Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 295 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrorādhikovāca |
kati kanyāstadā kāntāḥ prasaṃkhyātā ratigṛhe |
yā vai pūrvaṃ sulabdhāśca tato labdhāśca vai kati || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
rādhike nijapitrādyairarpitā yāstu kanyakāḥ |
tāstu kāntāścatuṣkoṭyaścaturlakṣāṇi vai tathā || 2 ||
[Analyze grammar]

pañcapañcāśadapi ca sahasrāṇi tathā'dhikāḥ |
ṣaṭ śatāni dvāviṃśatirnūtnakanyā nijīkṛtāḥ || 3 ||
[Analyze grammar]

athā'nyāḥ kanyakāḥ kauberyādyāḥ sṛṣṭitrayā''gatāḥ |
arbudaṃ tāḥ svāgatā vai tathā'bjaṃ sūkṣmavartikāḥ || 4 ||
[Analyze grammar]

rādhike sakhya evaitā bālakṛṣṇasya mandire |
anādiśrīkṛṣṇanārāyaṇasya śayane'bhavan || 5 ||
[Analyze grammar]

koṭyarbudā'bjāstāḥ sarvāḥ kāntā vai ratimandire |
koṭyarbudābjaśayyāsu cāsan tāvadvarānvitāḥ || 6 ||
[Analyze grammar]

atha prātastato jāte pañcamyāṃ śrīharistadā |
maṃgalairgītikābhiśca suvādyānāṃ ninādanaiḥ || 7 ||
[Analyze grammar]

bhāṭacāraṇabandīnāṃ yaśogānairdvijeritaiḥ |
vedastotrasvarādyaiśca vetradhārapraśaṃsanaiḥ || 8 ||
[Analyze grammar]

jajāgāra prabhuścāpi prabhvyaḥ sarvā jajāgaruḥ |
kṛtasnānāhnikaḥ kṛtaśṛṃgāro bālakṛṣṇakāḥ || 9 ||
[Analyze grammar]

kṛtaśṛṃgāraśobhābhiḥ kāntābhiḥ sahitaḥ prage |
vṛddhānpūjyāngurūnśreṣṭhānsatīḥ sādhvīḥ prapūjya ca || 10 ||
[Analyze grammar]

vṛddhāśīrvādamādāya koṭistrīnaraśobhitaḥ |
sajjo'bhavannagaryāṃ hi bhramaṇārthaṃ sayātrikaḥ || 11 ||
[Analyze grammar]

yogayātrī tadā vṛddhanideśena yathāyatham |
sajjā kṛtā saśobhā ca phullekārthā suśobhanā || 12 ||
[Analyze grammar]

gajaśobhaṃ vimānaṃ svaṃ cādhiruroha saddhavaḥ |
viśālaṃ bahuśobhaṃ ca viśvakartrā tadā kṛtam || 13 ||
[Analyze grammar]

mārgayogyā''yataṃ cāpi dairghye tu bahuyojanam |
koṭyarbudābjasaṃkhyasvanavoḍhābhiḥ susevitaḥ || 14 ||
[Analyze grammar]

vyarājata vimāne bhūsparśe tasmin pareśvaraḥ |
kailāsākhyaśivamuktapreritaṃ navasaṃsthakam || 15 ||
[Analyze grammar]

raṃgagulālakāśmīrakastūrīgandhaśobhitam |
puṣpāhārāvalirājatsarvavartulasundaram || 16 ||
[Analyze grammar]

svarṇasiṃhāsanā'saṃkhyayutaṃ dṛśyaṃ manoharam |
puṣpaprakṣepaṇadroṇīklṛptaṃ gulālakośavat || 17 ||
[Analyze grammar]

mahīmānāgraṇībhiśca narairagre pravāsitam |
mahīmānāgraṇīstrībhiḥ pṛṣṭhe gītyabhighoṣitam || 18 ||
[Analyze grammar]

tathā vai dampatīsambandhibhiḥ pitrādibhiryutam |
sarvāgre sarvavādyaiśca nināditaṃ sumānitam || 19 ||
[Analyze grammar]

vimānaṃ śrīśaṃkarasya gṛhāṃgaṇe prapūjitam |
phullagulālaprasṛtikṣepakṛddampatīśritam || 20 ||
[Analyze grammar]

śanaiścā'gre'prasaradvai mahānandapradarśakam |
vāhinī sā śivaprāsādakādagre sasāra ha || 21 ||
[Analyze grammar]

vardhayanti yugalāni prajājanāḥ phalādibhiḥ |
dravyairhārairhastadānaiḥ puṣpaiḥ śubhāśiṣā tadā || 22 ||
[Analyze grammar]

girijānagaraṃ sarvaṃ bhramitvā phullayātrikā |
sarvapūjāṃ samagṛhya vardhayinīṃ prajākṛtām || 23 ||
[Analyze grammar]

kāśīpattanamevā'pi samastaṃ sāntamityatha |
bhramitvā kuladevyāśca durgāyā darśanaṃ tathā || 24 ||
[Analyze grammar]

hanūmato darśanaṃ ca viśveśvarasya darśanam |
annapūrṇādarśanaṃ ca gaṇeśasyāpi darśanam || 25 ||
[Analyze grammar]

pañcagaṃgātaṭe dharmadevasyāpi ca darśanam |
pūjanaṃ ca dhanairdānaiḥ puṣpapatraphalādibhiḥ || 26 ||
[Analyze grammar]

kṛtvā sarvatra ca tato bindumādhavamāyayau |
tatra śrīmādhavaṃ prārcya datvā dānāni dakṣiṇāḥ || 27 ||
[Analyze grammar]

vimānaṃ pāvanīgaṃgājalopari hyapāsarat |
yogagranthiyatāḥ kāntāḥ kāntaścāpi nadījalam || 28 ||
[Analyze grammar]

ācamanaṃ pragṛhyaiva prapūjya tīrthamuttamam |
kṣamāpya śrīmatīṃ gaṃgāṃ dīpadānaṃ pradāya ca || 29 ||
[Analyze grammar]

mukhe pradadurdānaṃ bahusvarṇaṃ samantrakam |
sadgururlomaśastatra yogagranthīn vyamocayat || 30 ||
[Analyze grammar]

tato nagaramadhye ca vimānena punaḥ prabhuḥ |
mahārājapathenāpi nirgato vādyanādakaiḥ || 31 ||
[Analyze grammar]

narā nāryaśca vai draṣṭuṃ satvarāḥ sarvataḥ sthitāḥ |
dṛṣṭvā dṛṣṭvā kāntakāntāḥ kāntaṃ yogyaṃ susundaram || 32 ||
[Analyze grammar]

praśaśaṃsurhi bahudhā dampatīsukhamuttamam |
ūcuḥ parasparaṃ tatra mugdhāḥ kṛṣṇanarāyaṇe || 33 ||
[Analyze grammar]

ayameva caiti bhagavān kṛpānidhiḥ |
sakhi naḥ kadā sa ca miliṣyati prabhuḥ |
bahukanyakābhiriha labdha īśvaraḥ |
kṛpayaiva naiva nijapuṇyasaṃgrahāt || 34 ||
[Analyze grammar]

iha mānavaṃ hi vapurā''pya durlabhaṃ |
sakhi cenna kṛṣṇabhagavānniṣevyate |
bhavabandhanāni ca tadā na yānti śaṃ |
nijanetrakaiḥ prabhurayaṃ vilokyatām || 35 ||
[Analyze grammar]

paramā'kṣare'niśamanantapārṣadaiḥ |
sukhadābhirīśvarasatībhirarcitaḥ |
bhuvanāntareṣvapi ca kanyakārcitaḥ |
sukhadaḥ samāgata iha prasecyatām || 36 ||
[Analyze grammar]

bahukoṭirūpadharaśaktiko hyayaṃ |
nikhilābhikāmarasapūrako hyayam |
hṛdaye sthito'pi nijanetragocaro |
bhavatīha taṃ patitayā pragṛhyatām || 37 ||
[Analyze grammar]

śrutayaḥ purā'sya yaśasāṃ pragāyanai |
ratha kanyakātanudharā hyasevayan |
surapatnikāśca nṛpakanyakādikāḥ saha |
yānagā harivatīrvipaśyata || 38 ||
[Analyze grammar]

nanu puṇyanāṇakadhanaiḥ sugamyakaṃ |
vayamatra tādṛśadhanena varjitāḥ |
nahi labdhavatya iha yaḥ pare'kṣare |
bhajanena cāpi ca laye'pi ceṣyate || 39 ||
[Analyze grammar]

sakhi kāntakoṭiriha bhujyate yathā |
nijakarmaṇā'pi ca harirna labhyate |
yadi labhyate'pi nahi bhujyate tviha |
svajanustadā'pi viphalaṃ vilokyate || 40 ||
[Analyze grammar]

vijayantu tasya sumamālikāyutā |
bahuvatsarāṇi ca sukhābdhimagnikāḥ |
śatakoṭikāmavararūpaśobhanaṃ |
sukhayantu cāpi labhantu satsukham || 41 ||
[Analyze grammar]

api naḥ spṛhā'sya mukhapaṃkaje sakhi |
hyatijāyate kimiha labdhisādhanam |
iyamarthanā'sti hṛdayasthito bhavān |
pradadātu tatra navasaṃgamaṃ hi naḥ || 42 ||
[Analyze grammar]

ayi vadhva īśvarakṛtā'bhivandanāḥ |
praṇibhālayantu nijadāsikā hi naḥ |
samaye kvacinnijapatiṃ ratisthale |
smaraṇaṃ dadhatviti hi no'rthanā'sti vai || 43 ||
[Analyze grammar]

rādhike ceti tāḥ stutvā natvā dhṛtvā hariṃ hṛdi |
puṣpādyairvardhayāmāsuḥ kṛṣṇaṃ nārāyaṇaṃ prabhum || 44 ||
[Analyze grammar]

śṛṇu rādhe parabrahma vilokya vārayoṣitaḥ |
sahasraśaḥ pupūjuśca vardhayāmāsurutsukāḥ || 45 ||
[Analyze grammar]

mumuhuścā'kṣatāḥ kanyāstisraḥ catuḥśataṃ tathā |
mātrājñayā tadā tāśca mārge mārge varaṃ prabhum || 46 ||
[Analyze grammar]

prapūjya puṣpamālāśca kaṇṭhe prabhostu vai nyadhuḥ |
arpitāstāśca mātṛbhirvimānamadhyarohayan || 47 ||
[Analyze grammar]

kṛṣṇapatnyaśca tā jātā gāndharvyaḥ sevikāḥ sadā |
evaṃ rādhe'nādikṛṣṇanārāyaṇasya patnikāḥ || 48 ||
[Analyze grammar]

catuḥkoṭyaścaturlakṣāṇyapi cāpi tato'dhikāḥ |
ṣaṭapañcāśatsahasrāṇyabhavaṃśca pūrvabṛṃhitāḥ || 49 ||
[Analyze grammar]

koṭyarbudā'bjasaṃkhyāśca tadanyāśca nijīkṛtāḥ |
tā etāḥ saha modante samarūpaiḥ samastakaiḥ |
koṭayaḥ arbudāni abjāni ca || 50 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaiḥ śrībālakṛṣṇakaiḥ |
tretāyāṃ phullayātrīyā vāhinī ca tataḥ param || 51 ||
[Analyze grammar]

śivasvāmipuraṃ yātā nijāvāsamanuttamam |
phullayātrāparihārastato jātaḥ śubhāvahaḥ || 52 ||
[Analyze grammar]

śiveśvarādayo yātā nijāvāsaṃ samutsukāḥ |
śrīkṛṣṇādyāstato yātāḥ pārvatīpattanaṃ śubham || 53 ||
[Analyze grammar]

bhojanāni tataḥ sarvān mahīmānān hi śaṃkaraḥ |
kārayāmāsa vidhinā bahumiṣṭānnakāni vai || 54 ||
[Analyze grammar]

pāyasāni vividhāni odanānyuttamānyapi |
śākāni dvidalāścāpi bhakṣyabhojyāni yāni ca || 55 ||
[Analyze grammar]

lehyacoṣyāṇi sarvāṇi miṣṭapānāni yāni ca |
amṛtānyapi sarvāṇi bhojayāmāsa śaṃkaraḥ || 56 ||
[Analyze grammar]

mahīmānān samastāṃśca dampatīpakṣakānatha |
grāmaprajā dīnabhikṣūn bhojayāmāsa śaṃkaraḥ || 57 ||
[Analyze grammar]

sarvasevakavargāśca tathā nāṭyādivargakān |
sarvān stāvakavargāṃśca vādakān vai samastakān || 58 ||
[Analyze grammar]

vāhakāṃśca samastāṃśca rakṣakān gāyakāṃstathā |
karmacārān yatīn sādhūṃścātithīn prasamāgatān || 59 ||
[Analyze grammar]

viprān sarvān gurūn sarvān brahmapriyāḥ prabhuṃ tathā |
kṛṣṇasya pitaraṃ bhrātṝn kuṭumbaṃ ca samastakam || 60 ||
[Analyze grammar]

bhojayāmāsa śivarāḍa jalapānāni saṃdadau |
pātālavāsinaḥ sarvān sarvān pṛthivīvāsinaḥ || 61 ||
[Analyze grammar]

svargādivāsinaḥ sarvān sarvānaiśvaravāsinaḥ |
bhojayāmāsa bahudhā sarvānakṣaravāsinaḥ || 62 ||
[Analyze grammar]

munīn sādhūn satīḥ sādhvīrbrahmacaryadhṛtāstathā |
tyāgivargān yogivargān bhojayāmāsa ceśvarān || 63 ||
[Analyze grammar]

api kīṭapataṃgādīn paśūn pakṣigaṇāṃstathā |
svedajān jalajāṃścāpi bhūjān sthāvarajaṃgamān || 64 ||
[Analyze grammar]

tīrthāni parvatāṃścāpi nadīnadāṃśca sāgarān |
kalpalatādikān sarvān devān caityān samastakān || 65 ||
[Analyze grammar]

bhūtapretapiśācādīn gāndharvān kinnarāṃstathā |
cāraṇān kāśikāvāsān bhojayāmāsa śaṃkaraḥ || 66 ||
[Analyze grammar]

jalapānānyadāccāpi tāmbūlakāni sandadau |
dakṣiṇā bhūyasīścāpi svarṇarūpyasumauktikīḥ || 67 ||
[Analyze grammar]

sauvarṇamudrikāścāpi bhūṣāmbarāṇi mālikāḥ |
dadau tadā śivastatra koṭikoṭyarbudātmikāḥ || 68 ||
[Analyze grammar]

yautakaṃ pradadau paścāt koṭisauvarṇamudrikāḥ |
kalpapeṭīṃ kalpapātraṃ cākṣayāṃ sthālikāṃ tathā || 69 ||
[Analyze grammar]

avyayaṃ kośamevāpi cā'vighnaṃ chatrakaṃ tathā |
sarvarasāṃ pātrikāṃ ca sarvagandhāṃ suvallikām || 70 ||
[Analyze grammar]

sarvarūpāṃ puttalīṃ ca sthirayauvanikāṃ guṭīm |
cāmaraṃ vyomagatidaṃ kavacaṃ kālavārakam || 71 ||
[Analyze grammar]

śayyāṃ cā''nandanidhikāṃ pāraśaṃ ca maṇiṃ tathā |
cintāmaṇiṃ dadau cāpi bālakṛṣṇāya vai tadā || 72 ||
[Analyze grammar]

kāśīrājo dadau cāpi vimānaṃ sūryavarculam |
hastiśataṃ sahasrāśvān kāmadhenusahasrakam || 73 ||
[Analyze grammar]

lakṣakaṃ vṛṣabhāṇāṃ ca śyāmakarṇā'śvalakṣakam |
dāsīnāṃ ca sahasraṃ vai ratnasiṃhāsanaṃ tathā || 74 ||
[Analyze grammar]

mṛtyubhakṣāṃ mahāyaṣṭiṃ rogaghnīṃ vetrikāṃ tathā |
ājanābhāśca rājāno pradaduryautakānyapi || 75 ||
[Analyze grammar]

ājanābhyaḥ prajāścāpi yautakāni tathā daduḥ |
kanyānāṃ pitaraścāpi bhrātaraścāpi mātaraḥ || 76 ||
[Analyze grammar]

kanyādhanaṃ daduścāpi bhūṣāmbarādi śobhanam |
ratnahīrakamālyāni hārān maṇikṛtāṃstathā || 77 ||
[Analyze grammar]

sauvarṇarājataratnapātrāṇi mauktikāni ca |
vimānāni suyānāni śayyāḥ paryaṃkaśobhitāḥ || 78 ||
[Analyze grammar]

muktāstatheśvarāścāpyavatārā īśvarīgaṇāḥ |
devāśca pitaraścāpi maharṣayaśca mānavāḥ || 79 ||
[Analyze grammar]

sarve daduryautakāni yathāyogyāni sarvathā |
yautakasya parihāre kṛto tato hariḥ svayam || 80 ||
[Analyze grammar]

dadau yathārhapātrebhyaḥ sauvarṇaṃ pāritoṣikam |
dāsebhyo bhṛtyavargebhyaḥ sevakebhyo'yutā'yutam || 81 ||
[Analyze grammar]

sauvarṇānāṃ dadau cāpi karmacāribhya ityapi |
gāyakebhyo nāpitebhyaḥ savāhakebhya ityapi || 82 ||
[Analyze grammar]

dehamardakalokebhyaḥ sevikābhyastathā hyapi |
mārjikābhyaḥ kṣālikābhyo mañjikābhyo dadau dhanam || 83 ||
[Analyze grammar]

nartakībhyo vādinībhyo gāyikābhyo dadau dhanam |
bhāṭacāraṇabandībhyo vidyādhrebhyo dadau dhanam || 84 ||
[Analyze grammar]

gāndharvebhyastathā śilpicitrakebhyo dadau dhanam |
yānibhyo mārgadarśibhyo jayibhyaḥ pradadau dhanam || 85 ||
[Analyze grammar]

jalibhyaḥ pavanibhyaśca śamanibhyo dadau dhanam |
śākaṭibhyo vimānibhyo rathibhyaḥ pradadau dhanam || 86 ||
[Analyze grammar]

patākibhyo vādakebhyo yantribhyaḥ pradadau dhanam |
rakṣibhyaḥ sahayāyibhyo bhikṣukebhyo dadau dhanam || 87 ||
[Analyze grammar]

kanyakābhyaḥ kumārebhyaḥ satībhyaḥ pradadau dhanam |
nālinībhyaḥ śodhinībhyastālinībhyo dadau dhanam || 88 ||
[Analyze grammar]

vaṃśinībhyo dvijebhyaśca tairthikebhyo dadau dhanam |
darśakebhyo lambahastakebhyaścāpi dadau dhanam || 89 ||
[Analyze grammar]

manasā vāñcchakebhyo'pi dadau kṛṣṇanarāyaṇaḥ |
rājānaśca daduḥ svarṇaṃ rūpyakaṃ mudrikāstathā || 90 ||
[Analyze grammar]

pātrāmbarāṇi ca tathā pāritoṣātmakaṃ dhanam |
sīvakebhyaśca mālibhyaḥ kārdamibhyo dadurdhanam || 91 ||
[Analyze grammar]

gandhasāribhya evāpi patribhyaśca dadurdhanam |
kailāsāya maṇḍapāya mūrtimate hariḥ svayam || 92 ||
[Analyze grammar]

koṭyarbudābjamūlyāṃśca sauvarṇamukuṭān dadau |
gaṇebhyaścāpi sarvebhyaḥ sauvarṇaṃ pāritoṣikam || 93 ||
[Analyze grammar]

anādiśrībālakṛṣṇo dadau cānyebhya ityapi |
bhaginīputrakebhyaśca putrībhyaḥ pāritoṣikam || 94 ||
[Analyze grammar]

bhūṣāmbarādikaṃ tatra dadau sauvarṇamuttamam |
viśvakāryāya devāya dadau śrībālakṛṣṇakaḥ || 95 ||
[Analyze grammar]

kaṇṭhahāraṃ ca sauvarṇaṃ koṭihīrakagumphitam |
svarṇamaṇikṛtaṃ cāpi mukuṭaṃ śobhanaṃ tadā || 96 ||
[Analyze grammar]

śiveśvarāya bhagavān parameśvarabhāvavān |
dadau siṃhāsanaṃ divyaṃ cā'vikuṇṭhaṃ jagattraye || 97 ||
[Analyze grammar]

śiveśvaro'pi ca dadau sarvasvaṃ paramātmane |
bṛhaspataye sarvasvaṃ haristadā tu sandadau || 98 ||
[Analyze grammar]

ityevaṃ pradadustatra pāritoṣaṃ yathārthakam |
tataḥ svalpāṃ prāptavanto viśrāntiṃ madhyasūryake || 99 ||
[Analyze grammar]

atha tīrthe snānavāñcchā kṛtavān bhagavān punaḥ |
sarvastrībhirmahīmānaiḥ saha gaṃgāṃ yayau punaḥ || 100 ||
[Analyze grammar]

tīrthavidhiṃ cakārā'tha dānāni vividhāni vai |
prāyaścittāni kṛtvaiva dadau sasnau punaḥ punaḥ || 101 ||
[Analyze grammar]

sarvāḥ kāntā prasasnuśca dadurdānāni bhūriśaḥ |
śaṃbhustatra vipraveṣaḥ samāyayau hi bhikṣukaḥ || 102 ||
[Analyze grammar]

bhikṣāṃ yayāce bhagavān pradadau svarṇalakṣakam |
punaryayāce ca tato dadau tulasīmālikām || 103 ||
[Analyze grammar]

punaryayāce ca tato dadau mūrtiṃ nijāṃ hariḥ |
kānakīṃ sarvarūpāḍhyāṃ svastītyuvāca śaṃkaraḥ || 104 ||
[Analyze grammar]

punaryayāce vacanaṃ hariḥ prāha vadā'tra me |
śaṃbhuryayāce gaṃgāyāṃ vāsaṃ tīrthārthameva ha || 105 ||
[Analyze grammar]

varaṇāyāṃ tathā''vāsaṃ yayāce paramātmanaḥ |
haristathāstviti prāha pañcagaṃgājale taṭe || 106 ||
[Analyze grammar]

bālakṛṣṇaṃ mahātīrthaṃ kṛtvovāsa tato hariḥ |
adṛśyadivyarūpeṇa sarvadā'nyena vartate || 107 ||
[Analyze grammar]

mārgaśīrṣe śuklapakṣe caturthyāṃ pañcamīdine |
prativarṣaṃ samāyāti brahmapriyāsamanvitaḥ || 108 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīkṛṣṇacandrakaḥ |
tadā snānāttathā dānānmokṣātmakaṃ phalaṃ dhruvam || 109 ||
[Analyze grammar]

atha snātvā sakāntaḥ śrīhariḥ śivapuraṃ yayau |
dugdhapānādikaṃ kṛtvā lebhe viśrāntimacyutaḥ || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kāntānāṃ saṃkhyā pañcamyāṃ prātaḥ llakayātrābhramaṇa gaṃgāyāṃ granthimocanam madhyāhnabhojanam śivapure cāgatya viśrāntiḥ pāritoṣikādyarpaṇam gaṃgāyāṃ punastīrthasnānaṃ bālakṛṣṇatīrthaṃ paṃcagaṃgāyāṃ granthitīrtham śaṃkarāya bhikṣādānaṃ cetyādinirūpaṇanāmā pañcanavatyadhikadviśatatamo'dhyāyaḥ || 295 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 295

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: