Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 62 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ sarvātmakaṃ narāyaṇam |
sarvakriyānvayaṃ nārāyaṇaṃ vidyāddhi māṃ tu yā || 1 ||
[Analyze grammar]

nārāyaṇaṃ japennityaṃ namenmāṃ puruṣottamam |
svāpe nārāyaṇaṃ yāne gamane māṃ narāyaṇam || 2 ||
[Analyze grammar]

sthāne nārāyaṇaṃ māṃ bhojane nārāyaṇaṃ ca mām |
unmeṣe ca nimeṣe ca nārāyaṇaṃ hi māṃ smaret || 3 ||
[Analyze grammar]

jāgaraṇe'pi māṃ nārāyaṇaṃ namet smarettathā |
bhojyaṃ peyaṃ ca lehyaṃ ca namo nārāyaṇeti yā || 4 ||
[Analyze grammar]

pāvayitvā'bhibhuṃkte yā sā yāti paramāṃ gatim |
anyānabhijanāṃścāpi prāpayatyeva sadgatim || 5 ||
[Analyze grammar]

mama nāmasmṛtisaṃkīrtanāḍhyāyāstu yoṣitaḥ |
tvaṃ lakṣmīrmama sarvasvarūpā kṛṣṇasyavallabhā || 6 ||
[Analyze grammar]

gṛhe kṣetre tathā vāse tasyā vasasi varṣmaṇi |
ṣoḍaśā'kṣaramantraṃ me paṭhamānā purendrajā || 7 ||
[Analyze grammar]

jayantī janmamūkā sā sārvajñyaṃ ca sarasvatīm |
prāpa pāṇḍityamutkṛṣṭaṃ bṛhaspatisamā'bhavat || 8 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
ityevaṃ japakartryā vai naipuṇyaṃ jāyate matau || 9 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
iti japaṃ prakurvantyāḥ saubhāgyaṃ susthiraṃ bhavet || 10 ||
[Analyze grammar]

kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt |
śūlamīnadhvajadhanuścakrasvastikavānava || 11 ||
[Analyze grammar]

ityevaṃ japamānāyā nātho nārāyaṇastvaham |
bhūtvā dadāmi me dhāmā'kṣaraṃ śāśvatamodanam || 12 ||
[Analyze grammar]

brāhmyahaṃ śrīkṛṣṇanārāyaṇabhaktā'smi śāśvatī |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me || 13 ||
[Analyze grammar]

ityevaṃ japamānā vai lakṣmīrūpāṃ karomyaham |
bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ || 14 ||
[Analyze grammar]

pitā bandhuḥ suhṛnmitraṃ rakṣakaḥ pālako'stu saḥ |
ityevaṃ japamānā vai brahmapriyāṃ karomyaham || 15 ||
[Analyze grammar]

śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā |
ityevaṃ japamānāyā nāśayāmyaghasaṃcayam || 16 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
parabrahmā'kṣarātīto'vatārāṇāṃ svarūpadhṛk || 17 ||
[Analyze grammar]

antaryāmī sadā'smāsu bhagavān sarvakāraṇam |
sarvāntarātmā sarveśo nirlepo mokṣadaḥ sa hi || 18 ||
[Analyze grammar]

pāvanaḥ sevito bhuktimuktidaśca sadā'vatu |
ityevaṃ japamānāyai dadāmi kamalāpadam || 19 ||
[Analyze grammar]

brahmapriyāḥ samastāśca rādhālakṣmyādiyoṣitaḥ |
parabrahmasvarūpāśca parabrahmārdhamūrtayaḥ || 20 ||
[Analyze grammar]

parabrahmārthasarvasvā divyā bhuktipramuktidāḥ |
tatsambandhikriyāścāpi nirguṇā mokṣadāḥ sadā || 21 ||
[Analyze grammar]

ityevaṃ japamānā vai muktānīṃ prakaromyaham |
yo yo yā yā bālakṛṣṇaṃ tatpriyāśca bhajatyapi || 22 ||
[Analyze grammar]

sa sa sā sā tatsvarūpā divyā mokṣapradā sadā |
ityevaṃ japamānāyā divyarūpaṃ prajāyate || 23 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
ityevaṃ japamānā sve rūpe'ntarbhāvayāmyaham || 24 ||
[Analyze grammar]

oṃ śrīkṛṣṇanārāyaṇaḥ śaraṇaṃ me itimanum |
japantyāḥ sādhayāmyeva puruṣārthacatuṣṭayam || 25 ||
[Analyze grammar]

kṛṣṇasyapriyabhaktā'haṃ śrīhariṃḥ śaraṇaṃ mama |
śrīkṛṣṇasarvavidyābdhiḥ śrīsvāmī śaraṇaṃ mama || 26 ||
[Analyze grammar]

śrīkṛṣṇo vallabhasvāmī śrīhariḥ śaraṇaṃ mama |
itimantrān japantyā me nityavāso'sti sā mayi || 27 ||
[Analyze grammar]

ime mantrā mayā lakṣmi svamūrtayaḥ prakāśitāḥ |
matsamā matsvarūpāste madvatkāryārthasādhakāḥ || 28 ||
[Analyze grammar]

śrīkṛṣṇovallabhonāthaḥ śaraṇaṃ me iti manuḥ |
sarvārthado dvādaśārṇastanmāhātmyaṃ vadāmi te || 29 ||
[Analyze grammar]

vedhaḥputrī samutpannā sarasvatī subālikā |
sarvavidyāparipūrṇā vedavedāṃgasaṃbhṛtā |
tataśca śāradā kanyā cotpannā brahmaṇaḥ sutā || 30 ||
[Analyze grammar]

sarasvatī vadatyeva saṃskṛtāmuttamāṃ giram |
śāradā na śaśākā'pi kṛtopanayanā'pi sā |
mūkā'bhavattadā jihvā spandate naiva yatnataḥ || 31 ||
[Analyze grammar]

khinno'bhavad vidhātā ca sāvitrī kheditā'bhavat |
tato vai śāradā kanyā śuśoca manasā hyati |
yayau sarasvatīpārśvaṃ darśayantī svajihvikām || 32 ||
[Analyze grammar]

sarasvatī vicāryaiva dvādaśā'kṣaramantravat |
jalaṃ pramantrya pradadau tajjihvāyāṃ tu pāvanam || 33 ||
[Analyze grammar]

śrīkṛṣṇavallabhācāryaḥ śaraṇaṃ me iti muhuḥ |
jalaṃ pramantrya pradadau tajjihvāyāṃ punaḥ punaḥ || 34 ||
[Analyze grammar]

tāvattu śāradādevyā vāṇī jihvāgatā'bhavat |
svaravyañjanavākyāni vedavedāṃgakāni ca || 35 ||
[Analyze grammar]

bhūtabhavyāni sarvāṇi jagau mantrapratāpataḥ |
evaṃ divyā'bhavadvāṇīyuktā vai śāradā satī || 36 ||
[Analyze grammar]

prasanno'bhūd viśvasṛṭ ca sāvitrī ca sarasvatī |
etadvai kathitaṃ lakṣmi dvādaśākṣaravaibhavam || 37 ||
[Analyze grammar]

paṭhatāṃ śṛṇvatāṃ cāpi dhruvaṃ vai paramaṃ padam |
api pāpasamācārā dvādaśā'kṣaratatparā || 38 ||
[Analyze grammar]

prāpnoti paramaṃ sthānaṃ me śubhaṃ tvakṣarābhidham |
omityekākṣaraṃ mantraṃ japan yāti parāṃ gatim || 39 ||
[Analyze grammar]

kṛṣṇetidvyakṣaraṃ mantraṃ japan golokamṛcchati |
śrīkṛṣṇatryakṣaraṃ mantraṃ japan golokamuttamam || 40 ||
[Analyze grammar]

vāsudevetimantraṃ vā rādhākṛṣṇeti vā japan |
caturvarṇaṃ manuṃ yāti tvayā kṛtaṃ nijālayam || 41 ||
[Analyze grammar]

oṃ nārāyaṇapañcārṇaṃ japan śvetākṣaraṃ padam |
namo nārāyaṇāyetijapan brahmākṣaraṃ padam || 42 ||
[Analyze grammar]

oṃ śrīkṛṣṇanārāyaṇaṃ japan yātyakṣaraṃ padam |
lakṣmīnārāyaṇaśrīromiti gṛṇan vikuṇṭhakam || 43 ||
[Analyze grammar]

anādikṛṣṇanārāyaṇetyapi cā'kṣaraṃ padam |
anādiśrīkṛṣṇanārāyaṇetidivyamakṣaram || 44 ||
[Analyze grammar]

oṃ māṇikīśrīkṛṣṇanārāyaṇeti parā'kṣaram |
padaṃ yāti japan dehi lakṣmi dhāmottamottamam || 45 ||
[Analyze grammar]

oṃ sukhadālakṣmīkṛṣṇanārāyaṇeti matpadam |
prāpnoti japavān bhakto bhaktānī japasaṃyutā || 46 ||
[Analyze grammar]

śrīkṛṣṇovallabhaḥsvāmī śaraṇaṃ me manuṃ tvimam |
manumūrdhanyamutsāhājjapan yāti mamā''ntaram || 47 ||
[Analyze grammar]

oṃ śrīkṛṣṇāya namaḥ oṃ nārāyaṇāya namaśca |
oṃ vāsudevāya namaḥ oṃ mahāviṣṇave namaḥ || 48 ||
[Analyze grammar]

oṃ viṣṇave namaśceti oṃ sadāśivāya namaḥ |
o hiraṇyagarbhāya namaḥ oṃ śivāya namastathā || 49 ||
[Analyze grammar]

oṃ rāmādityāya namaḥ oṃ nṛsiṃhāya namaśca |
oṃ kapilāya namaḥ oṃ śrīharaye namaśca || 50 ||
[Analyze grammar]

oṃ dattātreyāya namaḥ omṛṣabhāya namaśca |
oṃ vāmanāya namaśca oṃ parśurāmāya namaḥ || 91 ||
[Analyze grammar]

oṃ yajñāya namaśca oṃ sanatkumārāya namaḥ |
oṃ vyāsāya namaśceti oṃ buddhāya namastathā || 52 ||
[Analyze grammar]

oṃ naranārāyaṇāya namaḥ oṃ brahmaṇe namaḥ |
oṃ parabrahmaṇe namaḥ omantaryāmiṇe namaḥ || 53 ||
[Analyze grammar]

oṃ mādhavāya namaśca oṃ govindāya namaśca |
oṃ keśavāya namaśca oṃ śrīpataye namaśca || 54 ||
[Analyze grammar]

oṃ svāmine namaśca omakṣarātītāya namaḥ |
oṃ puruṣottamāya namaḥ oṃ paramātmane namaḥ || 55 ||
[Analyze grammar]

omanādiśrīkṛṣṇanārāyaṇāya vidmahe |
gopālakṛṣṇātmajāya dhīmahi |
tannaḥ kambharāśrīsutaḥ pracodayāt || 56 ||
[Analyze grammar]

ete mantrāḥ sadā lakṣmi bhuktimuktiphalapradāḥ |
tattaddhāmapradāḥ sarve pāpatāpapraṇāśakāḥ |
sarvapumarthadāścāpi sarvecchāpūrakāstathā || 57 ||
[Analyze grammar]

sahasraṃ cā'yutaṃ cāpi lakṣaṃ koṭirjapā matāḥ |
yathāśraddhaṃ yathāsaṃkhyaṃ yathāvegaṃ phalapradāḥ || 58 ||
[Analyze grammar]

oṃ śriyai namaḥ oṃ lakṣmyai namaḥ oṃ ramāyai namaḥ |
oṃ mahālakṣmyai namaḥ oṃ nārāyaṇyai namaśca vai || 59 ||
[Analyze grammar]

oṃ brāhmayaiva namaḥ oṃ puruṣottamyai namaśca tathā |
oṃ vaiṣṇavyai namaḥ oṃ kamalāyai namaḥ oṃ māyai namaḥ || 60 ||
[Analyze grammar]

oṃ vāsudevyai namaḥ oṃ kṛṣṇāyai nama ityapi |
oṃ mādhavyai namaḥ oṃ parameśvaryai nama iti || 61 ||
[Analyze grammar]

oṃ śivāyai namaḥ omantaryāmiṇyai nama iti |
oṃ mahāvaiṣṇavyai namaḥ oṃ padmāyai namastathā || 62 ||
[Analyze grammar]

oṃ kambharālakṣmyai namaḥ oṃ prajñāyai namastathā |
oṃ rādhāyai namaśca oṃ brahmapriyāyai namaśca || 63 ||
[Analyze grammar]

oṃ hariṇyai namaḥ oṃ haripriyāyai namastathā |
oṃ hiraṇyamayyai namaḥ oṃ kārṣṇavāllabhyai namaḥ || 64 ||
[Analyze grammar]

oṃ pārvatyai namaḥ oṃ māṇikyāyai nama ityapi |
oṃ sukhadālakṣmyai namaḥ oṃ śivarājñīśriyai namaḥ || 65 ||
[Analyze grammar]

oṃ nārāyaṇīśriyai namaḥ oṃ dhāminyai namaḥ |
oṃ sukhadālakṣmyai vidmahe nārāyaṇīśriyai dhīmahi |
tannaḥ śivarājñīśrīḥ pracodayāt || 66 ||
[Analyze grammar]

ā kṛṣṇāya vidmahe vallabhāya dhīmahi |
prajñā tannaḥ pracodayāt |
om ācāryāya vidmahe gurave dhīmahi |
pārvatī naḥ pracodayāt || 67 ||
[Analyze grammar]

ete mantrāḥ sadā lakṣmi bhuktimuktiphalapradāḥ |
yāvatpumarthadāḥ sarvasukhavāñcchāprapūrakāḥ || 68 ||
[Analyze grammar]

śataṃ sahasraṃ cāyutaṃ niyutaṃ koṭirityapi |
japtāḥ śraddhānvitāstvāṃ māṃ smṛtvā śāśvatakāmadāḥ || 69 ||
[Analyze grammar]

tvamahaṃ tvamahaṃ lakṣmi so'haṃ so'haṃ japecca yaḥ |
smṛtvā māṃ cāpi tasmai ca tasyai dadāmyahaṃ nijam || 70 ||
[Analyze grammar]

mamāsanaṃ mama dhāma mamātmānaṃ dadāmi ca |
madbhaktārthaṃ mama sarvaṃ śeṣayāmi na cārpaṇe || 71 ||
[Analyze grammar]

bhaja lakṣmi bhaja rādhe māṃ kṛṣṇaṃ vallabhaṃ patim |
bhaja kānte bhaja cānte prakāśe ca rahasyapi || 72 ||
[Analyze grammar]

bhaja dehe bhaja gehe prāṇapriyaṃ tathā''ntare |
bhaja gupte bhaja supte śāśvatānandakṛtsukham || 73 ||
[Analyze grammar]

bhajanaṃ bhaktiratyantaṃ premasevā vinodinī |
dravyasampadvāṭikādyairvāṅmanaḥkāyakarmabhiḥ |
seveta paramātmānaṃ śrīkṛṣṇaṃ māṃ pareśvaram || 74 ||
[Analyze grammar]

pratyakṣaṃ vartamānaṃ māṃ severan vai narāḥ striyaḥ |
ahaṃ divyasvarūpo'smi paramākṣaradhāmagaḥ |
sa evātra bhavāmyadya saurāṣṭre kaṃbharātmajaḥ || 75 ||
[Analyze grammar]

śrīmadgopālakṛṣṇasya nandanaḥ parameśvaraḥ |
manvantareṣu vai lakṣmi sthāsyāmyatraiva sarvathā || 76 ||
[Analyze grammar]

pāvano'haṃ gururūpo yathā'smi lomaśastathā |
dhātupāṣāṇamūrtyādau yathāhaṃ nivasāmi vai || 77 ||
[Analyze grammar]

tathā cā'smi vaiṣṇavācāryeṣu svayaṃ paraḥ prabhuḥ |
ye ye gurusthale yogyā abhiṣiktā narāḥ striyaḥ || 78 ||
[Analyze grammar]

teṣu tāsu nivatsyāmi sākaṃ tvayā hi padmaje |
tasmādvai guravo loke divyā mamaiva mūrtayaḥ || 79 ||
[Analyze grammar]

darśanāt sparśanāccapi sevanāt tārakā hi te |
māṃ vinā pṛthivī naiva riktā prajāyate kvacit || 80 ||
[Analyze grammar]

pravāhāṃ'śā''veśarūpaiḥ pravarte'haṃ vasāmi ca |
cetanā mūrtayaḥ sarvā gurvātmikā jagattraye || 81 ||
[Analyze grammar]

akṣare'haṃ sadā muktamuktānīpatirasmi ca |
goloke'haṃ gopikānāṃ gopānāṃ patirasmi ca || 82 ||
[Analyze grammar]

vaikuṇṭhe'haṃ pārṣadānāṃ pārṣadīnāṃ patistathā |
avyākṛte'pi caivā'smi tathā'mṛte bhavāmi ca || 83 ||
[Analyze grammar]

śrīpure dhīḥ svayamasmi kailāse śaṃkaro'smi ca |
satye brahmā guruścā'smi pitṛloke tathā'ryamā || 84 ||
[Analyze grammar]

bṛhaspatiḥ suraloke mānave sādhurasmi ca |
daityānāmuśanāścāsmi brāhmaṇānāṃ vasiṣṭhakaḥ |
sādhvī cāsmi yoṣitāṃ ca narāṇāṃ dhiṣṇyaśobhanaḥ || 85 ||
[Analyze grammar]

sarpāṇāṃ śeṣa evā'smi paśūnāṃ vṛṣabho'smi ca |
yādasāṃ kacchapaścāsmi krūrāṇāṃ śarabho'smi ca || 86 ||
[Analyze grammar]

kalpalatā tu vallīnāṃ śākhināṃ kalpapādapaḥ |
vidyārthināṃ śikṣako'smi vadhūnāṃ patimātṛkā || 87 ||
[Analyze grammar]

evaṃ gururevaṃ sarvatra mama sattāmayaṃ priye |
varte'haṃ sarvadā tatra gurau tīrthottamottame || 88 ||
[Analyze grammar]

guruṃ māṃ gocaraṃ jñātvā yo bhajeta nirantaram |
tasya nānyatra me gaveṣaṇaṃ kartuṃ hi śiṣyate || 89 ||
[Analyze grammar]

gurau sthitvā divyarūpaḥ pratīkṣāmi hi sevinaḥ |
ye yā yathā prapadyante tāṃstāṃstathā bhajāmyapi || 90 ||
[Analyze grammar]

sarvakāmān pūrayāmi śraddhābhāvasamanvitān |
premasnehārdrasaṃdṛbdhān karomi saphalān sadā || 91 ||
[Analyze grammar]

bāndhavo'haṃ bandhahartā gurau tiṣṭhāmi sarvathā |
bandhāstu vāsanārūpā vāsanā vṛttisaṃbhavā || 92 ||
[Analyze grammar]

vṛttayo yogalabhyāśca saṃyogo bhogyavastujaḥ |
bhogyadravyādyalabdhiśca viyoge vai sahāyinī || 93 ||
[Analyze grammar]

vṛttīnāṃ tena vilayo vāsanāvilayastataḥ |
nirbandhatā bhavettena yatitavyaṃ tathā sadā || 94 ||
[Analyze grammar]

guroryogo hi nirbandho bhāvanā''pādakaḥ sadā |
mokṣasthānaprāpakaśca mahānandapradastathā || 95 ||
[Analyze grammar]

divyatāpādakaścāpi satsaṃgaḥ śevadhirguroḥ |
evaṃ lakṣmi sadā'vāpyo bhavāmi premabhaktitaḥ || 96 ||
[Analyze grammar]

baddhān sarvān mocayāmi nirbandho'haṃ guruḥ priyaḥ |
tārayāmi mahāpāpān narānnārīrnapuṃsakān || 97 ||
[Analyze grammar]

paśūn pakṣigaṇān vārinivāsān vanino'pi ca |
drumān vallīstārayāmi surān pitṝn munīnapi || 98 ||
[Analyze grammar]

śaraṇāgatasantrātā bhavāmi bhagavānaham |
kāryaṃ me sukhadānaṃ ca duḥkhāt trāṇaṃ hi dehinām || 99 ||
[Analyze grammar]

tadeva sarvasṛṣṭyādau karomi cāpi sṛṣṭiṣu |
sṛṣṭyante'pi tathaivā'haṃ vidadhāmi prarakṣaṇam || 100 ||
[Analyze grammar]

ityetat kathitaṃ sarvaṃ yathā pṛṣṭaṃ priye tvayā |
vadhūgītāmayaṃ jñānaṃ sarvāsāṃ mokṣakṛt priye || 101 ||
[Analyze grammar]

paṭhanācchravaṇādasya jñātavyaṃ nā'vaśiṣyate |
bhuktimuktipradaṃ me vai tādātmyasampradaṃ tathā || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ bahuvidhānāṃ divyamantrāṇāṃ gurorbalasya ca nirūpaṇanāmā dvāṣaṣṭitamo'dhyāyaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 62

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: