Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 101 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
bhagavan yasya sādhūnāṃ yogastvatra babhūva na |
pretasya tasya coddhāraḥ kathaṃ syād vada taddhitam || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu śrīśivarājñīśri pretasya pṛṣṭhato janaiḥ |
śrāddhe santo bhojanīyāḥ pūjanīyāḥ suvastubhiḥ || 2 ||
[Analyze grammar]

vastrabhūṣāratnarūpyasuvarṇadhanavāhanaiḥ |
santoṣaṇīyāḥ santaśca viprāśca brahmavedinaḥ || 3 ||
[Analyze grammar]

godānāni pradeyāni gāvo vai tārikā sadā |
godānācchāśvatān lokān prāpnuyāt preta utthitaḥ || 4 ||
[Analyze grammar]

gaurhi nyāyāgatā dattā sadyastārayate kulam |
māndhātāraṃ purā prāha bṛhaspatiḥ śṛṇuṣva tat || 5 ||
[Analyze grammar]

santaṃ prapūjya vipraṃ ca guruṃ prapūjya gāṃ tathā |
pretanāmnā pradadyācca gāṃ pātrāya mahātmane || 6 ||
[Analyze grammar]

gaurme mātā pitā cokṣā tatra svargaṃ pratiṣṭhitam |
sāyaṃ goṣṭhe vratī sthitvā gosevādiparāyaṇaḥ || 7 ||
[Analyze grammar]

prātarutthāya godānaṃ kuryāt smṛtvā paretakam |
pretastūrṇaṃ divaṃ yāti kamale nātra saṃśayaḥ || 8 ||
[Analyze grammar]

vasedekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ |
aikātmyabhāvayukto yaḥ kaluṣāt sa vimucyate || 9 ||
[Analyze grammar]

dogdhryaḥ savatsikā deyā prātaḥ sūryasya darśane |
yuvatyo rūpaśālinyo'mṛtagarbhāḥ prarohadāḥ || 10 ||
[Analyze grammar]

eno gāvaḥ praṇudantu svargayānāya santu me |
mātṛvanmāṃ prarakṣantu santvāśīrvādasampradāḥ || 11 ||
[Analyze grammar]

roganāśe pare mokṣe svarge smṛddhau sukhe dhane |
gāvaḥ prasannā udayaṃ dadatu śreyasāṃ pade || 12 ||
[Analyze grammar]

sarvadevāśrayāḥ puṇyā diśadhvaṃ gatimuttamām |
ātmanā manasā yuktā dadatvātmārpaṇaṃ phalam || 13 ||
[Analyze grammar]

arghyaṃ vastraṃ suparṇaṃ ca vasu tāvata odanān |
ūrdhvāsyāṃ suprasannāṃ gāṃ savatsāṃ vaiṣṇavīṃ dade || 14 ||
[Analyze grammar]

gopradātā samuccārya dadyāt phalaṃ labhet param |
godaḥ śīlīpūjakaśca dātā'rghasya ca sevakaḥ || 15 ||
[Analyze grammar]

sādhubhaktaḥ pitṛbhakto gurubhaktaḥ surārhakaḥ |
satyaśīlastāpasaśca na syurvai duḥkhinaḥ kvacit || 16 ||
[Analyze grammar]

snānābhyāsī kathāhṛṣṭo brahmabhajanatatparaḥ |
gosevāḍhyaśca catvāro vaiṣṇavā dhāmayoginaḥ || 17 ||
[Analyze grammar]

govratī gopradātā ca gavyāśano gavāyanaḥ |
vaiṣṇavaḥ paramo bodhyo gomātā viṣṇudaivatā || 18 ||
[Analyze grammar]

devavratī vedavratī govratī sādhusadvratī |
gomedhādivratī cāgryān vindate taijasā''layān || 19 ||
[Analyze grammar]

kāmadhenupradātā'tra kāmān sarvān mahotsavān |
havyakavyādibhugdattān bhuṃkte bhaumāṃśca taijasān || 20 ||
[Analyze grammar]

yavān pibed gavyayuktān kṣitau svapyād gavāyane |
śīlī dogdhrīṃ pradadyādgāṃ sarvayajñaphalaṃ labhet || 21 ||
[Analyze grammar]

sādhave sādhudīkṣārthaṃṃ putraṃ dadyācchubhakriyam |
tenāpi kṛtapuṇyenoddhriyante pretadehinaḥ || 22 ||
[Analyze grammar]

sādhvyai dadyāt kanyakāṃ ca satīṃ vairāgyaśālinīm |
yuvatīṃ jñānasampannāṃ saṃsāroddhāraśālinīm || 23 ||
[Analyze grammar]

śīlaparāyaṇāṃ gṛhidharmarāgavivarjitām |
tyāgavṛttiṃ tathā''cāryāṇīsthānaśobhanāṃ śubhām || 24 ||
[Analyze grammar]

rājā dadyāttu gurave dāsīṃ dāsaṃ dvijāya ca |
dvijaputraṃ pradadyācca vipraṃ dadyāt subhūbhṛte || 25 ||
[Analyze grammar]

yo bhavedvai gurutulyo vidyāsatsaṃgaśevadhiḥ |
tādṛcchīlasvabhāvasya dānaṃ kuryād dvijasya ca || 26 ||
[Analyze grammar]

viprakumāradānaṃ tu mataṃ godānasadṛśam |
uddhārako bhavedvipraśceha paratra sarvadā || 27 ||
[Analyze grammar]

vipraputrasya pitre vai dadyāt svarṇaṃ dhanaṃ bahu |
evaṃ viprasutaṃ krītvā dadyād dānaṃ dvijātaye || 28 ||
[Analyze grammar]

yajñakāryanirvahārthaṃ pāṭhaśālārthamityapi |
rājyagurutvalābhārthaṃ gṛhṇīyāccānapatyakaḥ || 29 ||
[Analyze grammar]

sutadānaṃ sutādānaṃ godānaṃ svarṇadānakam |
ātmadānaṃ mokṣadānaṃ mokṣadāni matāni vai || 30 ||
[Analyze grammar]

vatsalāṃ sattvasampannāṃ taruṇīṃ ca vibhūṣitām |
gatvā gāṃ ca sutāṃ dāne sarvapuṇyaiḥ suyujyate || 31 ||
[Analyze grammar]

duḥkhadāridryalokān sa gāṃ datvā naiva gacchati |
dantahīnā valīyuktā līnakṣīrā ṛtukṣayā || 32 ||
[Analyze grammar]

jaraṭhā rogiṇī ruṣṭā duṣṭā deyā na karhicit |
sarvāsu kapilā śreṣṭhā sā dātavyā viśeṣataḥ || 33 ||
[Analyze grammar]

devāḥ sūryaśca vai vṛṣṭiṃ kurvanti yajñatarpitāḥ |
yajñīyaṃ karma gavyaiśca jāyate dugdhasarpiṣā || 34 ||
[Analyze grammar]

prajāpatiḥ svayaṃ tṛptimagacchat sarpiṣā purā |
golokasthagavāṃ paścādasṛjallokamātṛkāḥ || 35 ||
[Analyze grammar]

suvarṇavarṇāḥ kapilāḥ sravantīrdugdhanirjharān |
kṣīrā'mṛtaṃ sravantyetā dhenavo jīvabhojanam || 36 ||
[Analyze grammar]

dadau tāśca ṛṣibhyo'tha devebhyaḥ sa prajāpatiḥ |
mānavebhyo dadau cāpi dugdhādhvarādihetave || 37 ||
[Analyze grammar]

viprebhyaḥ pradadau cāpi daivakāryārthasiddhaye |
kapilānāṃ pradānaṃ vai tataḥ śreṣṭhatamaṃ matam || 38 ||
[Analyze grammar]

dugdhadāḥ puṇyadāḥ prāṇapradāḥ pretapramokṣadāḥ |
gāśca datvā sarvakāmapradaḥ syādiha vā pare || 39 ||
[Analyze grammar]

havyaṃ kavyaṃ tarpaṇaṃ ca śāntiṃ yānaṃ tathā'mbaram |
vṛddhabālāditṛptiṃ cā''pnuyād gopradamānavaḥ || 40 ||
[Analyze grammar]

gāvaḥ surabhigandhinyastathā guggulagandhayaḥ |
gāvaḥ pratiṣṭhā lokānāṃ gāvaḥ svastyayanaṃ mahat || 41 ||
[Analyze grammar]

na duṣyatyanilo nāgnirna suvarṇaṃ na codadhiḥ |
na dugdhaṃ nā'mṛtaṃ nātapo gauḥ sādhurna neśvaraḥ || 42 ||
[Analyze grammar]

gāvo dhanaṃ nityalabhyaṃ gāvaḥ puṣṭiḥ sanātanī |
gāvo lakṣmyāḥ paraṃ mūlaṃ sampadāṃ mūlameva tāḥ || 43 ||
[Analyze grammar]

annaṃ hi paramaṃ gosthaṃ devānāṃ paramaṃ haviḥ |
svāhāvaṣaṭ gosthitau ca goṣu dattaṃ hi śāśvatam || 44 ||
[Analyze grammar]

gāvo yajñaphalaṃ cāpi goṣu yajñāḥ pratiṣṭhitāḥ |
gobhyo rasāḥ pravardhante bālāḥ pāyasajīvinaḥ || 45 ||
[Analyze grammar]

yāni kāni tu pāpāni svalpānyatikṛtāni vā |
dhenuṃ dadati ye te vai taranti yānti mokṣaṇam || 46 ||
[Analyze grammar]

kapilāṃ ye prayacchanti savatsāṃ kāṃsyadohanām |
sabhūṣāṃ vastrasaṃvītāmubhau lokau jayanti te || 47 ||
[Analyze grammar]

śaṃkarāya purā kṛṣṇo vṛṣabhaṃ pradadau tataḥ |
vṛṣabhasya pradānaṃ vai pravṛttaṃ tūttamaṃ bhuvi || 48 ||
[Analyze grammar]

yuvānamucchritaṃ śvetaṃ bhūriśṛṃgamalaṅakṛtam |
vṛṣabhaṃ ye prayacchanti bhavantyaiśvaryaśālinaḥ || 49 ||
[Analyze grammar]

gāḥ smṛtvā ca hariṃ santaṃ smṛtvā svapyāt sadā niśi |
utthāya tān smareccāpi namasyet puṣṭimāpnuyāt || 50 ||
[Analyze grammar]

aniṣṭaṃ svapnamālakṣya gāṃ muhuḥ samprakīrtayet |
gokarīṣaiḥ pācayecca gomayaiḥ śuddhimācaret || 51 ||
[Analyze grammar]

goghṛtena juhuyācca ghṛtena svasti vācayet |
ghṛtaṃ dadyād ghṛtaṃ prāśnīyāt gavāṃ puṣṭimaśnute || 52 ||
[Analyze grammar]

gaurme cāgre sadā cāstu pṛṣṭhe pārśve sadā'stu ca |
sarvaratnamayī dhenuṃ tāṃ dadāmi śubhāptaye || 53 ||
[Analyze grammar]

gāvo māmupatiṣṭhantu hemaśṛṃgyaḥ payomucaḥ |
surabhyaḥ saurabheyyaśca gāvaḥ paśyantu māṃ sadā || 54 ||
[Analyze grammar]

gāvaḥ satyo devatāśca sādhvyo lakṣmyaḥ pativratāḥ |
santo muktā īśvarāśca guravaḥ sādhavaḥ śurāḥ || 55 ||
[Analyze grammar]

bhaktiḥ puṇyaṃ vṛṣaḥ sevā dattaṃ taptaṃ hyupakṛtam |
mahābhayeṣu rakṣanti sameṣu viṣameṣu ca || 56 ||
[Analyze grammar]

śṛṇu lakṣmi paśavo'pi dhenavo bhuvamāgatāḥ |
tapaścakruḥ purā sarvā gacchema śreṣṭhatāmiti || 57 ||
[Analyze grammar]

sarvābhyo dakṣiṇābhyo'pi vayaṃ śreṣṭhatamā tviti |
sarvapāpapraṇāśinyo limpāmo dūṣaṇairna ca || 58 ||
[Analyze grammar]

asmadgavyādibhiḥ sarvo janaḥ pūyeta vai tathā |
śakṛtā cāpi mūtreṇa pūtāḥ syuḥ sarvadehinaḥ || 59 ||
[Analyze grammar]

godātāraśca golokaṃ gaccheyuriti padmaje |
tāpasībhyo varān brahmā dadau dhenubhya uttamān || 60 ||
[Analyze grammar]

evaṃ bhavata yoginyo lokāṃstārayateti ca |
sarvathā ca pavitrāḥ stho mokṣadā bhavateti ca || 61 ||
[Analyze grammar]

lakṣmīrvasatu gośakṛti tān varān dadāmyaham |
evaṃ datvā varān brahmā yayau satyaṃ tataśca tāḥ || 62 ||
[Analyze grammar]

prātarnamasyāḥ pūjyāśca sarvathā puṣṭidāḥ śubhāḥ |
lokakalyāṇakāriṇyo babhūvurbhavatārikāḥ || 63 ||
[Analyze grammar]

samānavatsāṃ kapilāṃ dhenuṃ datvā payasvinīm |
saumyāṃ bhūṣāmbarayutāṃ brahmaloke mahīyate || 64 ||
[Analyze grammar]

lohitāṃ tādṛśīṃ datvā sūryaloke mahīyate |
śabalāṃ tādṛśīṃ datvā somaloke mahīyate || 65 ||
[Analyze grammar]

śvetāṃ ca tādṛśīṃ datvā śakraloke mahīyate |
kṛṣṇāṃ ca tādṛśīṃ datvā vahniloke mahīyate || 66 ||
[Analyze grammar]

dhūmrāṃ ca tādṛśīṃ datvā dharmaloke mahīyate |
pāṇḍurāṃ tādṛśīṃ datvā vāruṇaṃ lokamaśrute || 67 ||
[Analyze grammar]

vādalavarṇāṃ gāṃ datvā vāyuloke mahīyate |
hiraṇyavarṇāṃ piṃgākṣīṃ datvā kuberatāmiyāt || 68 ||
[Analyze grammar]

pītāṃ datvā tādṛśīṃ tu pitṛloke mahīyate |
karburāṃ tādṛśīṃ datvā viśvadevaḥ prajāyate || 69 ||
[Analyze grammar]

gaurīṃ ca tādṛśīṃ datvā vasulokamavāpnuyāt |
pāṇḍukambalavarṇāṃ gāṃ datvā sādhyasuro bhavet || 70 ||
[Analyze grammar]

viśālapṛṣṭhāṃ datvā gāṃ marullokān prapadyate |
ratnāḍhyāṃ tādṛśīṃ datvā gandharvatāmavāpnuyāt || 71 ||
[Analyze grammar]

anaḍvāhaṃ mahokṣaṃ vā sarvaratnairalaṃkṛtam |
datvā yuvānaṃ tu loke prajāpatermahīyate || 72 ||
[Analyze grammar]

godātā yāti paramaṃ svargaṃ golokamityapi |
vimānenā'rkavarṇena vṛṣayānena vā'mbare || 73 ||
[Analyze grammar]

svarge taṃ gopradātāraṃ sahasrasurayoṣitaḥ |
sevante satataṃ prātarbodhayanti sukīrtanaiḥ || 74 ||
[Analyze grammar]

yāvanti dhenuromāṇi tāvadvarṣāṇi modate |
dhenudaśca tato bhūmau gobhūpālo bhavatyapi || 75 ||
[Analyze grammar]

ghṛtakṣīrapradā gāvo ghṛtadehā ghṛtodbhavāḥ |
ghṛtanadyo ghṛtāvarttāḥ santu me satataṃ gṛhe || 76 ||
[Analyze grammar]

gāvo me hṛdaye nityaṃ gāvo nābhyāṃ tathātmani |
gāvaḥ sarvatra dehe me gāvo vasantu mānase || 77 ||
[Analyze grammar]

ghṛtaṃ tāsāṃ mama dehendriyaprāṇeṣu tiṣṭhati |
gāvaḥ santvagrato me ca pṛṣṭhataḥ santu dhenavaḥ || 78 ||
[Analyze grammar]

sarvataḥ santu gāvo me gomadhye'haṃ vasāmi hi |
evaṃbhāvayamānasya kṣīyante pāpakoṭayaḥ || 79 ||
[Analyze grammar]

yatra kānakasaudhāśca svarṇāgamo hyamāpakaḥ |
devyo gāndharvakuśalā yatrā'mṛtaṃ samṛddhayaḥ || 80 ||
[Analyze grammar]

dadhikulyā ghṛtakulyā payaḥkulyāśca yatra ca |
navanītakulyā yatra tatra yānti gavāṃ pradāḥ || 81 ||
[Analyze grammar]

sahasragopradātā tu svarge deveśvaro bhavet |
lakṣagodānakṛt samrāṭ trailokyasya bhaved rame || 82 ||
[Analyze grammar]

koṭigodānakartā tu vaikuṇṭhaṃ yāti mokṣabhāk |
arbudagopradātā tu golokaṃ yāti mokṣabhāg || 83 ||
[Analyze grammar]

abjadhenupradātā tvakṣaraṃ dhāma prayāti vai |
daśagodānataḥ preto mucyate sṛṣṭibandhanāt || 84 ||
[Analyze grammar]

mātaraṃ pitaraṃ smṛtvā patnīṃ smṛtvā pitāmahān |
godātā tatkulānyekādaśoddhārayati dhruvam || 85 ||
[Analyze grammar]

gāṃ smṛtvā tiladānena jaladānena vāpi ca |
pretasya yamaloke vai nirasyati tu yātanāḥ || 86 ||
[Analyze grammar]

mātaro dugdhadātryo me devavāsā hi dhenavaḥ |
gāvo māmupatiṣṭhantāmiti nityaṃ prakīrtayet || 87 ||
[Analyze grammar]

godānaṃ paramaṃ puṇyaṃ phalaṃ ca śāśvataṃ yataḥ |
kartavyaṃ nā'vaśiṣyeta svargārthaṃ gopradāyinaḥ || 88 ||
[Analyze grammar]

gāvo dāne yamuddiṣṭāstārayanti hi taṃ janam |
dhārayanti bālakāṃśca vardhayanti payo'mṛtaiḥ || 89 ||
[Analyze grammar]

gāvo vai mānave loke svarge satye bhavanti vai |
aiśvare cāpi vaikuṇṭhe goloke ca bhavanti hi || 90 ||
[Analyze grammar]

akṣare bhūriśṛṃgāśca gāvo'yāso vasanti vai |
gāvo yajñasya yajñatvaṃ daivataṃ dyusadāmapi || 91 ||
[Analyze grammar]

gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ puṇyaṃ parāyaṇam |
gāvaḥ samāsata satraṃ siṣāsantyaḥ śaphāṃstathā || 92 ||
[Analyze grammar]

śṛṃgāṇi cāpi daśame māsi vedhāstato dadau |
tāsāṃ śṛṃgāṇyajāyanta yāsāṃ yādṛṅmatāni vai || 93 ||
[Analyze grammar]

gāvastejo mahad divyaṃ pālayanti susādhavaḥ |
sukṛtinaḥ puṇyabhājo gavāṃ sevāratāḥ surāḥ || 94 ||
[Analyze grammar]

yatra drumā miṣṭarasā madhusrāvaphalānvitāḥ |
madhusugandhipuṣpāśca bhūmirmaṇimayī tathā || 95 ||
[Analyze grammar]

yatra kāñcanabhūbhāgāḥ sukhadāḥ kāmadāstathā |
sarvavidhairutpalaiśca bhānti yatra jalāśayāḥ || 96 ||
[Analyze grammar]

kesarā yatra vartante saurabhāḍhyā marudgatāḥ |
ṣaḍrasāḥ phalinaḥ stambāḥ śākāni ca madhūni ca || 97 ||
[Analyze grammar]

muktāphullā vallayaśca saphalāścā'mṛtapradāḥ |
sauvarṇā girayo yatra nityanūtanaśobhinaḥ || 98 ||
[Analyze grammar]

navarūpadharā nāryo sevante muktakoṭikāḥ |
sarvakāmāḥ sarasāḥ sarvabhogā bhavanti ca || 99 ||
[Analyze grammar]

yatra cāndanāraṇyāni ramante tatra gopradāḥ |
sarvasaṃkalpasamṛddhā niḥśokā bhāgyavarddhitāḥ || 100 ||
[Analyze grammar]

vimāneṣu vicitreṣu mahodyāneṣu yānti ca |
modante gopradātāra upakrīḍanti sarvaśaḥ || 101 ||
[Analyze grammar]

viharanti strījanaiśca pūjyante svargibhistathā |
modaṃ pramodamānandān sukhāni bhuñjate'nvaham || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sādhūnāṃ yogahīnasya pretasyoddharaṇe godānaṃ heturitigomāhātmyādinirūpaṇanāmaikā'dhikaśatatamo'dhyāyaḥ || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 101

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: