Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 118 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
bhagavan devadeveśeśvareśvareśvareśvara |
bhaṇḍanāśottaraṃ turyaprātaḥ tato'bhavacca kim || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
yuddhottaraṃ śramaṃ sarvadevīnāṃ lalitāramā |
apānudanmahālakṣmīḥ sudhāmṛtavilokanaiḥ || 2 ||
[Analyze grammar]

mānadānaiḥ pāritoṣikādidānairmahārhaṇaiḥ |
bhojanāni sudivyāni mahālakṣmīrdadau tadā || 3 ||
[Analyze grammar]

śṛṃgārāṇi samastāni divyāni pradadau tadā |
kṛtvā sarvāḥ svahṛdaye koṭyarbudābjamūrtikā || 4 ||
[Analyze grammar]

samakāle snehabharā samāślikṣat mahāramā |
mama putrya itiprāha muktānyo brāhmya īśikāḥ || 5 ||
[Analyze grammar]

sarvābhyaḥ pradadāmyevā'kṣaraṃ dhāma hi śāśvatam |
anādiśrīkṛṣṇanārāyaṇasya śāśvatīpriyāḥ || 6 ||
[Analyze grammar]

santu sadānandavetryo mahiṣyaśceti śārṅgiṇaḥ |
jagāda tābhyaḥ sarvābhyaścandrakāṃśca lalāṭake || 7 ||
[Analyze grammar]

vyadhānmālā dadau tābhya mama kaṇṣṭhe'rpaṇāya sā |
sarvābhistatra kaṇṭhe me mālā'rpitāstadā priyāḥ || 8 ||
[Analyze grammar]

koṭyarbudābjakanyāstā brāhmyo devyo madaṃśikāḥ |
jātā mama priyāḥ sarvā yā idānīṃ bhavanti me || 9 ||
[Analyze grammar]

sānnidhye tava vai lakṣmi vivāhitā mayā tadā |
kuṃkumavāpikākṣetre vartante yāstava priyāḥ || 10 ||
[Analyze grammar]

sapatnyaste svasāro vai madarthaṃ bhinnabhūbhavāḥ |
mamā''jñaptā hi mānuṣyo daivyaḥ paitryastathā'parāḥ || 11 ||
[Analyze grammar]

anekadehasampannā matpatnyaḥ santi tā imāḥ |
śṛṇu lakṣmi caturthe vai madhyāhne devatāgaṇāḥ || 12 ||
[Analyze grammar]

brahmā viṣṇuśca rudraśca mahendraśca bṛhaspatiḥ |
ādityā vasavo rudrā marutaḥ sādhyadevatāḥ || 13 ||
[Analyze grammar]

siddhāḥ kiṃpuruṣā yakṣā dikpālā lokapālakāḥ |
bhaktā daityā dānavā ye nāgāśca vaiṣṇavāstu ye || 14 ||
[Analyze grammar]

devapakṣā āsurā ye tāmasā rājasāśca ye |
sarve śrīvijayaṃ śrutvā vīkṣya devasukhaṃ tathā || 15 ||
[Analyze grammar]

sabhāyāṃ saṃhatāstatra sarvastrījātiśobhitāḥ |
tuṣṭavuḥ sahagandharvā'psarasaśca mahāramām || 16 ||
[Analyze grammar]

namo namaste parameśvarastrīmūrddhanyamūrte'rdhaharisvarūpe |
mahākṣare cākṣaradhāmavāse trisṛṣṭimātaḥ sunamo namaste || 17 ||
[Analyze grammar]

namo'vatārādisamagravāse namaḥ samasteśvarakoṭivāse |
namaḥ samagreśvarikānivāse muktānikāmuktagaṇādhivāse || 18 ||
[Analyze grammar]

tubhyaṃ namaḥ kṛṣṇanarāyaṇāṅge siddharṣisatpitrasude namaste |
sureśvarīvṛndasusevite te śrīmānavīrūpiṇi te namo'stu || 19 ||
[Analyze grammar]

śrīkambhare śrīlalitesanāthe santoṣikāmātaratho namaste |
gajānane'nantaramānurūpe mātarnamaste hariṇīsvarūpe || 20 ||
[Analyze grammar]

sarveśvari sarvaramādhināthe śrīmāṇikīpāśavatīpramode |
lakṣmīmahāsāgarabhāvike te brahmapriyāsthe satataṃ namaste || 21 ||
[Analyze grammar]

kāmādhināthe'rthitadānadakṣe cintāmaṇe citrajagatprasūte |
mokṣaprade bhāskaracandranetre mandasmite yogini te namo'stu || 22 ||
[Analyze grammar]

namo namo bhaṇḍamahāsuraghne samastadaityāntakakartri mātaḥ |
mudrādhināthe ca suyantrarūpe sarvaśrutiprodbhavike namaste || 23 ||
[Analyze grammar]

kṛṣṇe pare cakrasuṣaṭkasaṃsthe ṣaḍūrmihartri śramanāśike te |
ṣaḍbhāvaśūnye'ṣṭaguṇāśraye te mātarnamo mukhyasamastarājñi || 24 ||
[Analyze grammar]

kāntādhināthe kamale sunirmale |
kalādhināthe bhuvaneśvari priye |
rasāyane sarvarasādhivāsini |
divyasvarūpe ca namo'stvabhīkṣṇaśaḥ || 25 ||
[Analyze grammar]

sadāṇimādyaṣṭakasevanīye gopālakṛṣṇātmakamañcavāse |
devādhidevapramade savitri lokasya mātaḥ praṇamo namaste || 26 ||
[Analyze grammar]

vrahmapriyebrahmarame hariśri brahmātmike śrīlalite namaste |
brahmāmṛtasrotasi janmahantri brahmeśvari śrīlalite namaste || 27 ||
[Analyze grammar]

śubhāśraye śubhaprade'kṣarākhye hatārivarge lalite namaste |
sarvādhike sarvagate samastasiddhiprade śrīlalite namaste || 28 ||
[Analyze grammar]

sarvā'marā''kāṃkṣitapūrayitri |
varaprade śrīlalite namaste |
bindusthite bindusurūpiṇi śrī |
bṛhatkucā'mbhojavilolahāre || 29 ||
[Analyze grammar]

phalaprade kampalate'rkaśobhe sarojavaktre lalite namaste |
sāraikabhūme puruṣottami śrībhūpadmikā'jākamalātmike te || 30 ||
[Analyze grammar]

kṛpānidhāne surakāryaśālini |
śrīvaiṣṇavi śrīsakalāvatāriṇi |
sāraṃgaśāvākṣi manohare prasu |
mātarnamaste lalite'tisundari || 31 ||
[Analyze grammar]

śrīmanmahālakṣmi samṛddhidāyini |
vipannivāre'tisanātani prame |
tvayā samastaṃ bhuvanaṃ surakṣitaṃ |
bhaṇḍāsurādīn vinihatya saṃgare || 32 ||
[Analyze grammar]

śrīśaṃbhunā bhasmita eva manmatho |
bhasmotthabhaṇḍo'pi hataḥ punastvayā |
kāmasya bhasmā'pi subhasmitā yato |
niṣkāmatā nīratitā pradarśitā || 33 ||
[Analyze grammar]

sthūlaṃ śarīraṃ madanasya śaṃbhunā |
dagdhaṃ ca sūkṣmaṃ tu tataḥ punastvayā |
evaṃ śarīrobhayavarjitaṃ patiṃ |
vilokya tajjīvanamārthayad ratiḥ || 34 ||
[Analyze grammar]

tadā punaḥ kāraṇavarṣma kalpanā |
tmakaṃ yadāsīd bahuvāsanātmakam |
tasmādadṛśyaṃ ramaṇasya varṣma vai |
vyāptaṃ bṛhatkṛtya dadau ratistriyai || 35 ||
[Analyze grammar]

ratirnijaṃ kāntamanuttamaṃ punaḥ |
samastalokasthitikaṃ hṛdi sthitam |
adṛśyarūpaṃ prasamīkṣya rañjitā |
prasannatāpūrvakamāśliṣat patim || 36 ||
[Analyze grammar]

avarṣmarūpo hyapi varṣmakāryakṛt |
kāmo bhavatyā vihitastato hyasau |
tavājñayā vyāptimagācchivāpatau |
skando'bhavacchailasutāsuyogataḥ || 37 ||
[Analyze grammar]

sthūla kāmasya jayasya kartā |
śaṃbhusvarūpo bhavatīti bodhyaḥ |
sūkṣmasya kāmasya jayasya kartā |
lakṣmīsvarūpo bhavatīti bodhyaḥ || 38 ||
[Analyze grammar]

kuvāsanā'naṃgajayasyakartā nārāyaṇaścordhvagatirhiṃ bodhyaḥ |
evaṃ tvayā bodhitameva sarvebhyo naḥ pareśeśvari muktaye naḥ || 39 ||
[Analyze grammar]

iti stutvā pūjayitvā niṣedurhṛṣṭamānasāḥ |
utsavaṃ tannimittaṃ ca cakruḥ sarve raṇājire || 40 ||
[Analyze grammar]

tadrājyaṃ lalitālakṣmīrdadau ratīśvarāya ca |
kāmarūpaḥ svayaṃ kāmo bhūtvā rājyaṃ cakāra ha || 41 ||
[Analyze grammar]

navalakṣādhipo jātaḥ kāmo ratipatiḥ prabhuḥ |
prītimān śrīmahālakṣmībhakto nārāyaṇānugaḥ || 42 ||
[Analyze grammar]

sa mayā'dya dhṛto lakṣmi bhavatīnāṃ pratuṣṭaye |
divyo me bhakta evā'sau mukto vai vartate guṇaḥ || 43 ||
[Analyze grammar]

satyakāmasvarūpo'sau brahmapriyāsukhapradaḥ |
anantarūpamāpannaḥ saguṇo'pi trilokiṣu || 44 ||
[Analyze grammar]

vyāpako vartate lakṣmi kṛpayā te ratīśvaraḥ |
atha devāśca pitaro mahātmāno maharṣayaḥ || 45 ||
[Analyze grammar]

yayuḥ sarve nijān lokān mahālakṣmīḥ sadāsikā |
mahāvaikuṇṭharūpāyāṃ kāñcīpuryāṃ sadā'vasat || 46 ||
[Analyze grammar]

dvitīyena svarūpeṇa mahāviṣṇorgṛhaṃ yayau |
tṛtīyena svarūpeṇa kaṃbharāśrīrhi vartate || 47 ||
[Analyze grammar]

caturthena svarūpeṇa gajānanā pravartate |
śrīlalitā'bhidhā saiṣā saurāṣṭre'nubhaviṣyati || 48 ||
[Analyze grammar]

anantā hyavatārāśca bhaviṣyanti tataḥ param |
agamyāścāpyavarṇyāśca divyā mokṣapradāḥ sadā || 49 ||
[Analyze grammar]

anādinī mahāśaktirbrāhmī śrīpuruṣottamī |
jñeyaṃ mātā kambharā me mahālakṣmīḥ pravidyate || 50 ||
[Analyze grammar]

śvaśrūṃ tāṃ sevaya lakṣmi mokṣadāṃ muktidāṃ sadā |
praseve'haṃ sadā tāṃ ca namāmi mātaraṃ muhuḥ || 51 ||
[Analyze grammar]

mātṛsevāparāṇāṃ na gatirduṣṭā bhavet kvacit |
mātṛsevā mahāvighnadaityanāśanakāriṇī || 52 ||
[Analyze grammar]

śṛṇu lakṣmi tathā'nyatra mandirāṇi śubhāni vai |
mahālakṣmyā mama māturlalitāyā vadāmi te || 53 ||
[Analyze grammar]

yatra ṣoḍaśadhā bhinnā nivāsaṃ prakaroti sā |
racitāni samastāni mayena viśvakarmaṇā || 54 ||
[Analyze grammar]

merau tathā ca niṣadhe hemakūṭe himācale |
gandhamāde ca nīlādrau meṣādrau śṛṃgaparvate || 55 ||
[Analyze grammar]

mahendre ceti bhaumāni mandirāṇi śubhāni vai |
navaitāni tu tīrthāni mokṣadāni hi santi tu || 56 ||
[Analyze grammar]

audakāni tu cānyāni saptasindhugatāni vai |
lavaṇe caikṣave saure ghārte dādhne ca pāyase || 57 ||
[Analyze grammar]

miṣṭe ceti samudre vai mandirāṇi bhavanti hi |
ratnahīrakamaṇibhiḥ sannaddhāni bhavanti hi || 58 ||
[Analyze grammar]

viśālāni cocchritāni mahodyānayutāni vai |
pāresahasrāstaravaḥ sadāpuṣpāḥ sadāphalāḥ || 59 ||
[Analyze grammar]

sadāpallavaśobhāḍhyāḥ sadā saurabhasaṃkulāḥ |
nānāṛtusamāviṣṭā lakṣmyāḥ śṛṃgārahetavaḥ || 60 ||
[Analyze grammar]

amṛtaṃ syānmadhurasaḥ puṣpāṇi ca vibhūṣaṇam |
pītāmbarāṇi divyāni pravālānyeva tāni ca || 61 ||
[Analyze grammar]

etādṛśāḥ kalpavṛkṣā mandirāgre bhavanti ca |
kalpavāpyaḥ kalpaśālā haricandanavāṭikāḥ || 62 ||
[Analyze grammar]

mandāradrumavāṭyaśca pārijātādivāṭikāḥ |
kadambataruvāṭyaśca bhavanti divyaśarkarāḥ || 63 ||
[Analyze grammar]

cintāmaṇigṛhāṇyeva mahālakṣmyā bhavanti tu |
mātaṃgo vai purā lakṣmi maharṣirbhaktisevakaḥ || 64 ||
[Analyze grammar]

upāsanāṃ mahālakṣmyāścakre tāpasadharmavān |
mahālakṣmīḥ prasannā'smai dadau saṃkalpasiddhikāḥ || 65 ||
[Analyze grammar]

tuṣṭāva gocarāṃ lakṣmīṃ harṣito bhaktisamplutaḥ |
mātastvatsmṛtimātreṇa sarvāśca mama siddhayaḥ || 66 ||
[Analyze grammar]

jātā evā'ṇimādyāstāḥ sarvāścānyā vibhūtayaḥ |
prāpaṇīyaṃ na me kiñcidasti vai bhuvanatraye || 67 ||
[Analyze grammar]

kintu nityaṃ darśanaṃ me yathā syāt tattathā kuru |
ityuktā ca mahālakṣmīḥ svapne mātaṃgayoṣite || 68 ||
[Analyze grammar]

tāpicchamañjarīmekāṃ dadau karṇā'vataṃsataḥ |
siddhimatī ca sā patnī garbhavatī tato'bhavat || 69 ||
[Analyze grammar]

viṣṇuśyāmeti sā putrī śyāmā sā nāmadhāriṇī |
abhavat siddhimatyāstu garbhājjanmavatī hi sā || 70 ||
[Analyze grammar]

tataḥ śyāmā mahālakṣmīṃ samupāsya virājate |
mahālakṣmyāḥ sannidhau vai sevāyāṃ sarvadā sakhī || 71 ||
[Analyze grammar]

tayā prasevyamānā sā saśyāmā vaiṣṇavī matā |
ghanaśyāmā dvitīyā'pi sevikā vartate tathā || 72 ||
[Analyze grammar]

meghaputrī cāmbarād vai mahālakṣmīṃ prasevate |
tā lalitā'rhaṇadhyānajapastotraparāyaṇāḥ || 73 ||
[Analyze grammar]

madhuśrīrmādhavaścopāsete pārameśvarīm |
śukraśrīśca śuciśrīścopāsete pārameśvarīm || 74 ||
[Analyze grammar]

nabhaḥśrīśca nabhasyaśrīrupāsete pareśvarīm |
iṣaśrīśca tathorjaśrīrupāsete pareśvarīm || 75 ||
[Analyze grammar]

sahaḥśrīśca sahasyaśrīrupāsete pareśvarīm |
tapaḥśrīśca tapasyaśrīrupāsete pareśvarīm || 76 ||
[Analyze grammar]

vāsantaśaktayo lakṣmyaḥ sevante pārameśvarīm |
lalitāpūjanadhyānajapastotraparāyaṇāḥ || 77 ||
[Analyze grammar]

lalitāyāṃ bhaktiyuktā vartante divyayoṣitaḥ |
sudivyāḥ pakṣiṇastatra pārṣadāḥ siddhisevitāḥ || 78 ||
[Analyze grammar]

lalitāmantrajaptāro lalitā''jñāparāḥ sadā |
cāraṇyaścāraṇāścāpi vartante devakoṭayaḥ || 79 ||
[Analyze grammar]

gāyanti lalitādevyā gītibandhān muhurmuhuḥ |
gandharvā'psarasāṃ vṛndā gāyanti vallakīsvanaiḥ || 80 ||
[Analyze grammar]

sukumārasvarūpāśca śrīlakṣmībhaktiśālinaḥ |
yoginaścāpi yoginyo vaiṣṇavyo bhaktisaṃbhṛtāḥ || 81 ||
[Analyze grammar]

sevante lalitālakṣmīṃ dhyāyantyapiyathāyatham |
svasaubhāgyavivṛddhyarthaṃ prajapanti ca tanmanum || 82 ||
[Analyze grammar]

kinnarāḥ kimpuruṣāśca kinnaryādiyutāḥ sadā |
nṛtyantaścāpi gāyantaḥ sevante puruṣottamīm || 83 ||
[Analyze grammar]

lalitāparameśvaryā bhaktā ye mānavottamāḥ |
divyadehā prasevante śrīlakṣmīṃ mātaraṃ sadā || 84 ||
[Analyze grammar]

pātālavāsino ye ye śrīlakṣmyarcanasādhakāḥ |
te siddhamūrtayastatra vasanti sukhabhoginaḥ || 85 ||
[Analyze grammar]

lalitāmantrajaptāro lalitāśāstradīkṣitāḥ |
lalitāpūjakāsteṣu śrīnagareṣu santi hi || 86 ||
[Analyze grammar]

tatra ye jñānino bhaktā mahālakṣmīparāyaṇāḥ |
bhaktāḍhyā brahmarūpāśca te viśantyākṣaraṃ padam || 87 ||
[Analyze grammar]

jayā''khyā lalitājyeṣṭhā nayatyevākṣaraṃ padam |
anādiśrīkṛṣṇanārāyaṇāgre saṃvasanti te || 88 ||
[Analyze grammar]

devalokanivāsāśca sastrīkā śrīpurottame |
vasanti bhaktisampannāḥ śrīlakṣmīnāmajāpakāḥ || 89 ||
[Analyze grammar]

siddhā divyarṣayaścāpi pavanābhyāsino'pare |
mārutāśca divyamuktāḥ sevante pārameśvarīm || 90 ||
[Analyze grammar]

nidhayaḥ ṛddhayaścāpi bhūtayaśca vibhūtayaḥ |
divyā vasanti tatraiva sevante puruṣottamīm || 91 ||
[Analyze grammar]

kāmadughāśca vai bahvyo dugdhapraṇidhigarvitāḥ |
lalitāprītiniratāḥ sevante laliteśvarīm || 92 ||
[Analyze grammar]

rudrāṇyaśca tathā rudrāḥ sarvābharaṇabhūṣitāḥ |
parivārāśca rudrasya sevante laliteśvarīm || 93 ||
[Analyze grammar]

te sarve sumahātmāno vaiṣṇavottamavigrahāḥ |
śrīdevyā dhyānaniṣṇātāḥ śrīlakṣmīmantrajāpinaḥ || 94 ||
[Analyze grammar]

śrīlakṣmyāśca mahābhaktāḥ sevante puruṣottamīm |
śatarudrā bhaktiyuktāḥ sevante divyavaiṣṇavāḥ || 95 ||
[Analyze grammar]

aryamā viśvasṛṭ sarvamuniyuktaśca sevate |
marīcyādyāḥ prasevante lalitāśrīṃ pareśvarīm || 96 ||
[Analyze grammar]

vidyāḥ sarvāścopavidyāḥ sevante tāṃ sahasraśaḥ |
kalāḥ sarvāḥ kumāryaśca sevante māṃ pareśvarīm || 97 ||
[Analyze grammar]

śrīpatirvai tathā viṣṇuḥ sevate tāṃ sanātanaḥ |
caturdhā daśadhā caiva tathā dvādaśadhā prabhuḥ || 98 ||
[Analyze grammar]

vibhinnamūrtiḥ satataṃ sevate mādhavaḥ sadā |
daśāvatāradevāśca tāṃ tu māṇikyamaṇḍape || 99 ||
[Analyze grammar]

śaṃkhacakragadāpadmadhrāḥ sevante pareśvarīm |
nārāyaṇaḥ keśavaśca govindo mādhavastathā || 100 ||
[Analyze grammar]

sevante śrīmahālakṣmīṃ lalitāṃ mātaraṃ satīm |
āgamā mūrtimantaśca sevante śrīpareśvarīm || 101 ||
[Analyze grammar]

sarvajñaśca mahādevaḥ satyā samaṃ prasevate |
graharāśigaṇāḥ sarve nakṣatrāṇyapi tārakāḥ || 102 ||
[Analyze grammar]

taijasyaḥ śaktayaścāpyupāsate parameśvarīm |
candro nakṣatrasahitaścopāste parameśvarīm || 103 ||
[Analyze grammar]

lalitāyā japairdhyānaiḥ stotraiḥ pūjāśatairapi |
aśvinyādiyutaścandraḥ sevate parameśvarīm || 104 ||
[Analyze grammar]

śṛṃgārakamalāścānyā nānābhūṣaṇabhūṣitāḥ |
upāsate mahālakṣmīṃ lalitāśrīṃ vaśaṃvadāḥ || 105 ||
[Analyze grammar]

vahnirnijāṃganāyuktaḥ sevate parameśvarīm |
dhūmrārciruṣṇā jvalinī jvālinī visphulliṅginī || 106 ||
[Analyze grammar]

suśrīḥ surūpā kapilā havyakavyavahāḥ striyaḥ |
sevante vahniyuktāstā mahālakṣmīṃ pareśvarīm || 107 ||
[Analyze grammar]

sūryaśca tapinī tāpī dhūmrā jvālā ruciḥ kṣamā |
suṣumṇā bodhinī bhogā marīcirdhāriṇī tathā || 108 ||
[Analyze grammar]

viśvetidvādaśaśaktisahitaḥ sevate tu tām |
candrakalā amṛtā mānadā pūṣṇā ratirdhṛtiḥ || 109 ||
[Analyze grammar]

tuṣṭiḥ puṣṭiścandrikā śrīḥ kāntirjyotsnāṃ'gadā śaśā |
prītiḥ pūrṇā'mṛtā pūrṇā sevante parameśvarīm || 110 ||
[Analyze grammar]

puṣṭiḥ ṛddhiḥ sthitirmedhā kāntirlakṣmīrdyutirdhṛtiḥ |
jarā siddhiriti brahmakalāḥ sevanta īśvarīm || 111 ||
[Analyze grammar]

sthitiśca pālinī śāntiśceśvarī kāmikā tatiḥ |
varadā hlādinī prītirdīrghā ceti hareḥ kalāḥ || 112 ||
[Analyze grammar]

viṣṇunā saha sevante śrīlakṣmīṃ lalitāṃ sadā |
tīkṣṇā raudrī bhayā nidrā tandrā kṣut krodhinī trapā || 113 ||
[Analyze grammar]

utkārī mṛtyurityetā raudryaḥ kalā harānvitāḥ |
sevante śrīmahālakṣmīlalitāṃ kambharāsatīm || 114 ||
[Analyze grammar]

nivṛttiśca pratiṣṭhā ca vidyā śāntiśca dīpikā |
indirā rocikā muktā parā sūkṣmā'mṛtā kalā || 115 ||
[Analyze grammar]

jñānā vyāptā vyomikā vyādhinī ṣoḍaśa cārikāḥ |
sevante tāṃ mahālakṣmīṃ mātaraṃ puruṣottamīm || 116 ||
[Analyze grammar]

ityevaṃ śrīpure mātuḥ sevikāḥ kathitāstava |
nāmaśruteḥ pāpahānirmokṣo bhaktimato bhavet || 117 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne śrīlalitāmahālakṣmyā vijayanimittapūjanaṃ mahālakṣmīstotraṃ vijetrīṇāṃ pāritoṣikādi kāmarūpāṇi mahālakṣmyāḥ ṣoḍaśamandirāṇi tatratyaśobhā śaktisevetyādinirūpaṇanāmā aṣṭādaśādhikaśatatamo'dhyāyaḥ || 118 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 118

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: