Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 296 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike yatra bhagavān samuvāha ca maṇḍape |
kanyakāstatra vai tīrthamudvāhasaṃjñakaṃ sadā || 1 ||
[Analyze grammar]

varaṇāyāṃ tathā koṭitīrthaṃ mokṣapradaṃ śubham |
koṭyarbudā'bjarūpeṇa bhagavāṃstā gṛhītavān || 2 ||
[Analyze grammar]

tadā śivapuraṃ tīrthaṃ pārvatīpattanaṃ tathā |
maṇḍapākhyaṃ yajñatīrthaṃ sārabhūtalamucyate || 3 ||
[Analyze grammar]

paṃcamyāṃ tripraharānte vidāyaṃ śaṃkaro dadau |
kṛṣṇapakṣasamastebhyo bahudravyāṇi sandadau || 4 ||
[Analyze grammar]

kṛṣṇasya pūjanaṃ cakre pituścāpi kṣamāpanam |
mahīmānādivargāṇāṃ nyūnasevākṣamāpanam || 5 ||
[Analyze grammar]

arthayāmāsa sagalatkaṇṭho vai śivarāṭ svayam |
śivachatro'pi rājā'sau kṣamāṃ tadā''rthayanmuhuḥ || 6 ||
[Analyze grammar]

bhojyapānādikaṃ śreṣṭhaṃ prapakvānnaṃ ghṛtāktakam |
pātheyaṃ pradadau cāpi rakṣakaprāpakārthakam || 7 ||
[Analyze grammar]

yautakaṃ ca nyadhāt sarvaṃ śreṣṭhe vimānake haraḥ |
vaimānikaṃ dadau cāpi gaṇaṃ vimānavāhakam || 8 ||
[Analyze grammar]

atha vādyānyavādyanta vidāyasūcakāni tu |
yantraśabdā ajāyanta gītiśabdāḥ śubhāstadā || 9 ||
[Analyze grammar]

śiveśvaro mimelā'pi gopālaṃ kṛṣṇakaṃ hṛdā |
kṣamāpanīyaḥ sevāyāṃ nyūnatvehamuvāca ha || 10 ||
[Analyze grammar]

āgantavyaṃ nijaṃ matvā gṛhaṃ māṃ ca kuṭumbakam |
putrī ca bhavadīyeti matvā rakṣyā hi mānada || 11 ||
[Analyze grammar]

kuśalaṃ lekhanīyaṃ ca prāpya kuṃkumavāpikām |
tadbhātṛbhyo lakṣmiṇaśca kuṭumbijanatastathā || 12 ||
[Analyze grammar]

bhāvavadbhyastathā bhrātṛputrebhyaḥ sakalo hariḥ |
devamayasamastebhyaḥ kṣamāmayācateśvaraḥ || 13 ||
[Analyze grammar]

akṣarānmuktavṛndāśca vāsudevāttathā kṣamām |
pradyumnādaniruddhācca bhūnmaścāpi virājakāt || 14 ||
[Analyze grammar]

avatārasamastebhyo nārāyaṇānnarāttathā |
viṣṇoścāpi mahāviṣṇorbrahmaṇaḥ śaṃkarāttathā || 15 ||
[Analyze grammar]

aryamṇaśca sanatkumārādibhyaśca satastathā |
munisādhudevadevīrnārībhyo'yācata kṣamām || 16 ||
[Analyze grammar]

nṛpavipralokapāladikpāladevadhiṣṇyagāt |
mānavebhyo bālakṛṣṇasambandhistrībhya ityapi || 17 ||
[Analyze grammar]

kṣamāmayācatā'thā'pi yogyaṃ vidāyakaṃ dadau |
nāgalokagatebhyaśca bhūsaṃsthasarvadehinaḥ || 18 ||
[Analyze grammar]

saurāṣṭrīyanaranārībhyo'yācateśvaraḥ kṣamām |
vidāyaṃ jalapānaṃ ca miṣṭamiṣṭaṃ sumasrajaḥ || 19 ||
[Analyze grammar]

dadāvebhyaḥ śivasvāmī mimela vakṣasā ca tān |
pūjyā''ryābhyāḥ kṣamāmayācata hastāñjalirharaḥ || 20 ||
[Analyze grammar]

śivā ca pārvatī devī sarvā mātṝstadā drutam |
kaṃbharāṃ śrīṃ namaskṛtya kṣamāṃ tābhyo'bhyayācata || 21 ||
[Analyze grammar]

anyā āryāḥ samarcyaiva natvā dīnasvabhāvinī |
kṣamāmayācatā'bhyo vāgdoṣātmikāṃ ca sevane || 22 ||
[Analyze grammar]

vastudāne rakṣaṇe ca mānane svāgate tathā |
bhojane svāpane pāne nyūne kṣamāmayācata || 23 ||
[Analyze grammar]

mama putrī tava putrī mātastāṃ tvaṃ prarakṣaya |
vṛttāntaṃ ca kvacit hṛdyaṃ sampreṣaya suvatsale || 24 ||
[Analyze grammar]

vadhūṭībhyaḥ kṣamāmayācata rakṣata naijikīm |
lakṣmīṃ ceti samuvāca vidāyaṃ tūcitaṃ dadau || 25 ||
[Analyze grammar]

puṣpahārān dadau cāpi jalapānādikaṃ dadau |
śivachatro'pi ca tadā kṣamāṃ varamayācata || 26 ||
[Analyze grammar]

śiveśvaro'pi ca tadā kṣamāṃ varamayācata |
śaivachatrī nṛpī kṣamāṃ kambharāyā ayācata || 27 ||
[Analyze grammar]

kāntāḥ sarvā mātāpitṝn nemire cāśrulekṣaṇāḥ |
jayādyāścandrapālādyāste'pi kṣamāmayācire || 28 ||
[Analyze grammar]

jyeṣṭhā'śokā svasā lakṣmyāḥ nanāndṛtastadā drutam |
santoṣāyā varasvasṛtaḥ kṣamāmapyayācata || 29 ||
[Analyze grammar]

bhātṛjāyāḥ kṣamāmayācire striyo'parāstadā |
evaṃ parasparaṃ nāryaḥ kṣemaṃ ca kuśalaṃ narāḥ || 30 ||
[Analyze grammar]

pṛṣṭvā datvā vidāyaṃ ca puṣpahārān dadurmithaḥ |
kanyāpakṣā mahīmānā śrīkṛṣṇādyāstataḥ param || 31 ||
[Analyze grammar]

saṃkarṣaṇastathā rudraḥ śaṃkaraḥ śeṣa ityapi |
mahākālo yamaścāpi yakṣeśo bhūtabhairavāḥ || 32 ||
[Analyze grammar]

skando gaṇeśo nandī ca vīrabhadrādayastathā |
koṭikoṭyadhikāḥ sarve tathā caṇḍyādiśaktayaḥ || 33 ||
[Analyze grammar]

bālakṛṣṇāt kāṃbhareyāttathā gopālakṛṣṇataḥ |
vāsudevādvyāsadevāt kapilācca narāyaṇāt || 34 ||
[Analyze grammar]

viṣṇordharmād virājācca kṣamāṃ tadā yayācire |
kuśalaṃ ca sukhaṃ kṣemaṃ snehabhāvaṃ yayācire || 35 ||
[Analyze grammar]

rādhā lakṣmīḥ satī durgā sarasvatī narāyaṇī |
kamalā ṛṣipatnyaśca devyaśca gaṇikāstathā || 36 ||
[Analyze grammar]

gaṇāśca sevakāścāpi kaṃbharāmātaraṃ tadā |
mahālakṣmīṃ tathā lakṣmīṃ sāvitrīṃ vaiṣṇavīṃ tathā || 37 ||
[Analyze grammar]

sūryaṃ candraṃ vasūn sādhyān saṃjñāṃ ca rohiṇīṃ tathā |
natvā''bhyo'yācan kṣamāṃ tu devīrdevyaḥ sukhaṃ ca śam || 38 ||
[Analyze grammar]

vidāyaṃ pradaduścāpi puṣpahārā'kṣatādikam |
evaṃ sarve mahīmānāḥ sṛṣṭitrayanivāsinaḥ || 39 ||
[Analyze grammar]

narā nāryo militvaiva kṣamāṃ mitho yayācire |
śrīharaye ca kāntābhyaścāśīrvādān dadustadā || 40 ||
[Analyze grammar]

sajjā babhūvuḥ sarve vai svasvapakṣā narāḥ striyaḥ |
kṛṣṇaḥ kāntāścopaviṣṭuṃ yadā vimānamāyayuḥ || 41 ||
[Analyze grammar]

mātāpitṛpade nyasya mastakāni ca kanyakāḥ |
kṣaṇaṃ tu rodanaṃ cakrustadā snehaviyogajam || 42 ||
[Analyze grammar]

jānakyādyā mātaraśca kanyāḥ kṛtvā svavakṣasi |
mumucuścāśrūṇi caiva siṣicurnetrajairjalaiḥ || 43 ||
[Analyze grammar]

jīvāmaśca kathaṃ putryo vo vinā prāṇadurlabhāḥ |
no gṛhācchrībālakṛṣṇagṛhaṃ yātha hi vatsikāḥ || 44 ||
[Analyze grammar]

ityuktvā putrikā naijā nyaṣādayan vimānake |
pitaro'pi tadā dhairyaṃ dadurnyaṣādayan sutāḥ || 45 ||
[Analyze grammar]

mumocā'pyaśrūṇi svāmī bālakṛṣṇo'pi māyayā |
vimānaṃ cārohayāmāsa śrīgopālakṛṣṇakaḥ || 46 ||
[Analyze grammar]

putraṃ kāntāḥ kuṭumbaṃ ca tadā śivādayaḥ khalu |
viśiṣṭaṃ yautakaṃ cāpyarpayāmāsuḥ samutsukāḥ || 47 ||
[Analyze grammar]

gajāṃśca turagān dāsīḥ kiṃkarāṃśca suvarṇakam |
ratnānyamūlyabhūṣāśca pātrāṇi surabhīstathā || 48 ||
[Analyze grammar]

ambarāṇyāsanopakaraṇānyapi śubhāni ca |
sajjāḥ sarve nijapakṣāḥ puṣpahārādipūjitāḥ || 49 ||
[Analyze grammar]

āruruhurvimānāni naiko'pyatrā'vaśiṣyate |
tatra bherīninādaśca gateraśrūyatottamaḥ || 50 ||
[Analyze grammar]

vāditrāṇāṃ ninādairmiśrito vyaṅgulanādanaiḥ |
jayārāvairvardhitaścā'vyāpnot samantatastadā || 51 ||
[Analyze grammar]

drutaṃ sarvāṇyapi vimānāni kāmagamāni vai |
vyomnā yayuḥ sukhaṃ paścimāṃ diśaṃ vai sahasrakam || 52 ||
[Analyze grammar]

āgantavyaravāstatrā'jāyanta śivayoginām |
śivasvāmī tadā kṛṣṇanarāyaṇāt pareśvarāt || 53 ||
[Analyze grammar]

aprārthayad drutaṃ naijāmantimāṃ janmamokṣikām |
kadā nātha kṛpāsindho cāsmān sammokṣayiṣyase |
jātismaro'smi deveśa lakṣmīrlabdhā tvayā tava || 54 ||
[Analyze grammar]

śrībālakṛṣṇa uvāca |
varṣottaraṃ mokṣayiṣye smara māṃ hṛdaye'nvaham |
āmantrayāmi sarvāścā''gantavyaṃ me janurdine || 55 ||
[Analyze grammar]

kuṃkumavāpikākṣetre corjakṛṣṇāṣṭamīdine |
tato manorathaṃ śaṃbho pārayiṣye tavā'rthitam || 56 ||
[Analyze grammar]

ityuktvā bhagavānnaijaṃ vimānaṃ cairayattadā |
śiveśvaraścā''prayāgaṃ naijavimānakena vai || 57 ||
[Analyze grammar]

kāśīrājastathā kṛṣṇaḥ saṃkarṣaṇādayo'pi ca |
prahituṃ prayayuścāpi pītvā triveṇikājalam || 58 ||
[Analyze grammar]

nyavartanta tataḥ sarve prāvartanta puro'mbare |
indraprasthavanaṃ vyomno dṛṣṭvā vīkṣya sarasvatīm || 59 ||
[Analyze grammar]

ānarttaṃ cāyayuḥ kṣetraṃ kuṃkumavāpikā'kṣaram |
sāyaṃ prāpuścā'śvapaṭṭasarastīraṃ viśālakam || 60 ||
[Analyze grammar]

tadā vādyānyavādyanta jayaśabdāśca khe'bhavan |
bhūtale janatāśabdā jayabodhāstadā'bhavan || 61 ||
[Analyze grammar]

śāvadīnā mahākālī kṣetrapā mumude tathā |
vārinaraḥ kṣetrapālo mumude ca jagarja ca || 62 ||
[Analyze grammar]

jayanādān pracakruśca devāstīrthāni pādapāḥ |
maṇḍapākhyastathā mukto bhūmipāśca samāgatāḥ || 63 ||
[Analyze grammar]

prajā jayaninādāṃśca pracakruścātiharṣitāḥ |
yātrikā jayanādāṃśca cakrustadā pravīkṣya kham || 64 ||
[Analyze grammar]

darśanārthaṃ prajāḥ sarvā dudruvurambaradṛśaḥ |
hariṃ prasasmaruścāpi hariṇīḥ sasmarustathā || 65 ||
[Analyze grammar]

avaterurvimānāni sahasraṃ vyomamārgataḥ |
yathāvakāśaṃ bhūmau tu harervimānamityapi || 66 ||
[Analyze grammar]

paścime śobhane bhāge'vātatāra suśobhanam |
śrīmadgopālakṛṣṇaścā'vatīrya sarvasaṃgataḥ || 67 ||
[Analyze grammar]

praviśya svapurīṃ ramyāṃ kārayāmāsa maṃgalam |
vādyāni vādayāmāsa drutaṃ manoharāṇi vai || 68 ||
[Analyze grammar]

kambharā cāmarīdevyastathā'nyā yoṣitastadā |
lakṣmīṃ tasyāḥ sakhīḥ sarvā vilokya satvaraṃ tadā || 69 ||
[Analyze grammar]

akṣarabrahmaṇā tatra svasmānnavaṃ vinirmitam |
koṭyarbudābjakanyānāṃ kāntānāṃ bhinnaveśanam || 70 ||
[Analyze grammar]

brahmapriyāpattanaṃ ca prabhuṃ śrīkṛṣṇamīśvaram |
catuḥkoṭicaturlakṣaṣaṭpañcāśatsahasrakāḥ || 71 ||
[Analyze grammar]

kāntāḥ praveśayāmāsurlakṣmīṃ cābhyudaye kṣaṇe |
maṃgalaṃ kārayāmāsuḥ praveśavidhipūrvakam || 72 ||
[Analyze grammar]

gaṇeśādeḥ pūjanaṃ ca maṇḍapasya prapūjanam |
gurośca pūjanaṃ yūpapūjanaṃ devatārcanam || 73 ||
[Analyze grammar]

viprādyaiḥ kārayāmāsurjalapānaṃ dadustataḥ |
mahīmānā mahāmaṇḍapottame jagmureva ha || 74 ||
[Analyze grammar]

tato gopālakṛṣṇo vai bhojanāni niśāgame |
kārayāmāsa sarvāṃśca mahīmānān prajā api || 75 ||
[Analyze grammar]

sarvān dāsān dāsikāśca kṣetrapān karmacāriṇaḥ |
hariṇīrbālakṛṣṇaṃ ca bhojayāmāsa kaṃbharā || 76 ||
[Analyze grammar]

caturvidhaṃ bhojayitvā muktānīśān surādikān |
mahīmānānnarānnārīrmunīnnṛpāṃśca bāndhavān || 77 ||
[Analyze grammar]

sṛṣṭitrayanivāsāṃśca viprān bhaṭṭān nijān parān |
tāmbūlādi pradāyaiva parihāraṃ cakāra ha || 78 ||
[Analyze grammar]

dhanaṃ ca dāpayāmāsa viprebhyo dakṣiṇāstadā |
suratnāni vicitrāṇi dhanānyapi bahūni ca || 79 ||
[Analyze grammar]

maṃgalaṃ kārayāmāsa gopālaḥ kṛṣṇaraṃjanam |
bhuktvā viśrāntimāpuśca prasvāpaṃ lebhire tataḥ || 80 ||
[Analyze grammar]

yuvatyo bālakṛṣṇasya pratistrīrūpayoginaḥ |
pratigṛhaṃ pracakruśca sevanaṃ navaharṣitāḥ || 81 ||
[Analyze grammar]

aviplutamahāsattvamahāvīryaḥ pareśvaraḥ |
parabrahmanijānandaṃ dadau tābhyo hyasīmakam || 82 ||
[Analyze grammar]

mahānandasamādhau mūrchitāḥ kṣaṇena sadṛśīm |
niśāṃ bubudhuḥ kāminyo kāntakṛtāṃ yugāyitām || 83 ||
[Analyze grammar]

rādhike rāsarātrirme tasyā agre lavāyate |
pareśasya tu sāmarthyaṃ kenāpi naiva pāryate || 84 ||
[Analyze grammar]

atha śrīśivadevā'dyāḥ prayāgātprayayurgṛham |
varṇayanto guṇān sveṣāṃ sambandhipārameśvarān || 85 ||
[Analyze grammar]

dhanyabhāgyānyamanyanta kṛṣṇādyā api mādhavāḥ |
pārvatīpattanaṃ gatvā sarve'pi bubhujustataḥ || 86 ||
[Analyze grammar]

pānatāmbūlakaṃ labdhvā suṣvupuḥ sukhanidrayā |
ṣaṣṭhyā prātarvinidrāścābhavan maṃgalavādyakaiḥ || 87 ||
[Analyze grammar]

kṛtasnānārhaṇāḥ sarve dugdhapānaṃ vyayadhustataḥ |
bhojanāni pracakruśca miṣṭānnapāyasāni ca || 88 ||
[Analyze grammar]

jalapānāni jagṛhustāmbūlakāni vai tathā |
madhyāhne ca pralebhuste viśrāntiṃ ca tataḥ param || 89 ||
[Analyze grammar]

sammilitvā narā nāryaḥ sambandhinaḥ suhṛjjanāḥ |
gopya īśānyaśca satyaḥ sādhvyo devyastathā''rṣikāḥ || 90 ||
[Analyze grammar]

mānavyaśca surāṇyaśca gaṇyaśca phaṇikāstathā |
bhūtyaścāpi tathā'nyāśca gaṇāśca pārṣadāstathā || 91 ||
[Analyze grammar]

gopāśca kuśalaṃ kṣemaṃ nyūnasevākṣamāpanam |
parasparaṃ samabhyarthya śiveśvaraśca pārvatī || 92 ||
[Analyze grammar]

kṣamāṃ tu mahīmānānāṃ yācitvā'tha vidāyakam |
dadatuśca yathāyogyaṃ tathocatustadā khalu || 93 ||
[Analyze grammar]

bhavatāṃ cāgamaiḥ sarvavidhiḥ suśobhano'bhavat |
sarveṣāmupakāryo'smi kṣantavyo me'parādhakaḥ || 94 ||
[Analyze grammar]

girijā'pi satībhyaśca kṣamāmayācatā'pi vai |
punaścāgantavyamatrā'pi kṛpā kāryā sadā mayi || 95 ||
[Analyze grammar]

ityuvāca tato vidāyakaṃ dhanādikaṃ dadau |
puruṣān vai śivasvāmī pūjayāmāsa hārakaiḥ || 96 ||
[Analyze grammar]

nārīvargān himaputrī tathā'śokakumārikā |
pūjayāmāsatuścāpi vidāyaṃ dadatustathā || 97 ||
[Analyze grammar]

bhūṣāmbarāṇi pātrāṇi sādhanānyuttamānyapi |
tataścakre parihāraṃ mahīmānāśca vai tataḥ || 98 ||
[Analyze grammar]

sajjā bhūtvā vimānāni cāruruhuḥ samastakāḥ |
śrutvā gamanavādyānāṃ ghoṣān vyomni drutaṃ tadā || 99 ||
[Analyze grammar]

gamayāmāsa sahasā vimānāni samantataḥ |
yathāmārgaṃ yayuḥ sarve śivarājastataḥ khalu || 100 ||
[Analyze grammar]

ājñāpayāmāsa gaṇān cakruste parihārakam |
śivapuraṃ maṇḍapaṃ ca pārvatyānagaraṃ tathā || 101 ||
[Analyze grammar]

kailāsaṃ sahasā tiro'bhāvayannativegataḥ |
śiveśvaraḥ śivachatraḥ pāritoṣikamuttamam || 102 ||
[Analyze grammar]

karmacāribhya evāpi dadatuśca yathocitam |
viśrāntiṃ cāvāyatuśca smarantau kṛṣṇamīśvaram || 103 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ ca bhejire sadā |
rādhike lokarītyaiva lokeśāścācarantyapi || 104 ||
[Analyze grammar]

pātheyāni cottamāni prārpitāni dināntare |
prāghūṇikebhya evaite praśaṃsanto yayurgṛhān || 105 ||
[Analyze grammar]

vidāyaṃ bahumānaṃ ca gṛhītvā yaśa uttamam |
śivaśaktipreritāśca yayurnaijālayāniti || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prodvāhatīrthaṃ koṭitīrthaṃ yajñatīrthaṃ mahīmānānāṃ vidāyaṃ mithaḥ kṣamāyācanā viyoge śokaḥ vimānānāṃ pragamanaṃ kuṃkumavāpikṣetrāgamo dānaṃ maṃgalaṃ gṛhapraveśo bhojanāni nāgarīṇāmānandavihārānidrādi cetinirūpaṇanāmā ṣaṇṇavatyadhikadviśatatamo'dhyāyaḥ || 296 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 296

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: