Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 63 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
ke dāsā vaiṣṇavāḥ kṛṣṇakānta priya kṛpānidhe |
ke bhaktā kīdṛśāścāpi kīdṛśo mahimā'pi ca || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
dehasevāvidhātāro mama dāsā hi te matāḥ |
rahasyasevinaḥ śreṣṭhā niḥśaṃkā divyadṛṣṭayaḥ || 2 ||
[Analyze grammar]

ahaṃ mānuṣarūpeṇa vicarāmi janaiḥ saha |
janā māṃ vīkṣya laukīyaṃ sevante naiva śaṃkitāḥ || 3 ||
[Analyze grammar]

manvate nijavat kāmakrodhasvabhāvasaṃbhṛtam |
na manvate hi bhaktānāṃ saṃkalpapūrakaṃ prabhum || 4 ||
[Analyze grammar]

sarvāṇi me caritrāṇi dehajāni śubhāni vai |
smṛtānyapi vīkṣitāni mokṣadāni na saṃśayaḥ || 5 ||
[Analyze grammar]

tatra saṃśayakartāro na sevante hi māṃ khalāḥ |
adivyaṃ māṃ pramanvānā nindāṃ kurvanti me tataḥ || 6 ||
[Analyze grammar]

tena pāpena niraye tiryakṣvapi prayānti ca |
āsuratvaṃ na vai teṣāṃ lakṣmi kvacinnivartate || 7 ||
[Analyze grammar]

dāsyaṃ hi kaṭhinaṃ lakṣmi mahat sarvārpaṇātmakam |
naro vā yadi vā nārī dehaṃ daihikamarpayet || 8 ||
[Analyze grammar]

niḥśaṃkaṃ cārpayet sarvaṃ taddāsyaṃ cottamottamam |
tarkamūhaṃ saṃśayaṃ vā na madhye kārayet kriyāt || 9 ||
[Analyze grammar]

dharmaṃ lajjāṃ vyavahāraṃ na madhye sthāpayenmama |
nārāyaṇakṛto dharmo lajjā nārāyaṇaśritā || 10 ||
[Analyze grammar]

nārāyaṇavyavahāro mokṣadā netare iti |
matvā mama kriyāṃ sarvāṃ dharmātmikīṃ vicintayet || 11 ||
[Analyze grammar]

kāmaḥ krodhaśca lobhaśca moho madaśca narma ca |
aślīlaṃ cā'ghaṭitaṃ ca mama divyaṃ hi sarvathā || 12 ||
[Analyze grammar]

na me kāmo nārakī vai na me krodho hi ghātakī |
na me lobhaḥ pāpabhṛcca na me moho hi vañcakaḥ || 13 ||
[Analyze grammar]

na me mado bandhakṛcca na me narma vṛṣojjhitam |
na me'ślīlaṃ kṣudrakṛcca na me'ghaṭitamasti yat || 14 ||
[Analyze grammar]

sarvaṃ divyaṃ kṛtaṃ muktipradaṃ prajāyate hi tat |
tasmād dāsyaṃ hi kaṭhinaṃ kartuṃ sarvairjanairiha || 15 ||
[Analyze grammar]

narā nāryaśca yā dāsyaṃ kartumicchanti me sadā |
taiśca tābhiḥ sadā bhāvyamāśaṃkāvarjitaistathā || 16 ||
[Analyze grammar]

āśaṃkāvarjitābhiśca patnībhirbhāvyamityapi |
lakṣmīrādhāramākāntātulyābhirbhāvyamityapi || 17 ||
[Analyze grammar]

tato dāsyaṃ prakartavyaṃ nirāvaraṇamuttamam |
sarvaṃ premabhṛtaṃ dāsyaṃ śobhate vardhate'tyati || 18 ||
[Analyze grammar]

bhedabhāvaṃ vinā dāsyaṃ vardhate nityameva ca |
śaṃkā vinā paraṃ dāsyaṃ mahānandapradaṃ bhavet || 19 ||
[Analyze grammar]

parameśe patikṛṣṇe svāmini paramātmani |
kathaṃ śaṃkā kathaṃ prātikūlyaṃ vivekino bhavet || 20 ||
[Analyze grammar]

yat karoti svayaṃ kṛṣṇo mokṣadaṃ sarvameva tat |
yat karoti svayaṃ kṛṣṇo dharma eva hi puṇyakṛt || 21 ||
[Analyze grammar]

tasmād dāsyaṃ hi tādātmyapradaṃ kāryaṃ satījanaiḥ |
tādātmye cāvaraṇāni bhedakāni priye śṛṇu || 22 ||
[Analyze grammar]

aikyabhāve bhedabhāvaścāvaraṇaṃ hi tanmatam |
ahamanyā hariścānyaśceti bhānaṃ dvitīyakam || 23 ||
[Analyze grammar]

āvaraṇaṃ vighnakartṛ dāsye kṣatiṃ karoti tat |
ahaṃ nārī naraḥ kṛṣṇaḥ paraśca puruṣo hyayam || 24 ||
[Analyze grammar]

parā'haṃ ceti bhānaṃ cā'varaṇaṃ tat tṛtīyakam |
hareḥ pārśve sthitāyāśca bhayamanyasya yad bhavet || 25 ||
[Analyze grammar]

tadapyāvaraṇaṃ turyaṃ dāsye kṣatiṃ dadhāti vai |
nā'yaṃ vai samayaścā'sti pañcamāvaraṇaṃ hi tat |
nātra naiva mano me'sti ṣaṣṭhamāvaraṇaṃ hi tat || 26 ||
[Analyze grammar]

arthārthitvaṃ saptamaṃ cāvaraṇaṃ cāpi vidyate |
mānaṃ dāsye mahadvighnaṃ cāṣṭamaṃ taddhi gadyate || 27 ||
[Analyze grammar]

navamaṃ svārthasiddhiśca rodhikā dāsyakarmaṇaḥ |
daśamaṃ cā'divyatā ca rodhikā sevane sadā || 28 ||
[Analyze grammar]

yatheṣṭaviniyogaśca dāsye bhavati padmaje |
sa cennāsti tadā dāsyaṃ cotkṛṣṭaṃ naiva padyate || 29 ||
[Analyze grammar]

svatvaṃ dāsyaṃ tvadīyatvaṃ tatparatvaṃ tadātmatā |
pañcakaṃ dāsyasandṛbdhaṃ śobhate dāsyameva tat || 30 ||
[Analyze grammar]

yathā lakṣmi tava dāsyaṃ śobhate sarvameva ha |
tathā dāsyaṃ narāṇāṃ vā nārīṇāṃ śobhate kṛtam || 31 ||
[Analyze grammar]

bhaktiyuktaṃ kṛtaṃ sarvaṃ saprema śobhate mayi |
sarvāvaraṇavarjyaṃ sa śobhate modate mayi || 32 ||
[Analyze grammar]

brahmakriyāratā nityaṃ mama sevāparāyaṇāḥ |
śaṃkhacakrādyaṃkitāśca modante mayi vaiṣṇavāḥ || 33 ||
[Analyze grammar]

satāṃ sevāparāścāpi sādhvīsevāparāstathā |
viṣṇupūjāparāścāpi modante mayi vaiṣṇavāḥ || 34 ||
[Analyze grammar]

harerdāsā hareścāpi priyā haryarthavartinaḥ |
sarvadā mama bhaktyāḍhyā modante mayi vaiṣṇavāḥ || 35 ||
[Analyze grammar]

mahotsāhaparāścāpi mahānaivedyabhojanāḥ |
sarvaprasādayoktāro modante mayi vaiṣṇavāḥ || 36 ||
[Analyze grammar]

viṣṇorayaṃ yataścāste tasmādvai vaiṣṇavo mama |
nārāyaṇasya me cāste tato nārāyaṇīyakaḥ || 37 ||
[Analyze grammar]

sarveṣāmuttamo bhakto nārāyaṇīya eva ha |
brahmaṇo'yaṃ brāhmabhaktaścākṣarasya tathā''kṣaraḥ || 38 ||
[Analyze grammar]

kṛṣṇasyā'yaṃ kārṣṇabhakto modante mayi vaiṣṇavāḥ |
nārāyaṇīyā brāhmāśca tathā''kṣarā mamā'nugāḥ || 39 ||
[Analyze grammar]

brahmarūpadharā bhaktā brāhmaṇāste prakīrtitāḥ |
yataḥ sakāśāt sañjātā brāhmaṇā vedapāragāḥ || 40 ||
[Analyze grammar]

sādhavaste sanakādyā guravo brāhmaṇāḥ purā |
viprādīnāṃ guravaste sādhavo brahmayoginaḥ || 41 ||
[Analyze grammar]

brahmaṇā nirmitāḥ pūrvaṃ sanakādyā hi sādhavaḥ |
brahmaśīlā yatayaśca skandaśca hanumāṃstathā || 42 ||
[Analyze grammar]

evamete pratisṛṣṭisādhavo guravaḥ sadā |
śūdrāṇāṃ hi dvijāḥ santi guravo gṛhamedhinām || 43 ||
[Analyze grammar]

dvijādīnāṃ brāhmaṇāśca guravo gṛhamedhinaḥ |
brāhmaṇānāṃ sādhavaśca guravo mokṣadā yataḥ || 44 ||
[Analyze grammar]

sādhavaḥ sarvataḥ śreṣṭhāḥ surarṣipitṛpūjitāḥ |
surebhyaḥ sādhavaḥ śreṣṭhā maharṣibhyastathottamāḥ || 45 ||
[Analyze grammar]

pitṛbhyaḥ sādhavaḥ śreṣṭhā bhūsurebhyaḥ sadottamāḥ |
trailokye nāsti tacchraiṣṭyaṃ yacchraiṣṭhaṃ satsu vidyate || 46 ||
[Analyze grammar]

satītaḥ sādhavaḥ śreṣṭhā yatayo brahmadarśanāḥ |
gobhyaśca sādhavaḥ śreṣṭhā nityaṃ brahmaparāyaṇāḥ || 47 ||
[Analyze grammar]

bhūdevītaścottamāśca santo vai kṣamayā'nvitāḥ |
mūrtibhyaḥ sādhavaḥ śreṣṭhā jñānadānapramokṣaṇaiḥ || 48 ||
[Analyze grammar]

devatāyatanebhyaśca śreṣṭhāḥ santo hi tārakāḥ |
pativratābhyaḥ śreṣṭhāśca santaḥ śrīpatisevinaḥ || 49 ||
[Analyze grammar]

ṣaḍaṃgavediviprebhyaḥ śreṣṭhāḥ santo haripriyāḥ |
vedebhyaḥ sādhuvākyāni śreṣṭhāni kṛṣṇayojanāt || 50 ||
[Analyze grammar]

vedebhyaḥ sādhavaḥ śreṣṭhā vedāḥ sādhutvasaṃśrayāt |
tīrthebhyaḥ sādhavaḥ śreṣṭhāḥ śīghraṃ pāpavināśanāt || 51 ||
[Analyze grammar]

vratebhyaḥ sādhavaḥ śreṣṭhā yatheṣṭā'nantapuṇyadāḥ |
pāvakāt sādhavaḥ śreṣṭhā māyākalmaṣaśodhakāḥ || 52 ||
[Analyze grammar]

brahmarṣayo'pi sādhūnāṃ pūjayanti padāni vai |
īśvarāḥ kṛṣṇarūpāśca parameśo'hamacyutaḥ || 53 ||
[Analyze grammar]

pūjayāmaḥ sato bhaktān sādhūn sarvasvapāvanān |
santaste sadguṇaiścāḍhyā guṇāḍhyāḥ śreṣṭhino hi te || 54 ||
[Analyze grammar]

santaste brahmarājyena rājānaścakravartinaḥ |
santaste jñānabhaṇḍārā vidvāṃso guravaḥ parāḥ || 55 ||
[Analyze grammar]

ācāryāḥ santa evaite mokṣadā mantradāstathā |
santaste vedavidyādivijñāste brāhmaṇottamāḥ || 56 ||
[Analyze grammar]

ṣaṭkarmaniratāḥ santo viprā eva matā mama |
lakṣmi santo mamātmānaścātmā'haṃ vai satāṃ sadā || 57 ||
[Analyze grammar]

satyaśaucakṣāntiyuktā rāgadveṣavivarjitāḥ |
brahmavidyāvivekajñā vaiṣṇavāḥ sādhavaḥ parāḥ || 58 ||
[Analyze grammar]

agnihotraparāścāpi nityaṃ cātithipūjakāḥ |
pitṛbhaktā mātṛbhaktā vaiṣṇavāḥ sādhavaḥ parāḥ || 59 ||
[Analyze grammar]

dayādharmādisaṃyuktāstathā puṇyaparāyaṇāḥ |
śaṃkhacakrādicihnāḍhyāḥ vaiṣṇavāḥ sādhavaḥ parāḥ || 60 ||
[Analyze grammar]

kaṇṭhe mālā taulaseyī dhṛtā yaiścānane hariḥ |
gītiḥ kṛṣṇasya kurvanto vaiṣṇavāḥ sādhavaḥ parāḥ || 61 ||
[Analyze grammar]

saṃhitāsu ratā nityaṃ makheṣu ca ratāstathā |
sarvadharmeṣvādariṇo vaiṣṇavāḥ sādhavaḥ parāḥ || 62 ||
[Analyze grammar]

pāpāt pāpānmocayanti naiva nindanti mānavān |
dehinaḥ sukhayantyeva vaiṣṇavāḥ sādhavaḥ parāḥ || 63 ||
[Analyze grammar]

gopālakṛṣṇaṃ śrīkṛṣṇaṃ kṛṣṇanārāyaṇaṃ hi mām |
ye'rcayanti pratimāṃ me vaiṣṇavāḥ sādhavaḥ parāḥ || 64 ||
[Analyze grammar]

śālagrāmaṃ pūjayanti pūjayantyavatāriṇam |
anādiśrīhariṃ māṃ ca vaiṣṇavāḥ sādhavaḥ parāḥ || 65 ||
[Analyze grammar]

gopālo'yaṃ ca kṛṣṇo'yaṃ rāmādityo'yamacyutaḥ |
ityevaṃ māṃ pūjayanti vaiṣṇavāḥ sādhavaḥ parāḥ || 66 ||
[Analyze grammar]

kuṃkumavāpyāṃ rūpaṃ me yathā ca siddhapattane |
yathā ca gokule tadvad yathā himālaye'pi ca || 67 ||
[Analyze grammar]

yathā ca nārmade tīre yathā rūpaṃ dhṛtaṃ mayā |
tādṛgrūpaṃ pūjayanti vaiṣṇavāḥ sādhavaḥ parāḥ || 68 ||
[Analyze grammar]

caturbhujāṃ dvinetrāṃ ca śaṃkhacakragadābjagām |
pītāmbarāṃ samuralīṃ vanamālādiśobhanām || 69 ||
[Analyze grammar]

mukuṭena yutāṃ ramyāṃ kaustubhodbhāsitāṃ tathā |
rādhāramādisaṃyuktāṃ sauvarṇīṃ pratimāṃ mama || 70 ||
[Analyze grammar]

raupyāṃ tāmrodbhavāṃ cāpi paittalīṃ maṇijāṃ tathā |
pratiṣṭhāpyā''gamamantrairvedavākyairviśeṣataḥ || 71 ||
[Analyze grammar]

ṣoḍaśopacāramantraiḥ pūjayeyurvidhānataḥ |
premabhaktyā hṛdayena vaiṣṇavāḥ sādhavaḥ parāḥ || 72 ||
[Analyze grammar]

sādhavaste vaiṣṇavā vai manmayāḥ puṇyarūpiṇaḥ |
yathā viṣṇustathā sarve nā'ntaraṃ vartate manāk || 73 ||
[Analyze grammar]

evaṃ vijñāya rājaśri sādhūn sampūjayet sadā |
ahaṃ viṣṇurahaṃ sādhuḥ satī cāhaṃ pativratā || 74 ||
[Analyze grammar]

ahaṃ mātā pitā cāhaṃ patiḥ sādhvī ca yoginī |
ahaṃ nārāyaṇaḥ sādhuḥ svāmī nārāyaṇī tvaham || 75 ||
[Analyze grammar]

rudro rudrīrajaścājī suraḥ surī bhavāmyaham |
sarvabhūteṣu satataṃ vasāmi saṃbhavāmi ca || 76 ||
[Analyze grammar]

patikāmukayā pūjyaścāhaṃ patisvarūpavān |
mokṣakāmukayā pūjyaścā'haṃ śrīpuruṣottamaḥ || 77 ||
[Analyze grammar]

śrīnārāyaṇīśrīruvāca |
kathaṃ kadā bhavān pūjyo vastubhiḥ kaiśca keśava |
vidhinā kena bhagavan patikāmukayā vada || 78 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
caitramāse śuklapakṣe hyekādaśyāṃ prage śubhe |
gatvā''rāme grahītavyā divyā damanamañjarī || 79 ||
[Analyze grammar]

gurvājñayā prakartavyaṃ pūjanaṃ damanasya vai |
damane tiṣṭhate kāmadevaśca ratisaṃyutaḥ || 80 ||
[Analyze grammar]

kāmadeva namaste'stu tvaṃ sadā puruṣottamaḥ |
hariṃ kāmaṃ vicinomi kṛpāṃ kuru mamopari || 81 ||
[Analyze grammar]

gītavāditranirghoṣairānetavyo gṛhaṃ prati |
adhivāsanapūrvaṃ ca sarvatobhadramaṇḍale || 82 ||
[Analyze grammar]

sthāpayitvā hariṃ kāmaṃ ratiṃ ca damanadrumam |
ācchādya śvetavastreṇa pūjayet kanyakā priye || 83 ||
[Analyze grammar]

klīṃ kāmadevāya namo hrīṃ ratyai ca namonamaḥ |
pūrvasyāṃ hrīṃ ca kandarpaṃ pūjayāmi niśā''game || 84 ||
[Analyze grammar]

gandhapuṣpākṣatadhūpadīpanaivedyakaiḥ śubhaiḥ |
ārārtrikādibhirdaivaṃ pūjayāmi patiṃ prabhum || 85 ||
[Analyze grammar]

madanāya namaḥ prācyāṃ manmathāya namo'gnike |
kandarpāya namo yāmye'naṃgāya namo nairṛte || 86 ||
[Analyze grammar]

vāruṇyāṃ mohanāya namaḥ smarāya namo'nile |
kauberyāmīśvarāya namaḥ puṣpabāṇāyeśānyāṃ namaḥ || 87 ||
[Analyze grammar]

sarvadikṣu namaskṛtya māṃ kanyā pūjayet tataḥ |
oṃ kandarpapuruṣāya vidmahe kāmadevāya dhīmahi |
tanno'naṅgaḥ pracodayāt || 88 ||
[Analyze grammar]

iti cāṣṭottaraśatajapān kuryāddhi sannidhau |
namo'stu kāmapataye puṣpaśarāya te namaḥ || 89 ||
[Analyze grammar]

manmathāyā''nandadātre namo ratikarāya te |
prītidāya namaste'stu sarvabījāya te namaḥ || 90 ||
[Analyze grammar]

kāntāya kāntarūpāya sarvavāsāya te namaḥ |
puruṣottamarūpāyā'naṃgadevāya te namaḥ || 91 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa vāñcchitakāmada |
hṛtsthāna pūraya kāmānme prabho kāmeśvarīpriya || 92 ||
[Analyze grammar]

stutvaivaṃ mañjarī vāri dātavye mama pādayoḥ |
gītavāditranṛtyaiśca kartavyaścotsavo mahān || 93 ||
[Analyze grammar]

jāgaraṇaṃ prakuryācca prātaḥ snātvā'rcayeddharim |
guruṃ cāpi draviṇādi vastrālaṃkārabhojanam || 94 ||
[Analyze grammar]

dāne'rpayeddhi gurave sahā'śnīyācca vaiṣṇavaiḥ |
bhūmidānaṃ dhenudānaṃ mahādānaṃ tu bhūriśaḥ || 95 ||
[Analyze grammar]

sarvadānaṃ tayā dattaṃ mañjaryāḥ pūjanena me |
gosahasrapradānasya phalaṃ damanakārcane || 96 ||
[Analyze grammar]

mallikākusumairmāṃ yā vasante kāntamuttamam |
arcayetparayā bhaktyā sā kāntaṃ labhate dhruvam || 97 ||
[Analyze grammar]

madhukaśca damanakaścātiprītikarau hareḥ |
tābhyāmahaṃ pūjito drāk patiṃ dadāmi yoṣite || 98 ||
[Analyze grammar]

kanyāyai ratirūpāyai prasannaḥ puruṣottamaḥ |
patiṃ dadāmi tadyogyaṃ kāntaṃ kāntinidhiṃ śubham || 99 ||
[Analyze grammar]

kāmadevasamaṃ ramyaṃ savayaskaṃ madātmakam |
saumyaśīlaṃ ca nīrogaṃ sampadyukta guṇākaram || 100 ||
[Analyze grammar]

prītipātraṃ premapātraṃ dadāmi patimuttamam |
ityevaṃ kathitaṃ lakṣmi muktidaṃ bhuktidaṃ vratam || 101 ||
[Analyze grammar]

pūjanaṃ mama loke'tra bhajanaṃ cāpi cottamam |
gurutīrthaṃ sādhusādhvīrūpaṃ cāpi tathottamam || 102 ||
[Analyze grammar]

dāsadāsīvaiṣṇavādisvarūpāṇi tathā priye |
anāvaraṇasevā ca kathitā mama labdhaye || 103 ||
[Analyze grammar]

paṭhanācchravaṇāccā'sya smaraṇāt karaṇāttathā |
avaśyaṃ phalamāpnoti bhaktā bhakto yathoditam || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparayugasantāne vadhūgītāyāmanāvaraṇasevādāsyasāghusādhvīśraiṣṭhyadamanakavratādinirūpaṇanāmā triṣaṣṭitamo'dhyāyaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 63

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: