Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 102 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
gavārādhanasaṃjñaṃ ca vrataṃ kuryurvimuktaye |
pretasya vaṃśajā bhāryā putraḥ sambandhibāndhavāḥ || 1 ||
[Analyze grammar]

gavāṃ goṣṭhe nivasanaṃ gavāṃ śuśrūṣaṇaṃ tathā |
gavā'nvāhāramevāpi gavānvapānamityapi || 2 ||
[Analyze grammar]

gavānvaśayanaṃ cāpi goprākprabodhanaṃ tathā |
gosthalīmārjanādyaṃ ca daṃśādīnāṃ nivāraṇam || 3 ||
[Analyze grammar]

śādvalaghāsadānaṃ ca gavyāhārastathā'rhaṇam |
rakṣaṇaṃ sarvathā śaśvad goṣṭhe vāsaḥ sadā tathā || 4 ||
[Analyze grammar]

druhyenna manasā vāpi goṣu nityaṃ sukhapradaḥ |
arcayeta ramābuddhyā namaskāraiḥ prapūjayet || 5 ||
[Analyze grammar]

tryahamuṣṇaṃ pibenmūtraṃ tryahamuṣṇaṃ pibet payaḥ |
tryahaṃ ghṛtaṃ pibeduṣṇaṃ vāyubhakṣastryahaṃ bhavet || 6 ||
[Analyze grammar]

vahed ghṛtaṃ tu śirasā vahniṃ saṃjuhuyād ghṛtaiḥ |
ghṛtaṃ dadyāttathā'śnīyādghṛtena svasti vācayet || 7 ||
[Analyze grammar]

gavocchiṣṭayavabhakṣo brahmahatyāṃ vyapohati |
daityaiśca dānavairyuktāḥ prasahya bhojane surāḥ || 8 ||
[Analyze grammar]

āśitā nijabhakṣyāṇi tataḥ śuddhyarthameva ha |
gavārādhanasaṃjñaṃ vai vrataṃ māsakṛtaṃ kṛtam || 9 ||
[Analyze grammar]

tataḥ śuddhāḥ punardevāḥ saṃsiddhā nijakarmasu |
ato gāvaḥ pavitrāśca pāvanāḥ puṇyadāstathā || 10 ||
[Analyze grammar]

godānaṃ tacchubhaṃ datvā śuddhyati svargamaśnute |
agnimadhye gavāṃ madhye satāṃ madhye vasannapi || 11 ||
[Analyze grammar]

vipramadhye satīmadhye vedamadhye vasannapi |
yajñamadhye tīrthamadhye vasan śuddhyati pātakāt || 12 ||
[Analyze grammar]

gāvastuṣṭāḥ prayacchanti putraṃ dhanaṃ patiṃ priyām |
śṛṇu śrīśivarājñīśri purā śrīstvaṃ svabhāvataḥ || 13 ||
[Analyze grammar]

kāntaṃ vapurvinirmāya gomadhye saṃsthitā'bhavaḥ |
gāvaścāścaryasampannā vīkṣyate rūpasampadam || 14 ||
[Analyze grammar]

papracchustvāṃ kā'si kanye kuto'si rūpasundarī |
kathaṃ cātrā''gatā saumye vada cenmanyase hi naḥ || 15 ||
[Analyze grammar]

tadā tvaṃ gāḥ praṇamyaivoditavatī prasāditā |
viṣṇukāntā'smi bhadraṃ vaḥ śrīrnāmā'haṃ hareḥ priyā || 16 ||
[Analyze grammar]

mayā'bhipannā devādyā modante śāśvatīḥ samāḥ |
sūryaścandro mahendraśca vasavo devakoṭayaḥ || 17 ||
[Analyze grammar]

agnirāpo mayā''viṣṭāḥ smṛddhyudbhāvā bhavanti vai |
yānnāviśāmyahaṃ gāvaste vinaśyanti sarvathā || 18 ||
[Analyze grammar]

yatra dharmārthakāmāśca mayā juṣṭā hi tadgṛham |
modapramodaśāntyāḍhyaṃ mahānandabhṛtaṃ bhavet || 19 ||
[Analyze grammar]

icchāmi cāpi yuṣmāsu vastuṃ bhavata madyutāḥ |
strīvarge me sadā vastuṃ vāñcchā jātā'smi vai dhruvā || 20 ||
[Analyze grammar]

śrutvā gāvaśca bhavatīṃ prāhustvaṃ cañcalā hyasi |
sarvagāṃ tvāṃ na cecchāmo bhadraṃ te'nyatra gamyatām || 21 ||
[Analyze grammar]

śrutvā tvaṃ cā'rthitavatī kathaṃ māṃ nābhinandatha |
mahadugraṃ tapaḥ kṛtvā māṃ niṣevanti mānavāḥ || 22 ||
[Analyze grammar]

yakṣā asurā gandharvā īśvarā uragā surāḥ |
kathaṃ māṃ pratigṛhṇīdhvaṃ naiva yūyaṃ hi durlabhām || 23 ||
[Analyze grammar]

śrutvaivaṃ dhenavaḥ prāhuścalacittā'si sarvathā |
bahunā tu kimuktena tatastvāṃ varjayāmahe || 24 ||
[Analyze grammar]

śrutvaivaṃ tvaṃ coktavatī cāñcalyaṃ santyajāmyaham |
bhavatīnāṃ kṛte gāvo vastuṃ sthānaṃ prayacchatha || 25 ||
[Analyze grammar]

tato gāvaścoktavatyaḥ śakṛnmūtre vasa dhruvā |
omityavasastvaṃ lakṣmi gavāṃ mūtre ca śakṛti || 26 ||
[Analyze grammar]

gomūtraṃ gomayaṃ tasmāllakṣmi gṛhaṃ tavā'smi vai |
yatra tvaṃ tatra cā'haṃ ca nivasāmi na saṃśayaḥ || 27 ||
[Analyze grammar]

evaṃ jñātvā mahimānaṃ gāṃ prayacchanti ye janāḥ |
hutaśiṣṭāśinaste vai satriṇo'dhvariṇaśca te || 28 ||
[Analyze grammar]

ṛte dadhi ghṛtaṃ nā'tra yajñaḥ kaścit pravartate |
tato yajñasya yajñatvaṃ gomūlakaṃ pratiṣṭhitam || 29 ||
[Analyze grammar]

goputrāḥ satataṃ loke kṛṣiyogamupāsate |
utpādayanti dhānyāni pravartante makhāśca taiḥ || 30 ||
[Analyze grammar]

vahanti vividhān bhārān kṣuttṛṣādiprapīḍitāḥ |
sādhūṃśca dhārayantīha pṛṣṭhe ca śakaṭe'pi ca || 31 ||
[Analyze grammar]

golokaṃ sannayantyeva dattā dāne paretakam |
tasmāt sthānaṃ gavāmūrdhvaṃ svargāt satyāt tathaiśvarāt || 32 ||
[Analyze grammar]

golokaṃ vai gavāṃ sthānaṃ mama kṛṣṇasya mandiram |
godātā yāti golokaṃ kṛṣṇanārāyaṇālayam || 33 ||
[Analyze grammar]

anyacchṛṇu mahālakṣmi purā devayuge khalu |
aditistu tapastepe viṣṇuḥ putro bhavenmama || 34 ||
[Analyze grammar]

ekapādena tapatīṃ vīkṣya dakṣasutā tadā |
surabhīnāmikā cāpi tapastepe tayā saha || 35 ||
[Analyze grammar]

tadā gatvā svayaṃ brahmā'ditaye sadvaraṃ dadau |
viṣṇuḥ putraste bhavitā surakāryakaro hariḥ || 36 ||
[Analyze grammar]

surabhyai varadānaṃ ca dattavān viśvasṛṭ tadā |
dakṣasute tāpasi tvaṃ hyamarītvamavāpsyasi || 37 ||
[Analyze grammar]

īśvarītvaṃ ca gopītvamavāpsyasi savaṃśajā |
muktānītvaṃ tathā mokṣadātrītvaṃ saṃvrajiṣyasi || 38 ||
[Analyze grammar]

sṛṣṭitraye pūjyatamopariṣṭācca nivatsyasi |
gopradāstāṃśca golokān gopatervai prasādataḥ || 39 ||
[Analyze grammar]

vāsasthānānyavāpsyanti yatra vasanti dhenavaḥ |
bhūriśṛṃgā yatra gāvo yāsyanti vaṃśajāstathā || 40 ||
[Analyze grammar]

urugāyasya kṛṣṇasya taddhāma paramaṃ padam |
havyārpaṇādipuṇyena yā vai duhitarastava || 41 ||
[Analyze grammar]

devasevāprakartryaḥ syurnivatsyanti ca tatpade |
manasā cintitā bhogāḥ sampatsyante sukhāstava || 42 ||
[Analyze grammar]

godātṝṇāṃ pare lokāḥ sarvakāmasamanvitāḥ |
na yeṣu kramate mṛtyurna jarā na ca pāvakaḥ || 43 ||
[Analyze grammar]

na dāridryaṃ nā'śubhaṃ ca vidyate gopade kvacit |
tatra divyānyaraṇyāni divyāni bhavanāni ca || 44 ||
[Analyze grammar]

vimānāni sudivyāni kāmagāni bhavanti ca |
ghṛtakulyā dadhikulyāḥ payaḥkulyā bhavanti ca || 45 ||
[Analyze grammar]

puṣkariṇyo'mṛtānāṃ ca navanītā''drayo'pi ca |
śarkarāmadhususvādāḥ sudhācayā bhavanti ca || 46 ||
[Analyze grammar]

taruṇyo gopikā yatra bhavanti divyabhūṣitāḥ |
godātāraḥ prayāsyanti saurabhi tvatpadaṃ param || 47 ||
[Analyze grammar]

brahmacaryeṇa tapasā sevayā ca satāṃ hareḥ |
dānaiḥ puṇyairdamenāpi satyena tīrthasevanaiḥ || 48 ||
[Analyze grammar]

kṛṣṇanārāyaṇabhaktyā rādhābhaktyā viśeṣataḥ |
śakyaḥ samāsādayituṃ golokaḥ kṛṣṇaśobhitaḥ || 49 ||
[Analyze grammar]

gobhakto labhate sarvaṃ yatheṣṭaṃ kāmitaṃ śubham |
bhaktāḥ striyo labhante ca kāmitaṃ sarvamuttam || 50 ||
[Analyze grammar]

putrārthī labhate putraṃ kanyārthī kanyakāṃ tathā |
vittārthī labhate vittaṃ dharmārthī dharmamāpnuyāt || 51 ||
[Analyze grammar]

mokṣārthī prāpnuyānmokṣaṃ sampadarthī tu sampadaḥ |
vidyārthī cāpnuyād vidyāṃ sukhārthī labhate sukham || 52 ||
[Analyze grammar]

rasārthī labhate rasyaṃ dārḍhyārthī dṛḍhatāṃ tathā |
patyarthinī patiṃ śreṣṭhaṃ kāntārthī sundarīṃ śubhām || 53 ||
[Analyze grammar]

sutārthī labhate putrīṃ svargārthī svargamāpnuyāt |
gopradātā mahārājyaṃ labhate pārthivaṃ hyapi || 54 ||
[Analyze grammar]

aindraṃ padaṃ sūryapadaṃ cāndraṃ kauberakaṃ padam |
yāmyapadaṃ tathā dharmye vāhnyaṃ caiśamityapi || 55 ||
[Analyze grammar]

kailāsaṃ cāpi vaikuṇṭhaṃ vairājaṃ padamityapi |
labheta śreṣṭhagolokaṃ dhāmā'kṣaraṃ labheta ca || 56 ||
[Analyze grammar]

ārogyaṃ labhate godo yaśaḥ kīrtiṃ labheta ca |
gajavājisurabhīśca labheta gopradaḥ khalu || 57 ||
[Analyze grammar]

rūpaṃ ratnāni vastrāṇi maiṇīn sauvarṇaśevadhim |
labhate gopradātā vai smṛtaṃ godānakālikam || 58 ||
[Analyze grammar]

apamṛtyurvinaśyecca pretatvaṃ dūrato vrajet |
pāpāni saṃpraṇaśyeyurgodātuśca smṛtasya ca || 59 ||
[Analyze grammar]

ityevaṃ varadānāni dadau brahmā hi dhenave |
na kiñcid durlabhaṃ lakṣmi gobhaktasya bhavediha || 60 ||
[Analyze grammar]

siddhayaścāṇimādyāśca sarveśvaryādisampadaḥ |
yāvantaśca camatkārā bhavanti dhenude rame || 61 ||
[Analyze grammar]

vedapuṇyaṃ makhapuṇyaṃ kanyāpuṇyaṃ ca dakṣiṇā |
bhūmipuṇyaṃ svarṇapuṇyaṃ godānena prajāyate || 62 ||
[Analyze grammar]

godānena samaṃ deyaṃ suvarṇaṃ dakṣiṇātmakam |
aprāptāyāṃ mūrtimatyāṃ deyā dhenurhi kānakī || 63 ||
[Analyze grammar]

sadā bhūmergavāmarthaṃ deyaṃ suvarṇamityapi |
svarṇaṃ gauḥ pṛthivī ceti trīṇi dānāni padmaje || 64 ||
[Analyze grammar]

pretamuktikarāṇyeva bhavanti nātra saṃśayaḥ |
gāśca bhūmiṃ ca vittaṃ ca datvā pāpī prapūyate || 65 ||
[Analyze grammar]

ajo'gnirvaruṇo meṣaḥ sūryo'śvaḥ prāg vyajāyata |
tattaddānāni vai pretamuktaye'pi bhavanti hi || 66 ||
[Analyze grammar]

kuṃjarāśca mṛgā nāgā mahiṣāścāsurā hi te |
āsurayonimuktyarthaṃ hastyādidānamuttamam || 67 ||
[Analyze grammar]

kukkuṭaśca varāhāśca rākṣasāḥ parikīrtitāḥ |
rakṣoyonivimuktyarthaṃ tattaddānaṃ praśasyate || 68 ||
[Analyze grammar]

iḍā gāvaḥ payaḥ somo bhūmirajāyataiva ha |
pretādīnāṃ vimuktyarthaṃ gobhūdānaṃ praśasyate || 69 ||
[Analyze grammar]

agnirhi devatā svarṇaṃ devatā śasyate tataḥ |
svarṇadānaṃ paraṃ proktaṃ devadānaṃ śubhapradam || 70 ||
[Analyze grammar]

agnyabhāve tu kurute vahnisthāneṣu kāṃcanam |
kuśastambe juhotyagniṃ suvarṇaṃ tatra ca sthite || 71 ||
[Analyze grammar]

viprahaste sādhuhaste darbhastambe'jakarṇake |
apsu kāṣṭhe suvarṇe ca juhotyagnerasannidhau || 72 ||
[Analyze grammar]

hute prītikarīmṛddhiṃ śrīpatiḥ samprayacchati |
nityaṃ dadāti sauvarṇaṃ yathāśakti tu yojanaḥ || 73 ||
[Analyze grammar]

brahmavāyvāgnisomānāṃ sālokyamupayāti saḥ |
mātā pitā sutaśceti gārhasthyaṃ tryātmakaṃ śubham || 74 ||
[Analyze grammar]

gavāṃ svarṇasya pṛthvyāśca dānaṃ tryātmakamuttamam |
śraddhāsnehaścādaraśca tredhā'tithiprasādakṛt || 75 ||
[Analyze grammar]

tathā bhūgosuvarṇāni paralokapradāni vai |
bhavanaṃ sampado vṛttistredhā saukhyaprasādhanam || 76 ||
[Analyze grammar]

dhenubhūkanakānyevaṃ dāne saukhyapradāni vai |
jñānaṃ śāntiśca nivṛttistrayaścānandahetavaḥ || 77 ||
[Analyze grammar]

dhenukṣitisvarṇakāni mahānandapradāni vai |
bhaktirhariśca mokṣaśca sambaddhāste trayaḥ sadā || 78 ||
[Analyze grammar]

sādhuḥ śīlaṃ kṣamā ceti sambaddhāste trayo'pi ca |
tathā dāne svarṇadhenubhuvo baddhā hi nityaśaḥ || 79 ||
[Analyze grammar]

bhuktidā muktidāścāpi pretoddhārakarāstathā |
svargadāḥ pāpapuñjānāṃ nāśakā puṇyadāstrayaḥ || 80 ||
[Analyze grammar]

goyajñātma gavāṃ dānaṃ pitṛyajñaṃ tu tarpaṇam |
satāṃ yajñaṃ bhojanaṃ ca datvā sauvarṇadakṣiṇām || 81 ||
[Analyze grammar]

nārāyaṇabaliṃ kṛtvā nīlapucchāditarpaṇam |
kārayitvā'bhyarthitasya dānaṃ pretaṃ pramokṣayet || 82 ||
[Analyze grammar]

ityevaṃ kathitā lakṣmi pretamuktiḥ śubhodbhavā |
mokṣaśāstrakṛtaṃ cāpi pārāyaṇaṃ pramocayet || 83 ||
[Analyze grammar]

nāmasaṃkīrtanaṃ cāpi hyakhaṇḍabhajanaṃ mama |
satāṃ karajatoyaṃ ca muktidaṃ pretayonitaḥ || 84 ||
[Analyze grammar]

avabhṛthaṃ pavitraṃ ca snānaṃ śrāddhaṃ śubhe kṣaṇe |
sādhūnāṃ darśanaṃ cāpi sparśanaṃ ca nideśanam || 85 ||
[Analyze grammar]

muktidaṃ pretayonestu tīrthavāriniṣevaṇam |
yatra kvāpi gataścāpi mucyate bhajanāddhareḥ || 86 ||
[Analyze grammar]

yakṣo vā rākṣaso vāpi bhūtaḥ pretaḥ piśācakaḥ |
sarpo vā paśudeho'pi yāmyo vā vāyudehavān || 87 ||
[Analyze grammar]

ḍākinī vā śākinī vā bhūtī piśācinī ca vā |
vetālinī vā vetālo yatra kvāpi gato'pi vā || 88 ||
[Analyze grammar]

sādhūnāṃ darśanaṃ yadvā prasādaṃ śrīhareśca vā |
labhate vā jalaṃ cāpi mucyate nātra saṃśayaḥ || 89 ||
[Analyze grammar]

santo hi tārakā loke pāpānāṃ nāśakāstathā |
kalmaṣāṇāṃ hārakāśca divyatāmokṣasampradāḥ || 90 ||
[Analyze grammar]

gosvarṇavahnidevebhyaḥ śreṣṭhāḥ santaḥ sadā rame |
satāṃ yogo mama yogaḥ sarvapumarthadaḥ khalu || 91 ||
[Analyze grammar]

ekadā puṣkaso nāmnā bhāruṇḍo madyapānakṛt |
māṃsādaḥ śīlahīnaśca steno mṛto vanāntare || 92 ||
[Analyze grammar]

yāmyairnīto yamapūryāṃ narakeṣu nipātitaḥ |
tatpatnyā tu kṛtaṃ tīrthe godānaṃ svarṇamalpitam || 93 ||
[Analyze grammar]

pretasya sarvapāpāni dūrībhūtāni tatkṣaṇāt |
pretaḥ svargaṃ yayau tūrṇaṃ pāpāni surabhīṃ yayuḥ || 94 ||
[Analyze grammar]

surabhī sā''ha pāpāni nāśayituṃ tu vedhase |
puṣkasasya tu pāpāni mayi lagnāni dānataḥ || 95 ||
[Analyze grammar]

māyā nāśayitavyāni kutra gatvā pitarvada |
śrutvā brahmā''ha tāṃ gāṃ ca yāhi sanatkumārakam || 96 ||
[Analyze grammar]

sādhuṃ śīlavrataṃ drāk sa nāśayiṣyatyaghāni te |
śrūtvā gatvā surabhyenaṃ sādhuṃ neme tathā''rthayat || 97 ||
[Analyze grammar]

pāpanāśārthamevā'pi sādhuḥ pādajalaṃ dadau |
papau sā surabhī gauśca naṣṭānyaghāni satvaram || 98 ||
[Analyze grammar]

tataḥ surabhī brahmāṇaṃ prayayau saṃskṛtā satā |
jagāda ślokān santuṣṭā natvā śrīvedhasaṃ gurum || 99 ||
[Analyze grammar]

dhanyā vai sādhavo loke śīlino rāgavarjitāḥ |
amāyikā divyarūpāḥ pāpanāśo yadāśrayāt || 100 ||
[Analyze grammar]

tīrthānāṃ kāmadhenūnāṃ satīnāṃ ca tapasvinām |
viprāṇāṃ yāni pāpāni tāni naśyanti sādhuṣu || 101 ||
[Analyze grammar]

pitṝṇāṃ ca surāṇāṃ ca maharṣīṇāṃ ca yoṣitām |
dehināṃ yāni pāpāni tāni naśyanti sādhuṣu || 102 ||
[Analyze grammar]

rājñāṃ rakṣasāṃ yakṣāṇāṃ bhūtānāṃ yāmyavāsinām |
asadgatīnāṃ pāpāni naśyantyeva hi sādhuṣu || 103 ||
[Analyze grammar]

kāmināṃ krodhināṃ cāpi lobhināṃ mohināṃ tathā |
ghātināṃ yāni pādyāni tāni naśyanti sādhuṣu || 104 ||
[Analyze grammar]

hatyānāṃ paśumārāṇāṃ krūrāṇāṃ prāṇarodhinām |
viśvāsahaṇāṃ pāpāni naśyantyeva hi sādhuṣu || 105 ||
[Analyze grammar]

gaṇikānāṃ puṃścalīnāṃ dhvajināṃ cakriṇāṃ tathā |
śastriṇāṃ cāpi vaidyānāṃ naśyantyaghāni sādhuṣu || 106 ||
[Analyze grammar]

śritaghnānāṃ bālaghnānāmagnidānāṃ viṣādinām |
viṣadānāṃ vanaghnānāṃ naśyantyaghāni sādhuṣu || 107 ||
[Analyze grammar]

ityuktvā prayayau goṣṭhaṃ lakṣmi surabhī suvratā |
paṭhanācchravaṇādasya naśyeyuḥ pāpakoṭayaḥ || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasahitāyāṃ tṛtīye dvāparasantāne gavārādhananāmavrataṃ gośakṛnmūtrayorlakṣmīvāso godānavividhaphalāni pretoddhārakāṇi sādhvāśrayaḥ sarvoddhārakaścetyādinirūpaṇanāmā dvyadhikaśatatamo'dhyāyaḥ || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 102

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: