Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 287 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike sukhamāpannāḥ sevābhirmahīmānakāḥ |
apūrvasukhabhoktāro'bhavan śivapure tadā || 1 ||
[Analyze grammar]

saṃkalpānusṛtaṃ sarvaṃ yatra samupatiṣṭhate |
divye śivapure tatra caturthyāṃ tu prage janāḥ || 2 ||
[Analyze grammar]

vāditrairmaṃgalaiścāpi yaśaḥśravaṇagītibhiḥ |
nidrāṃ jahurmahīmānāḥ sasnuḥ śuddhiprapūrvakam || 3 ||
[Analyze grammar]

pupūjuśca hariṃ cakruḥ svādhyāyaṃ ca japādikam |
kanyakānāṃ gītayaścā'jāyanta tatra maṃgalāḥ || 4 ||
[Analyze grammar]

gṛhe gṛheṃ'gaṇe daghnā yavāṃkuraiśca kesaraiḥ |
raṃgaiśca kuṃkumaiścāpi raṃgavallyo'bhavan kṛtāḥ || 5 ||
[Analyze grammar]

svastikāścāpi padmāni kṛtānyāsan puraḥ puraḥ |
toraṇāni dhṛtānyāsan baddhāścāsan dhvajāstathā || 6 || |
vādyānāṃ ninadāścāsan maṇḍape ca gṛhe gṛhe |
prātaścoṣṇajalādyaiśca vidhayo'pi tadā'bhavan || 7 ||
[Analyze grammar]

sarveṣāṃ tu prage dugdhapānaṃ miṣṭānnasaṃyutam |
śivasvāmisakāśādvai tadā'bhavadyatheṣṭakam |
vṛddhānāṃ pūjanaṃ cāpi tadā'bhavad yathocitam || 8 ||
[Analyze grammar]

atha snātā śivaputrī śṛṃgāritā vibhūṣitā |
sakhībhiḥ pitaraṃ natvā natvā ca mātaraṃ tathā || 9 ||
[Analyze grammar]

koṭicandrānanā ramyā sarvā''bhūṣaṇaśobhitā |
kuladevaprapūjārthaṃ padbhyāṃ sāmagrikāyutā || 10 ||
[Analyze grammar]

prayayau hanumantaṃ ca durgā pūjayituṃ satī |
koṭikanyāyutā cāpi saubhāgyapramadānvitā || 11 ||
[Analyze grammar]

gāyikābhiḥ samāyuktā vāditranādarañjitā |
svarṇakalaśamūrdhābhirnārībhirveṣṭitā satī || 12 ||
[Analyze grammar]

pañcagavyādiyuktābhiḥ kanyābhirveṣṭitā hyapi |
pūjāsāmagrikāsthālayuktābhiḥ saha śobhanā || 13 ||
[Analyze grammar]

vahnyujjvalāṃ'śukābhiśca saubhāgyābhiśca vardhitā |
prathamaṃ sā yayau durgāṃ pupūja parameśvarīm || 14 ||
[Analyze grammar]

pañcāmṛtaiścandanādyaiḥ payobhistīrthavāribhiḥ |
kuṃkumā'kṣatakastūrīkaisaradravadravyakaiḥ || 16 ||
[Analyze grammar]

sugandhipuṣpahārādyairnaivedyaiḥ pāyasādibhiḥ |
miṣṭānnairjalapānādyaistāmbūlakaiḥ suvarṇakaiḥ || 16 ||
[Analyze grammar]

dakṣiṇābhiśca pātraiśca nīrājanaiḥ stavaistathā |
pradakṣiṇairnamaskāraiḥ kṣamāparādhanārthanaiḥ || 17 ||
[Analyze grammar]

pupūja durgāṃ ca tataḥ śāṭīṃ ca kañcukīṃ tathā |
ghargharīṃ naktakaṃ prā''rpya nupūre cormikāstathā || 18 ||
[Analyze grammar]

śṛṃkhale raśanāṃ cāpi svarṇahārān maṇīn śubhān |
kaṭake valaye cā'ṅgulīyakāni ca padmakam || 19 ||
[Analyze grammar]

tantikāṃ natthikāṃ svarṇakuṇḍale patrikāṃ tathā |
candrakaṃ ca prakoṣṭhayorvalaye bhūṣaṇānyapi || 20 ||
[Analyze grammar]

samastāni dadau durgādevyai provāca vai tataḥ |
mātarme bhagavadyoge prodvāhe syādavighnatā || 21 ||
[Analyze grammar]

draṣṭavyā'haṃ tvayā durge sarvadā yāmi yatra vai |
durgā'pi rādhike tatra vihasyā''ha tathāstviti || 22 ||
[Analyze grammar]

evaṃ durgāṃ prapūjyaiva prāpya prāsādikaṃ phalam |
yayau śrīhanumantaṃ sā tapo'rthaṃ tvāśrayapradam || 23 ||
[Analyze grammar]

gatvā natvā vāyuputraṃ śāṃkaraṃ bhrātaraṃ suram |
pañcāmṛtaṃ jalaṃ datvā candanaṃ cārkamālikām || 24 ||
[Analyze grammar]

kuṃkumaṃ cākṣatān svarṇamālāṃ sindūrakaṃ tathā |
tailaṃ kṣāndhisāraṃ ca bhūṣāmbarāṇi cāpi vai || 25 ||
[Analyze grammar]

śarkarāṃ vaṭakān datvā miṣṭānnāni śubhāni ca |
jalapānaṃ mukhaśuddhiṃ phalaṃ datvā ca dakṣiṇām || 26 ||
[Analyze grammar]

nīrājanaṃ tataḥ kṛtvā stavanaṃ ca pradakṣiṇam |
kṣamāmayācata lakṣmīstapaḥsiddhisahāyaka || 27 ||
[Analyze grammar]

bhrātaḥ rakṣa sadā māṃ tvaṃ bhagavadyogakāraka |
nirvighno me suyogaḥ syād bālakṛṣṇena śārṅgiṇā || 28 ||
[Analyze grammar]

jagannāthena nāthena sukhyahaṃ syāṃ tathā kuru |
ityabhyarthita evā'sau hanūmānāha vai svasaḥ || 29 ||
[Analyze grammar]

tathāstviti sadā saubhāgyavatī bhava duḥkhahe |
atha natvā prasādaṃ ca gṛhītvā svasakhīyutā || 30 ||
[Analyze grammar]

samāyayau hi viśveśaṃ pitaraṃ mandirasthitam |
viśveśvaraṃ subahudhā payasā madhunā tathā || 31 ||
[Analyze grammar]

dadhnā ghṛtena ca śarkarayā tīrthajalena ca |
snāpayitvā gandhasāraḥ sampūjyā''rpya nivedanam || 32 ||
[Analyze grammar]

ārārtrikaṃ tataḥ kṛtvā kṣamāṃ kṛpāmayācata |
nirvighnatāṃ maṃgale cā'yācatā'pi tathāstviti || 33 ||
[Analyze grammar]

viśveśvaraḥ pitā prāha yayau tato'nnapūrṇikām |
prapūjya mātaraṃ tathā prā''rpya śṛṃgārakaṃ tathā || 34 ||
[Analyze grammar]

nivedanaṃ dadau cāpi nīrājanaṃ vyadhāttataḥ |
annapūrṇāṃ cakārā'syā bhāle sā'kṣatacandrakam || 35 ||
[Analyze grammar]

akhaṇḍasaubhāgyavatī śāśvatajīvanī bhava |
āśīrvādaṃ dadau cātha kanyā natvā gaṇeśakam || 36 ||
[Analyze grammar]

dūrvāsindūralaḍḍūbhiḥ prapūjya tu sarasvatīm |
gaṃgāṃ yayau paṃcagaṃgāṃ dharmaṃ devaṃ pupūja ca || 37 ||
[Analyze grammar]

natvā datvā ca dānāni svarṇarūpyamayāni hi |
maṇimāṇikyahārāṃśca ratnāni mauktikāni ca || 38 ||
[Analyze grammar]

āśīrvādān samagṛhya prajānāṃ ca tato gṛham |
nijālayaṃ prāyayau ca natvā śivapuraṃ satī || 39 ||
[Analyze grammar]

madhyāhne tvatha sarvābhyaḥ sakhībhyo bhojanaṃ dadau |
lakṣmīścakre sakhībhyaśca pariveṣaṇamutsukā || 40 ||
[Analyze grammar]

himajānagarā''vāsamahīmānastriyastadā |
bubhujuḥ koṭiśaḥ paṃktau miṣṭānnāni samantataḥ || 41 ||
[Analyze grammar]

ābālavṛddhā nāryo vai tṛptā jātā hi bhojanaiḥ |
nāryaśca śivapuragā mahīmānastriyastathā || 42 ||
[Analyze grammar]

bubhujurbhojanānyeva samastāḥ kanyakādikāḥ |
tato narāśca bubhujuḥ pattanobhayavāsinaḥ || 43 ||
[Analyze grammar]

śivarājagṛhasthāśca kāśyāścāpi prajājanāḥ |
bubhujuḥ koṭyarbudābjā īśā devāśca mānavāḥ || 44 ||
[Analyze grammar]

meśubhān mohanasthālān māṣalaḍḍūn sumauktikān |
cūrṇalaḍḍūn dugdhapākān pāyasān kṣīrapolikāḥ || 45 ||
[Analyze grammar]

miṣṭapolīḥ pūrikāśca sūtrapheṇīṃ ca barphikām |
dugdhasārāṃ biraṃjaṃ ca śaṣkulīṃ khājakān baṭīḥ || 46 ||
[Analyze grammar]

apūpān pūpasaṃyāvān bindulaḍaḍūn prabharjikān |
śrīkhaṇḍān śatachidrāṃśca jāmbūkān ghevarāṃstathā || 47 ||
[Analyze grammar]

piṇḍakān granthakāṃścāpi kalikā ghurghurāṃstathā |
vaṭān phullavaṭīścāpi śarkarāktā badāmikāḥ || 48 ||
[Analyze grammar]

caṇakāṃstaṇḍulāṃścāpi bharjitān pācitānapi |
sūpaudanaṃ ca kvathikāḥ śākāni vividhāni ca || 49 ||
[Analyze grammar]

bhājāśca vividhāścāpi sudhāścā'mṛtakāni ca |
takrāṇi peyadravyāṇi cośyāni satphalāni ca || 50 ||
[Analyze grammar]

rasān lehyān bhakṣyakaṇānāranālāni cāpi ha |
parpaṭān caṭanīścāpi kṣārikāḥ saṃskṛtānapi || 51 ||
[Analyze grammar]

miṣṭaphalāni ca tathā cārdrabījāni yāni ca |
śimbikāśca tathā vallān gundrapākādikāṃstathā || 52 ||
[Analyze grammar]

kandapākān vicitrāṃśca phalapākān gariṣṭakān |
rājikārāddhamevāpi phalacūrṇāni yāni ca || 53 ||
[Analyze grammar]

vanyān kandān kṛṣikandān cā'kṛṣṭapacyakauṣadhīḥ |
kalpapādapasañjātān bhakṣyabhojyān pramiṣṭakān || 54 ||
[Analyze grammar]

bubhujuśca papuścāpi pīyūṣāṇi viśeṣataḥ |
tattallokīyabhojyāni tebhyo tebhyo dadau haraḥ || 55 ||
[Analyze grammar]

tattajjātīyapeyāni tebhyo tebhyo dadau haraḥ |
tāmcūlakāni ramyāṇi svādvantyānanaśodhikāḥ || 56 ||
[Analyze grammar]

vāṭikāśca dadau śrīmān śaṃkaro lokaśaṃkaraḥ |
bubhujuśca mahīmānāstato'tithijanā api || 57 ||
[Analyze grammar]

bhikṣukāśca dīnajanā anāthā narayoṣitaḥ |
karmacārāstathā bhṛtyā dāsā dāsyo'nugā'nugāḥ || 58 ||
[Analyze grammar]

pārṣadā dvārapālāśca tathaiva pariveṣakāḥ |
rakṣakā darśakāścāpi bubhujurhṛṣṭamānasāḥ || 59 ||
[Analyze grammar]

jaḍāśca cetanāścāpi īśā devāśca mānavāḥ |
sṛṣṭitrayanivāsāśca mahīmānāśca ye'tra ca || 60 ||
[Analyze grammar]

sarve te pūrṇatṛptā vai jātā bhojanasattamaiḥ |
sarve viśrāntimāpuśca mahīmānāstataḥ kṣaṇam || 61 ||
[Analyze grammar]

atha śrībālakṛṣṇo'sau jñātuṃ dārḍhya śivasya tu |
bhūtvā śrīkṛṣṇarūpo'sau śiveśvaraḥ yayau drutam || 62 ||
[Analyze grammar]

rahasye śivadevaṃ tu gatvā prāha śṛṇu priya |
putraḥ yogyaṃ ca vā'yogyaṃ kathayāmīha me śṛṇu || 63 ||
[Analyze grammar]

bhavān jānātu yaṃ kaṃ vā jānāmyenaṃ vadāmi ca |
patnīvratasya putro'yaṃ vipro vai bhikṣuko'sti hi || 64 ||
[Analyze grammar]

bālakṛṣṇo'sti vai nāmnā bālaśo dīnajanmavān |
bhikṣukāya sutā naiva deyā rājñā kathaṃcana || 65 ||
[Analyze grammar]

videśasthāya tatrāpi naiva deyā kathaṃcana |
jātyā samena kanyāyā pradānaṃ śobhate sukhaḥ || 66 ||
[Analyze grammar]

vijātinā tu loke'tra duḥkhaṃ syānnātra saṃśayaḥ |
anyaccāpi śarīreṇa kṛṣṇo'yaṃ dṛśyate'balaḥ || 67 ||
[Analyze grammar]

dhavalāyāstava putrā yaugalye śobhate'pi na |
tathā'nyatte kathayāmi purāṇo'yaṃ vilokyate || 68 ||
[Analyze grammar]

kanyeyaṃ komalā svalpavarṣīyā dīyate katham |
tathā'nyaccāpi rājendra kumārāya kumārikā || 69 ||
[Analyze grammar]

deyā cet sukhamicchethāḥ kanyāyāḥ śāśvataṃ tadā |
bālakṛṣṇo'tra vai koṭivadhūbhiḥ saha cāgataḥ || 70 ||
[Analyze grammar]

tatreyaṃ kiyatī bālā gaṇanāyāṃ bhaviṣyati |
sapatnīnāṃ kalahastu viṣād vahnestu duḥsahaḥ || 71 ||
[Analyze grammar]

śṛṇu tvanyattathā cā'sya sarvabhakṣitvamasti hi |
bhuṃkte sarvapradattaṃ ca hyekadharmo'sya nāstyāpi || 72 ||
[Analyze grammar]

amāyī cāpi tu sadā nirguṇo'yaṃ pravidyate |
kiṃ cā'yaṃ vartate nityaṃ munivṛttiparāyaṇaḥ || 73 ||
[Analyze grammar]

rantuṃ naivā'pi jānāti kāmanāvarjito'sti ca |
māyāmāro vidyate'sau māyāṃ kartuṃ na vetyasau || 74 ||
[Analyze grammar]

paśya gopālakarmā'sya pitā gopālasadṛśaḥ |
gopālakṛpṇanāmā'sti bhinnakarmasamāśritaḥ || 75 ||
[Analyze grammar]

kṣatriyeṇa na viprāya bhinnakarmakṛte sutā |
deyeti sarvathā budhvā yatheṣṭaṃ te tathā kuru || 76 ||
[Analyze grammar]

hatyuktvā virarāmā'sau śrīkṛṣṇo bālakṛṣṇakaḥ |
viśveśvastu pitaraṃ natvā prāha vicārya vai || 77 ||
[Analyze grammar]

pitaḥ putryā bhālarekhā sañcitaṃ ca tathā purā |
vidyate viprarūpeṇa sākaṃ tatra pradānakam || 78 ||
[Analyze grammar]

patnīvrato mahāviṣṇuḥ svayaṃ pṛthvyāṃ hi vartate |
jānāmi yogadṛṣṭyaiva tatputraṃ puruṣottamam || 79 ||
[Analyze grammar]

sadābhikṣākaraścāyaṃ bhaktānāṃ snehaśālinām |
parabrahma svayaṃ cāste kathaṃ deyā na putrikā || 80 ||
[Analyze grammar]

dīnārthaṃ janmavānāste bālināṃ śaṃprado hariḥ |
bālātmanāṃ nirmalānāṃ kṛṣiṃ mokṣaṃ karoti saḥ || 81 ||
[Analyze grammar]

bālakṛṣṇo hariścāste'kṣaradhāmādhipaḥ prabhuḥ |
rājñā mayā mahārājñe bhikṣukāya tu śārṅgiṇe || 82 ||
[Analyze grammar]

pradātavyā sutā tatra yaśolābhodayo'sti hi |
videśo'syā'kṣaraṃ brahma tasmai deyā kathaṃ na vai || 83 ||
[Analyze grammar]

jātyā samā mama putrī brahmaṇā brāhmaṇī tviyam |
jātirna dehajā kvāpi guṇajā vidyate sadā || 84 ||
[Analyze grammar]

brāhmī lakṣmīrmama kanyā brahmaṇā saha yujyate |
kṛṣṇo'yaṃ sārthakaścāste pāpasaṃkarṣaṇāt tathā || 85 ||
[Analyze grammar]

svadhāmanayanāccāpi kṛṣṇo'yaṃ ca yathā bhavān |
purāṇo'yaṃ tu puruṣaḥ puruṣottamasaṃjñakaḥ || 86 ||
[Analyze grammar]

purāṇī me kanyakā nārāyaṇī puruṣottamī |
puruṣottamasaṃjñasya tanvaḥ sarvāḥ prajā matāḥ || 87 ||
[Analyze grammar]

vadhvaḥ sarvā harestāśca samarthasya na dūṣaṇam |
bāleyaṃ dṛśyate tvadya sugrāhyā tena śārṅgiṇā || 88 ||
[Analyze grammar]

sarvāsāmagragaṇyā ca gaṇanā sā mahottamā |
sāpatnyaṃ nāsti kṛṣṇāgre rāgadveṣaharo hi saḥ || 89 ||
[Analyze grammar]

sarvabhakṣitvamevā'sya parātmano hi yujyate |
bhūṣaṇaṃ dharmadharturvai sarvadharmātmanaḥ prabhoḥ || 90 ||
[Analyze grammar]

māyā vai bandhadā yatra nāsti santi na tadguṇāḥ |
sādhuvartana evā'sau sarvakarmaphalapradaḥ || 91 ||
[Analyze grammar]

nyāyavartana evā'sau vartate cāpyahiṃsakaḥ |
munireva sadā cāste vedāḥ śvāsāstathā'sya ha || 92 ||
[Analyze grammar]

gāyanti suguṇān śaśvat maunaṃ cāsyaiva bhūṣaṇam |
apūrṇasya pitaḥ sañjāyate vai kāmanā muhuḥ || 93 ||
[Analyze grammar]

sarvasampatprapūrṇasya sarvānandabhṛtasya ca |
sarvātmakasya kṛṣṇasyā'kāmatvaṃ tu guṇo mahān || 94 ||
[Analyze grammar]

ramaṇaṃ viṣayotthaṃ vai nā'yaṃ jānāti yatparaḥ |
putrī me'pi tathā cāste māyāparā ramātmikā || 95 ||
[Analyze grammar]

bandhadāyāśca prakṛternāśako'yaṃ pareśvaraḥ |
kuhakaṃ na karotyeva māyāparo hi so'sti ca || 96 ||
[Analyze grammar]

gopālastvaṃ pitā cāste gopālaḥ so'pi tatpitā |
vaiśyayoḥ sahamelastu bhāgyādevā'tra saṃgataḥ || 97 ||
[Analyze grammar]

viś praveśane'to veṣṭā cāntaryāmī prabhurhiṃ saḥ |
lakṣmīḥ sṛṣṭitraye sarvapraviṣṭā'ntarniyāmikā || 98 ||
[Analyze grammar]

tayostu saṃgatiryogyā sarvadaiva praśasyate |
kṣatriyaḥ sarvadā rakṣākaraḥ śaraṇavāsinām || 99 ||
[Analyze grammar]

bhagavān śrībālakṛṣṇaḥ kṣatriyo vai kathaṃ na hi |
kṣatriyā mama putrī ca kṣatriyo bhagavānapi || 100 ||
[Analyze grammar]

dvayoryogo'sti vai bhāgyād prodvāhaḥ kṛṣṇayoriti |
śubho me bhāti tasmātta pitaḥ śaṃkā na rocate || 101 ||
[Analyze grammar]

ityuktavantaṃ śrutvaiva hṛdaye hṛṣṭamānasaḥ |
putraṃ tathāstvabhidhāya śrīkṛṣṇaḥ prayayau tataḥ || 102 ||
[Analyze grammar]

rādhike'tha tataścāpi bālakṛṣṇaḥ svayaṃ prabhuḥ |
śāṃbhavī cāpi vijñātuṃ strībhūtvā prayayau gṛham || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne caturthyāṃ prage kṛtaṃ maṃgalaṃ kanyākṛtaṃ kuladevatāpūjanam mahīmānānāṃ bhojanādi bālakṛṣṇasya śrīkṛṣṇarūpasya śiveśvareṇa saha kanyā na deyetisaṃvādaḥ taduttarāṇi cetyādinirūpaṇanāmā saptāśītyadhikadviśatatamo'dhyāyaḥ || 287 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 287

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: