |
dehe prāgdarśanaṃ paścādindriyeṣu hi darśanam || 77 ||
[Analyze grammar]

tato'ntaḥkaraṇeṣveva tato jīve hi darśanam |
evaṃ divyo hi bhagavānāste dehendriyātmasu || 78 ||
[Analyze grammar]

daihikīṃ prakṛtiṃ dṛṣṭvā kṛṣṇasya divyatāṃ tu yaḥ |
mānasīṃ prakṛtiṃ jñātvā divyatāṃ manute ca yaḥ || 71 ||
[Analyze grammar]

ātmīyāṃ bhāvanāṃ bhāvya divyatāṃ cintayettathā |
sarvā divyāḥ kṛṣṇalīlā mokṣadāśceti kalpayet || 80 ||
[Analyze grammar]

evaṃ kṛṣṇasya yogena āntaraṃ bāhyamityapi |
karaṇaṃ varṣma sarvāṇi divyānyeva bhavanti hi || 81 ||
[Analyze grammar]

divyena divyabhagavān gṛhyate bhaktiyoginaḥ |
nā'divyena harirgrāhyo jāyate mānavo'pi san || 82 ||
[Analyze grammar]

bhaktā divyāstataḥ sarve divyakṛṣṇasya yoginaḥ |
vyavasthā api divyāśca divyāḥ kāmādayo'pi ca || 83 ||
[Analyze grammar]

divyaṃ bhaktasya sarvaṃ vai yat kṛṣṇārthaṃ prakalpitam |
jīvānāṃ śreyase kṛṣṇaḥ mahatyā kṛpayā prabhuḥ || 84 ||
[Analyze grammar]

akṣarātparamāllokādiha bhūmau prajāyate |
kalyāṇāya janān naijaṃ satsaṃga kārayatyapi || 85 ||
[Analyze grammar]

narākṛtiśca naravat kurute laukikīḥ kriyāḥ |
tā api tasya līlā vai divyā vidantu mānavāḥ || 86 ||
[Analyze grammar]

kalyāṇadā samastā vai divyā bhavantu darśakāḥ |
evaṃ vai bhagavān svecchākṛtadivyānnijāśritān || 87 ||
[Analyze grammar]

dadāti darśanaṃ saṃgaṃ svasya bhaktasya kevalam |
ato bhaktendriyādīni kṛṣṇabhāvaṃ prayānti hi || 88 ||
[Analyze grammar]

divyakṛṣṇasya sambandhād divyāni māyikāni na |
yathā kṛṣṇo'sti divyo vai tathā divyāśca sādhavaḥ || 89 ||
[Analyze grammar]

adoṣagrāhakā bhaktā api divyā hi sādhuvat |
narā nāryaḥ sadā divyā adoṣagrāhiṇastu ye || 90 ||
[Analyze grammar]

satsaṃgo divya evāsti santo divyā haristathā |
nirdoṣā mokṣadāḥ sarve māyākāryavivarjitāḥ || 91 ||
[Analyze grammar]

yasya teṣu bhaved doṣagrahaṇaṃ tasya vai matiḥ |
pitṛbhyāṃ śāpitā pūrvaṃ sādhubhistu tataḥ param || 92 ||
[Analyze grammar]

atikrameṇa sādhūnāṃ śāpād buddhiḥ praduṣyati |
sādhavo dinavat santi durbalā bhagavatpriyāḥ || 93 ||
[Analyze grammar]

teṣāmardanakāle vai hṛdayastho hariḥ svayam |
ardito jāyate tena śaptasya dhīḥ suśāpitā || 94 ||
[Analyze grammar]

dagdhā bhavati duṣṭā vai doṣagrāhā na nirmalā |
tāṃ vināśayituṃ nityaṃ yateta sevane satām || 95 ||
[Analyze grammar]

tanvā manasā dravyaiścendriyaiśca sampadā sadā |
sādhoḥ prasādalabdhyarthaṃ sevāyāṃ nirato bhavet || 96 ||
[Analyze grammar]

sarvasvārpaṇabhāvena sevate labhate sa tu |
nairmalyaṃ niḥśāpatāṃ ca divyatāṃ guṇagrāhitām || 97 ||
[Analyze grammar]

śuddhiṃ labhettataḥ kṛṣṇaṃ prasādyā'kṣaramāvrajet |
sādhūn prasādya ca divyaṃ nārāyaṇāśramaṃ labhet || 98 ||
[Analyze grammar]

tasmānnityaṃ sādhujanān prasevantu pramuktaye |
jñānāgninā pradāhyedaṃ brahmāgnau juhvatu svakān || 99 ||
[Analyze grammar]

ityevaṃ tūpadiśyaiva dadau mantraṃ hareḥ rame |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 100 ||
[Analyze grammar]

pādavāryamṛtaṃ tebhyo dadau nārāyaṇāya naḥ |
lakṣmi rātrau praviśramya prātaḥ snātvā ca sādhavaḥ || 101 ||
[Analyze grammar]

prapūjya padamātmānaṃ bhuktvā phalādikaṃ payaḥ |
bhaktānāśīrvacaścoktvā yayustīrthāya sādhavaḥ || 102 ||
[Analyze grammar]

bhaktāste śrīkṛṣṇanārāyaṇaṃ māṃ kṛṣṇavallabham |
bhejuḥ snehena satataṃ jvālāprasādabhāvitāḥ || 103 ||
[Analyze grammar]

athotsavaṃ pracakruste kārtike dvādaśīdine |
śukle caikādaśīrātrau jāgaraṇe prage sati || 104 ||
[Analyze grammar]

nṛtyatāṃ kīrtayatāṃ ca prāvirāsaṃ puraḥsthale |
caturbhujo māṇikīśrīsahito divyabhūṣitaḥ || 105 ||
[Analyze grammar]

taiḥ kṛtāmarhaṇāṃ sarvāṃ prāpya tiro'bhavaṃ kṣaṇāt |
mūrtau tatraiva nityaṃ ca nyavasaṃ premapāśagaḥ || 106 ||
[Analyze grammar]

prāpte kāle mama dhāmā'nayaṃ jvālāprasādakam |
prabhāvatīṃ ca tatpatnīṃ tathā bhaktān sahasraśaḥ || 107 ||
[Analyze grammar]

evaṃ lakṣmi mayā bhaktastārito bhavasāgarāt |
paṭhanācchravaṇādasya bhavatāraṇamāpnuyāt || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne jvālāprasādākhyasyāṃ'gārāgnikṛto bhaktasya bhaktyā nārāyaṇāyanasādhusamāgamena tasya tatpatnyāḥ |
sahasrāvadhidehināṃ ca mokṣaṇaṃ bhagavatā kṛtamityādinirūpaṇanāmā dvātriṃśadadhikadviśatatamo'dhyāyaḥ || 232 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 232

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: